समाचारं

स्मार्ट एल्फ #5 27 अक्टोबर् दिनाङ्के प्रारम्भं भविष्यति यस्य पूर्वविक्रयमूल्यं rmb 245,000 तः आरभ्यते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना अद्यैव स्मार्ट् इत्यनेन आधिकारिकतया घोषितं यत् स्मार्ट एल्फ #5 इत्यस्य प्रक्षेपणं अक्टोबर् २७ दिनाङ्के भविष्यति।नवीनकारस्य पूर्वविक्रयः आरब्धः अस्ति, विक्रयपूर्वमूल्यं २४५,००० युआन् इत्यस्मात् आरभ्यते, तत्सह, नूतनं कारं प्रक्षेपयिष्यति ५-नगरस्य ग्राहकस्य प्रारम्भिकप्रवेशस्य उपहारः। नवीनं कारं विलासपूर्णं qilu विशालं पञ्चसीटं suv इति रूपेण स्थापितं अस्ति, तथा च मर्सिडीज-बेन्ज वैश्विकडिजाइनदलस्य "कामुकं तीक्ष्णं च" डिजाइनदर्शनस्य अनुसरणं कृत्वा नूतनं डिजाइनभाषां स्वीकुर्वति उल्लेखनीयं यत् स्मार्ट एल्फ #5 स्मार्ट पायलट् असिस्ट् 3.0 इंटेलिजेण्ट् ड्राइविंग् सिस्टम् इत्यनेन सुसज्जितम् अस्ति, यत् मेपलेस इंटेलिजेण्ट् ड्राइविंग् सहायतां समर्थयति, तथैव एल्फ् मैजिक कार्पेट् एयर सस्पेन्शन इत्यादीनि विन्यासानि च समर्थयति

स्मार्ट एल्फ #5 एकां नूतनां डिजाइनभाषां स्वीकुर्वति तथा च मर्सिडीज-बेन्ज वैश्विकडिजाइनदलस्य "इमोशनल् एण्ड् शार्प्" इति डिजाइनदर्शनस्य अनुसरणं करोति । समग्ररूपः पूर्वविन्यासात् परिवर्तितः अस्ति, अधिकं वर्गाकारः च अस्ति । प्रथमे भागद्वये नूतनकारस्य साइबरप्रकाशस्य छायाप्रवेशकस्य एलईडी-मात्रिक-हेडलाइट्-इत्यस्य च उपयोगः भवति, अन्तर्भागे च "समय-कैप्सूल"-आकारः समाविष्टः अस्ति, यः डिजाइनेन परिपूर्णः अस्ति

नवीनकारस्य पक्षः तुल्यकालिकरूपेण सरलं डिजाइनशैलीं स्वीकुर्वति, यत्र लघुः अग्रे ओवरहैङ्गः, लघुः पृष्ठतः ओवरहैङ्गः डिजाइनः च अस्ति, यत् तुल्यकालिकरूपेण संकुचितशरीरस्य आकारे आन्तरिकस्थानं अधिकतमं कर्तुं शक्नोति तथा च नूतनकारस्य d-स्तम्भे प्रकाशितः लोगो अपि तस्य प्रतिष्ठितः डिजाइनः अस्ति। तदतिरिक्तं नूतनं कारं छतस्य लेजर-सर्चलाइट्, छतस्य रैक, वाम-दक्षिणयोः लघु-विद्यालयस्य पुटं, आरोहण-सीढ्याः इत्यादयः अनेकैः बहिः साहसिक-किट्-इत्येतत् अपि सुसज्जितम् अस्ति कारस्य पृष्ठभागे स्मार्ट एल्फ #5 इत्यस्य पृष्ठभागस्य समग्रं डिजाइनशैली अग्रे मुखस्य प्रतिध्वनिं करोति थ्रू-टाइप् टेललाइट् ग्रुप् आकारः प्रकाशितः सति सुप्रसिद्धः भवति । शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७०५/१९२०/१७०५मि.मी., चक्रस्य आधारः २९०० मि.मी.

