समाचारं

रिजर्व-आवश्यकतासु कटौतीं कुर्वन्तु, व्याजदरेषु कटौतीं कुर्वन्तु, विद्यमानं बंधकव्याजदरं न्यूनीकरोतु च! केन्द्रीयबैङ्कः कार्यवाही करोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् समये अनेकाः प्रमुखाः नीतयः आरब्धाः!

राज्यपरिषद् सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के प्रातःकाले पत्रकारसम्मेलनं कृतम्।चीनस्य जनबैङ्कस्य, वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च प्रमुखनेतृभिः उच्चगुणवत्तायुक्तस्य आर्थिकस्य वित्तीयसमर्थनस्य स्थितिः प्रवर्तयिता विकासः। चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् केन्द्रसर्वकारस्य निर्णयनिर्माणस्य परिनियोजनस्य च अनुरूपं चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः दृढतया पालनं करिष्यति, मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयिष्यति, सुधारं च करिष्यति मौद्रिकनीतिनियन्त्रणस्य सटीकता। तथा च सभायां त्रीणि प्रमुखनीतीनि घोषितवान्- १.

एकंनिक्षेप आरक्षित अनुपातं नीतिव्याजदरं च न्यूनीकरोतु, तथा च मार्केटबेन्चमार्कव्याजदरं अधः चालयन्तु।

द्वितीयः इतिविद्यमानं बंधकव्याजदरं न्यूनीकरोतु तथा च बंधकस्य न्यूनतमं पूर्वभुगतानानुपातं एकीकृत्य।

तृतीया इतिशेयरबजारस्य विकासाय समर्थनार्थं नूतनानि नीतिसाधनं निर्मायताम्।

पान गोङ्गशेङ्गः अवदत्, .निकटभविष्यत्काले निक्षेपभण्डारानुपातः ०.५ प्रतिशताङ्केन न्यूनीकरिष्यते।, वित्तीयबाजारं प्रति प्रायः १ खरब युआनस्य दीर्घकालीनतरलतां प्रदातुं, अस्मिन् वर्षे निक्षेपभण्डारानुपातं अधिकं न्यूनीकर्तुं अवसराः चयनिताः भवितुम् अर्हन्ति;

तस्मिन् एव काले सः सूचितवान् यत्,केन्द्रीयबैङ्कस्य नीतिव्याजदरः न्यूनीकृतः भविष्यति, तथा च ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः ०.२ प्रतिशताङ्केन न्यूनीकरिष्यते, वर्तमानस्य १.७% तः १.५% यावत्।, ऋणबाजारकोटेशनदरं निक्षेपव्याजदरं च एकत्रैव न्यूनीकर्तुं मार्गदर्शनं कृत्वा, वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं स्थिरं च स्थापयति।

आवासऋणस्य दृष्ट्या विद्यमानस्य आवासऋणस्य व्याजदराणि न्यूनीकृत्य आवासऋणस्य न्यूनतमं पूर्वभुक्तिं अनुपातं एकीकृतं भविष्यति। विशेषतः : १.

वाणिज्यिकबैङ्काः विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शिताः भविष्यन्ति, तथा च औसतं न्यूनीकरणं प्रायः ०.५ प्रतिशताङ्कं भविष्यति इति अपेक्षा अस्ति

द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं राष्ट्रियस्तरस्य २५% तः १५% यावत् न्यूनीकृतं भविष्यति, प्रथमद्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः एकीकृतः भविष्यति।

केन्द्रीयबैङ्कस्य आँकडानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते राष्ट्रियनवीनबन्धकव्याजदरः ३.४५% यावत् न्यूनीकृतः अस्ति ।