समाचारं

झेङ्गझौ इत्यस्य उद्देश्यं “व्यापारिकवाहनचालनार्थं प्रथमं नगरं” निर्मातुं अस्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् "काराः पारिस्थितिकीं एकत्रयन्ति, भविष्यस्य कृते बुद्धिमान् संपर्कः" इति विषयेण सह २०२४ तमे वर्षे चीन (झेङ्गझौ) नवीन ऊर्जावाहनपारिस्थितिकीसाझेदारसम्मेलनस्य बुद्धिमान् सम्बद्धवाहनप्रतियोगितायाः च उद्घाटनसमारोहः हेनान्-नगरस्य झेङ्गझौ-नगरे आयोजितः २३ सितम्बर् दिनाङ्के प्रातःकाले .

सम्मेलनस्य उद्घाटनसमारोहे झेङ्गझौ-नगरस्य मेयरः हे क्षियोङ्ग् इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु झेङ्गझौ-नगरेण नूतन-ऊर्जा-वाहनानां कृते खरब-स्तरीयस्य औद्योगिक-समूहस्य निर्माणे ध्यानं दत्तम् अस्तिअस्मिन् ७ वाहनकम्पनयः २०० तः अधिकाः सहायककम्पनयः च सङ्गृहीताः, येषां समर्थननिर्माणक्षमता २६ लक्षं वाहनानां अपेक्षया अधिका अस्ति, उद्योगपरिमाणं च प्रायः ३०० अरब युआन् अस्ति. अग्रिमः सोपानः भविष्यति यत् देशे महत्त्वपूर्णस्य नूतनस्य ऊर्जा-वाहन-उद्योगस्य आधारस्य निर्माणस्य दिशि अग्रे गमनम् अपि च सक्रियरूपेण "आटोमोबाइल +" नूतन-ऊर्जा-उद्योग-व्यवस्थायाः निर्माणं भविष्यति |.

झेङ्गझौनगरस्य उपमेयरः हू जुन् इत्यनेन नूतन ऊर्जायाः बुद्धिमान् सम्बद्धवाहनानां च क्षेत्रेषु झेङ्गझौ इत्यस्य उपलब्धीनां योजनानां च परिचयः कृतः । स आह ।झेङ्गझौ "व्यापारिकवाहनचालनार्थं प्रथमं नगरं" निर्मातुं लक्ष्यं प्रति केन्द्रीभवति।, स्वच्छता, सार्वजनिकपरिवहन, रसद इत्यादिषु पक्षेषु चरणबद्धरूपेण बैचेषु च २०० तः अधिकानि बुद्धिमान् सम्बद्धानि वाहनानि प्रक्षेपणस्य योजना अस्ति। उद्घाटनसमारोहे हू जुन् इत्यनेन घोषितं यत् झेङ्गझौ इत्यस्य बुद्धिमान् सम्बद्धवाहनानां बृहत्परिमाणेन परीक्षणप्रदर्शनं आधिकारिकतया प्रारब्धम्।

सम्मेलने बृहत्-मध्यम-आकारस्य वाहन-भाग-कम्पनीनां, झेङ्गझौ-नगरस्य प्रासंगिकविभागानाञ्च मध्ये स्थले एव हस्ताक्षर-समारोहः अपि आयोजितःकुलम् ३२ बृहत्-मध्यम-आकारस्य वाहन-भागकम्पनयः झेङ्गझौ-नगरस्य प्रासंगिक-काउण्टी-जिल्हेषु च अनुबन्धं कृतवन्तः

२०२४ तमे वर्षे चीनस्य झेङ्गझौ बुद्धिमान् सम्बद्धवाहनप्रतियोगितायाः अपि आधिकारिकतया आरम्भः कृतः अस्ति ।४ तकनीकी इवेण्ट् १ ब्राण्ड् इवेण्ट् च आयोजितम्, यत्र कार-नगर एकीकरण स्वायत्तवाहनचालनचुनौत्यं, सहायकवाहनचालनमूल्यांकनप्रतियोगिता, वाहनानां अन्तर्जालनवाचारानुप्रयोगचुनौत्यं, विशेषानुप्रयोगपरिदृश्यचुनौत्यं, चीनसूत्रछात्रकारप्रतियोगिता च सन्ति

आईटी हाउस् इत्यनेन सार्वजनिकसूचनायाः विषये पृष्टं कृत्वा ज्ञातं यत् 22 सितम्बर् तः 24 पर्यन्तं 2024 तमस्य वर्षस्य चीन झेङ्गझौ ऑटोमोबाइल सम्मेलनं बुद्धिमान् सम्बद्धवाहनप्रतियोगिता च हेनान् प्रान्तीयजनसर्वकारस्य मार्गदर्शनेन झेङ्गझौनगरे आयोजिता आसीत् तथा च चीनवाहनउद्योगसङ्घस्य सह-प्रायोजकत्वेन तथा च... the zhengzhou municipal people's government अस्मिन् 1 उच्च-अन्त-बन्द-द्वार-समागमः, 1 विषय-सम्मेलनः, 1 सम्पूर्ण-शून्य-पारिस्थितिक-साझेदार-संवादः, 4 विषयगत-आदान-प्रदान-सभाः, एन-उद्योगस्य प्रेस-सम्मेलनानि, निगम-भ्रमणस्य धनं तथा च सम्बन्धित-सहायक-क्रियाकलापाः सन्ति तेषु "चीनदेशे नवीनऊर्जावाहनानां पारिस्थितिकविकासः" इति विषयेण बन्दद्वारेण समागमः २२ सितम्बर् दिनाङ्के अपराह्णे अभवत् ।