समाचारं

लोरो पियाना मिलान-फैशन-सप्ताहस्य समये २०२५ तमस्य वर्षस्य वसन्त-ग्रीष्म-सङ्ग्रहस्य प्रारम्भं करोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लोरो पियाना वसन्त/ग्रीष्मकालीन २०२५ संग्रहः लिनेन इत्यस्य परितः केन्द्रितः अस्ति, यत् एकं क्लासिकं ग्रीष्मकालीनवस्त्रं यत् आरामदायकं, हल्कं, आकस्मिकं च भवति, ब्राण्डस्य शताब्दपुराणस्य इतिहासस्य धरोहरस्य च उत्सवस्य नूतनं अध्यायं उद्घाटयति यथासर्वदा, लोरो पियाना इत्यस्य यात्रायां वस्त्राणि केन्द्रभूमिकां निर्वहन्ति, क्लासिकस्य तथापि समकालीनस्य भावस्य विचारस्य आकारं ददति, स्पर्शः, बनावटः च वस्त्राणां शरीरेण जीवनेन च सह संवादस्य मार्गं प्रकाशयति लोरो पियाना इत्यस्य अद्वितीयं शताब्दीपुराणं savoir-faire तथा अनन्य लालित्यस्य उपयोगः लिनेनवस्त्रस्य पुनः व्याख्यां कर्तुं भवति: कश्मीरी, रेशम, सोप्रा विसो ऊन इत्यादिभिः क्लासिकतन्तुभिः सह मिश्रितं, आकस्मिकसिल्हूटैः डिजाइनविवरणैः च संयुक्तं, तस्य प्रेरणा the distinctive style of सर्जिओ तथा पियर् लुइगी लोरो पियाना।

लोरो पियाना इत्यनेन २०२५ तमस्य वर्षस्य वसन्त-ग्रीष्मकालीन-श्रृङ्खलायाः उद्घाटनं मिलान-देशस्य पलाज्जो-बेल्जिओइओसो-इत्यत्र विमर्श-स्थापन-प्रदर्शनेन कृतम् । "all about linen" इति नामकं अन्तरिक्षं अस्याः यात्रायाः आरम्भं करोति, यत्र लिनेन इति बहुमूल्यं तन्तुं प्रदर्श्यते । अनन्तरस्थानेषु सम्पूर्णः वस्त्रसङ्ग्रहः प्रदर्शितः भवति । अन्तरिक्षं प्राकृतिकपृथिवीस्वरैः अलङ्कृतं, भित्तितलं च जूट-लिबास-आच्छादितं, काष्ठैः, मुद्रित-पटलैः च मिश्रितं, ऋतु-भावेन सह निर्विघ्नतया मिश्रितम् अस्ति कलाकार एड्रियाना मेउनिए इत्यस्याः कृतीः सम्पूर्णे प्रदर्शने विच्छिन्नरूपेण सन्ति, यत्र लिनेनस्य मूलशुद्धतायाः अन्वेषणं कृत्वा कलारूपेण उदात्तीकरणं भवति । मेउनिए शिल्पस्य, अद्वितीयदृष्टेः च धन्यवादेन लिनेनस्य असीमितक्षमताम् नूतनरीत्या दर्शयति । प्रत्येकं खण्डं दर्शयति यत् लिनेन कथं गच्छति, परिणमति, कथं विकसितः च भवति। कच्चे लिनेनसूत्रेभ्यः निर्मिताः बृहत्-प्रमाणस्य टेपेस्ट्री-मध्ये मृदु-जैविक-विन्यासस्य उपयोगः भवति, अन्ये लघु-खण्डाः तु लिनेनस्य अनेक-बनावटं, सिल्हूट्-इत्येतत् च प्रदर्शयन्ति, येन तस्य प्राकृतिकरूपं परिष्कृत-कलारूपेण उदात्तीकरणं भवति अपि च प्रदर्शितं सर्वोत्तमम् nm110 लिनेन सूत्रं अद्यपर्यन्तं उत्पादितम् अस्ति, यत् आश्चर्यजनकं उन्नतं परिशुद्धताशिल्पं प्रतिनिधियति । एतादृशं सूत्रं उत्तमसूक्ष्मतायाः कृते प्रसिद्धम् अस्ति, यत् एककिलोग्रामं सूत्रं ११० किलोमीटर् यावत् प्रसारयितुं शक्नोति, यत् लोरो पियाना इत्यस्य तान्त्रिकउत्कृष्टतायाः अविरामं अनुसरणं प्रदर्शयति nm इति मेट्रिकगणनायाः अर्थः भवति, यत् सूत्रदीर्घतायाः भारस्य च अनुपातः भवति । स्थूलतरसूत्राणि समानभारं यावत् दीर्घकालं यावत् प्रसारयितुं न शक्नुवन्ति ।

लोरो पियाना इत्यनेन मिलान-फैशन-सप्ताहस्य अवसरे विषयगत-कार्यक्रमानाम् एकां श्रृङ्खला आरब्धा । २०, २१ सेप्टेम्बर् दिनाङ्के लोरो पियाना इत्यनेन विया डेइ जियार्डिनी इत्यस्मिन् वृत्तपत्रस्थानकं स्वीकृत्य, तत् लिनेन-गुच्छैः, मधुरङ्गस्य काष्ठैः, हस्ताक्षर-कुम्मेल-रङ्गेन च अलङ्कृतम् वृत्तपत्रस्थानकं सर्वेषां कृते उद्घाटितम् अस्ति तथा च आयोजनाय विशेषरूपेण निर्मितं "नुवोला डि लिनो" इति केकं प्रदत्तं भविष्यति। इदं विशेषं मृदुकेकं उत्तमलिनेन वेष्टितं भवति, प्रसिद्धेन इटालियन-मास्टर-बेकर-पेस्ट्री-शेफ-निकोला-ओलिवियरी-इत्यनेन पक्वं भवति, यस्य परिवारेण १४० वर्षाणाम् अधिकं कालात् वेनेटो-क्षेत्रे बेकरी-संस्थाः चालिताः सन्ति

मिलान-फैशन-सप्ताहस्य समये, लोरो पियाना-जगति विमर्श-यात्रायां प्रविशन्तु तथा च ब्राण्डस्य समृद्ध-विरासतां, अद्वितीय-तकनीकाः, savoir-faire, निरन्तर-नवीनीकरणं, असाधारण-स्पर्शता, सहज-लालित्यं च अन्वेषयन्तु