समाचारं

लियोपाओ सी१०, टी०३ च काराः १३ यूरोपीयदेशेषु प्रक्षेपिताः, लीपाओ इन्टरनेशनल् इत्यनेन आधिकारिकतया "प्रक्षेपणं" कृतम् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on सितम्बर २४, २०१९.अद्य यूरोपे लीप्मो सी१०, टी०३ इति काराः आधिकारिकतया प्रक्षेपिताः सन्ति, इत्यनेन युगपत् इटलीदेशस्य मिलाननगरे वैश्विकमाध्यमपरीक्षणयात्रायाः आरम्भः कृतः ।

सम्प्रति फ्रांस्, जर्मनी, ग्रीस, इटली, लक्जम्बर्ग्, माल्टा, नेदरलैण्ड्, पुर्तगाल, रोमानिया, स्पेन, स्विट्ज़र्ल्याण्ड्, यूनाइटेड् किङ्ग्डम् इत्यादिषु देशेषु लीप्मो सी१०, टी०३ च काराः विक्रीयन्ते१३ यूरोपीयदेशेषु विक्रयः आरब्धः

अक्टोबर २०२३लीपमोटरः स्टेलाण्टिस् समूहेन सह वैश्विकरणनीतिकसाझेदारीम् अवाप्तवान्. तदतिरिक्तं स्टेलान्टिस् समूहः लीपमोटर च ५१%:४९% भागानुपातेन लीपाओ अन्तर्राष्ट्रीयसंयुक्त उद्यमस्य स्थापनां कृतवन्तौ स्टेलान्टिस् समूहस्य वैश्विकबाजारविन्यासस्य उपरि अवलम्ब्य ग्रेटर चीनं विहाय विश्वस्य अन्येषु क्षेत्रेषु लीपमोटर ब्राण्ड् इत्यस्य विक्रयं वर्धयिष्यति .

लीप्मो इन्टरनेशनल् इत्यस्य विद्युत्वाहनस्य उत्पादाः स्टेलाण्टिस् समूहस्य वर्तमानप्रौद्योगिक्याः पूरकरूपेण च तस्य ब्राण्ड्-उत्पाद-परिचयस्य पूरकत्वेन मन्यन्ते । स्टेलान्टिस् इत्यस्य वितरणमार्गैः सह,लीपाओ इन्टरनेशनल् चतुर्थे त्रैमासिके वैश्विकविक्रयस्थानानि ३५० यावत् वर्धयितुं योजनां करोति। तदतिरिक्तं लीप्पा इन्टरनेशनल् अपि आगामिषु वर्षत्रयेषु प्रतिवर्षं न्यूनातिन्यूनम् एकं मॉडल् विमोचयितुं योजनां करोति ।

लीपमोटर-अधिकारिणः प्रकटितवन्तः यत् अस्य वर्षस्य अन्ते यावत् लीप्पा-अन्तर्राष्ट्रीय-संस्थायाः आच्छादितेषु यूरोपीय-विपण्येषु बेल्जियम-फ्रांस्, जर्मनी, ग्रीस-इटली, लक्जम्बर्ग्, माल्टा, नेदरलैण्ड्, पुर्तगाल, रोमानिया, स्पेन्, स्विट्ज़र्ल्याण्ड्, यूनाइटेड् किङ्ग्डम् च सन्ति उपर्युक्तानां सर्वेषां विपणानाम् समर्थनं stellantis group इत्यस्य वैश्विकविक्रयजालेन ब्राण्डप्रबन्धनेन च कर्तुं शक्यते ।

२०२४ तमस्य वर्षस्य चतुर्थत्रिमासे आरभ्य लीपमोटरस्य वाणिज्यिकसञ्चालनस्य विस्तारः मध्यपूर्वं, आफ्रिका च (तुर्की, इजरायल्, फ्रांस् च विदेशप्रदेशाः), एशिया-प्रशांतक्षेत्रे (ऑस्ट्रेलिया, न्यूजीलैण्ड्, थाईलैण्ड्, मलेशिया, नेपाल) दक्षिण अमेरिका च देशेषु अपि भविष्यति (ब्राजील् तथा चिली)।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं लीपमोटर इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासे ३०,३०५ यूनिट्-वितरणं कृतम्, यत्र वर्षे वर्षे ११३% अधिका वृद्धिः अभवत्, मास-मासस्य ३७% अधिका वृद्धिः च अभवत् तेषु अगस्तमासे लीपमोटर एसयूवी-परिवारस्य ७२% अधिकं वितरणं कृतम्, लीपमोटर सी१६ इत्यनेन ८,००० तः अधिकानि यूनिट्-वितरणं कृतम्, लीप्मूर्-इत्यनेन तृतीयं नूतनं कार-निर्माण-बलं जातम्

लीप्मोटर इत्यनेन चतुर्थे त्रैमासिके पेरिस् मोटर शो इत्यस्मिन् नूतनं मञ्चं प्रारभ्यते इति घोषितम्।प्रथमं उत्पादं b10, एतत् कारं विश्वस्य युवानां उपभोक्तृसमूहानां लक्ष्यं कृत्वा अस्ति।