समाचारं

वेइलै ली बिन् आक्रोशितवान् यत् - षट् प्रमुखाः सम्प्रदायाः माओदो वाई इत्यस्य घेरणं करिष्यन्ति इति सहमतिः आसीत्, परन्तु लेडाओ इत्यस्य मित्रेण पञ्चवारं छूरेण प्रहारः कृतः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के आईटी हाउस् समाचारानुसारं फेलिंग् ऑटोमोबाइल् इत्यस्य अनुसारं एनआईओ अध्यक्षः ली बिन् इत्यनेन २३ सितम्बर् दिनाङ्के समूहचैट् इत्यस्मिन् शिकायत यत्, "मूलतः एतत् सहमतिः आसीत् यत् षट् प्रमुखाः सम्प्रदायाः एकत्र माओडौ वाई इत्यत्र आक्रमणं करिष्यन्ति (आईटी हाउस् नोट्: टेस्ला इत्यस्य उल्लेखः अस्ति मॉडल् वाई), लेडाओ मित्रेण पञ्चवारं छूरेण हतः” इति ।

लेडो एल६० १९ सितम्बर् दिनाङ्के प्रक्षेपणं कृतम्, यस्य मूल्यं २०६,९०० युआन् तः आरभ्यते, बैटरीभाडाविधिः १४९,९०० युआन् तः आरभ्यते, यस्य मासिकशुल्कं ५९९ युआन् भवति ।

लेडो ऑटो इत्यस्य प्रक्षेपणस्य परदिने (२० सितम्बर्) ली बिन् एकस्मिन् साक्षात्कारे अवदत् यत्, “निश्चयेन स्पर्धा अस्ति, तथा च बहु स्पर्धा अस्ति तथा च उत्तमप्रतियोगिता इत्यस्य अर्थः उत्पादानाम् तुलना, उत्पादानाम् तुलना च अस्तिदुर्स्पर्धायाः अर्थः भवति अन्येषां पृष्ठभागे छूरेण प्रहारः, अन्येषां अवगमनाय, तान् विदारयितुं च ट्रोल्-इत्यस्य नियुक्त्यर्थं बहु धनं व्यययितुं च ।。”

ली बिन् इत्यनेन उक्तं यत् लेडाओ-राष्ट्रपतिः ऐ तिएचेङ्ग् अतीव क्रुद्धः यतः लेडाओ एल६० इत्यस्य छूरेण प्रहारः अभवत् । "बृहत् दृश्यं" पूर्वमेव दृष्टः ली बिन् ऐ तिएचेङ्ग इत्यस्य सान्त्वनां दत्त्वा अवदत् यत् "कश्चित् ध्यानं न ददाति तस्मात् मित्रैः व्यापारिभिः च आलोचनं श्रेयस्करम्" इति