आन्तरिकस्य दृष्ट्या स्मार्ट एल्फ #5 "समय-कैप्सूल" डिजाइन-तत्त्वान् आन्तरिक-भागे एकीकृत्य, यत्र केन्द्रीय-नियन्त्रण-क्षेत्रं, आन्तरिक-द्वार-हस्तकं च समाविष्टम् अस्ति, नूतन-कारस्य आन्तरिक-भागे काष्ठ-तत्त्वानि अपि समाविष्टानि सन्ति, येन द्वयोः सम्यक् मिश्रणं प्राप्तम् . तदतिरिक्तं नूतनकारं १३ इञ्च् amoled अल्ट्रा-क्लियर २.५k द्वयस्क्रीन्, २५.६ इञ्च् एआर एन्हान्सड् हेड-अप डिस्प्ले च सुसज्जितम् अस्ति । तदतिरिक्तं, नूतनकारः उद्योगस्य प्रथमेन २३३-इञ्च्-कार-श्रेणी-पूर्ण-रङ्ग-लेजर-प्रोजेक्टरेन अपि सुसज्जितः अस्ति यस्य रिजोल्यूशनः १०८०p, तथा च २० उच्चगुणवत्तायुक्ताः स्पीकराः, ७.१.४ श्रव्यविन्यासः, समर्थनं च समाविष्टं सेन्हाइजर् क्लासिक-श्रव्य-प्रणाली च अस्ति डॉल्बी एटमोस् तथा विच्छेदनीयः वक्ता।

आसनानां दृष्ट्या स्मार्ट् एल्फ #5 अग्रे आसनानि वायुप्रवाहस्य, तापनस्य, मालिशस्य च कार्याणि समर्थयन्ति, पृष्ठस्य आसनानि च तापनकार्यं समर्थयन्ति । अपि च, नूतनकारस्य सह-पायलट् शून्य-गुरुत्वाकर्षण-आसनम् अपि अस्ति । अन्तरिक्षप्रदर्शनस्य दृष्ट्या नूतनकारस्य ३४ भण्डारणस्थानानि, अग्रे ट्रंकस्य ७२ लीटरस्य विशालं स्थानं, ट्रंकस्य अधः तलस्य ११० लीटरं गुप्तभण्डारणस्थानं च अस्ति अपि च, नूतनकारस्य ट्रङ्क् २२०v शक्ति-अन्तरफलकेन सुसज्जितम् अस्ति, यत् v2l मार्गेण विद्युत् निर्वहनं कर्तुं शक्नोति ।

तदतिरिक्तं स्मार्ट फैन्टम् #5 स्मार्ट पायलट् असिस्ट् ३.० इंटेलिजेण्ट् ड्राइविंग् सिस्टम् इत्यनेन सुसज्जितम् अस्ति, यत् नक्शा-रहितं इंटेलिजेण्ट् ड्राइविंग् सहायतां समर्थयति तथा च राष्ट्रव्यापिरूपेण राष्ट्रियराजमार्गेषु नगरीयमार्गेषु च उपलभ्यते तदतिरिक्तं एपीए दृश्यमानपार्किङ्गं, आरपीए दूरस्थपार्किङ्गं, एलपीए स्मृतिपार्किङ्गम् इत्यादिभिः पार्किङ्गकार्यैः अपि एतत् प्रणाली सुसज्जिता अस्ति । अधिकारिणः अवदन् यत् उच्चगतियुक्तं एनएसपी बुद्धिमान् पायलट-सहायकं वितरणं शीघ्रमेव प्रारब्धं भविष्यति, तथा च नगरीय एनएसपी २०२४ तमस्य वर्षस्य चतुर्थत्रिमासे नगरानां प्रथमसमूहे वितरितं भविष्यति।२०२५ तमस्य वर्षस्य द्वितीयत्रिमासे सम्पूर्णं देशं कवरं करिष्यति इति अपेक्षा अस्ति।

शक्तिस्य दृष्ट्या स्मार्ट एल्फ #5 800v शुद्धविद्युत् उच्च-वोल्टेज-मञ्चे निर्मितम् अस्ति । अस्मिन् १०० किलोवाट् घण्टा त्रिकोणीयलिथियमबैटरी तथा ४सी अल्ट्रा-फास्ट चार्जिंग् प्रौद्योगिक्याः अपि सज्जता अस्ति, यत् १५ मिनिट् मध्ये ७०% (१०-८०%) चार्जं कर्तुं शक्नोति, यत्र सीएलटीसी अधिकतमं क्रूजिंग् रेन्ज ७४० कि.मी. तदतिरिक्तं, नूतनं कारं मर्सिडीज-बेन्ज् व्यावसायिकदलेन सह संयुक्तरूपेण समायोजितेन स्वतन्त्रनिलम्बनप्रणाल्या अपि सुसज्जितम् अस्ति, तथा च प्रथमवारं एल्फ् मैजिक कार्पेट एयर सस्पेन्शन इत्यनेन अपि सुसज्जितम् अस्ति, यत् ९० मि.मी.उच्चतासमायोजनं तथा च सीसीडी निरन्तरं परिवर्तनशीलं समर्थयति damping and vibration reduction इति उपकरणस्य प्रतिक्रियावेगः ५०० गुणा/सेकेण्ड् भवति ।

(फोटो/वेन्दु जिन्यी)