समाचारं

मया १९९४ तमे वर्षे पान हाङ्ग-ब्रिगिट्-लिन्-योः एकं फोटो अकस्मात् दृष्ट्वा मुख्यभूमि-सौन्दर्ययोः ताइवान-देशस्य सौन्दर्ययोः च भेदः अवगतः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं प्रतीयते यत् यदा वयं पान हाङ्गस्य उल्लेखं कुर्मः तदा सा अस्माकं स्मृतौ सर्वदा वृद्धा दृश्यते, यथा अधोलिखितं चित्रम्।

सा "व्यावसायिकदुष्टश्वश्रूः" अस्ति

सा सर्वदा पठनचक्षुषः, कृष्णवर्णीयमध्यवयस्कवृद्धवस्त्रं च धारयति, बलवती दुष्टा इव ।

एकदा पान हाङ्गः असहायरूपेण अवदत् यत् "अहं न जानामि यत् निर्देशकाः मां सर्वदा दृढं भूमिकां कर्तुं किमर्थं वदन्ति, परन्तु कोऽपि न इच्छति यत् अहं प्रेम्णा मातुः भूमिकां निर्वहामि। तत् वस्तुतः दुःखदं, न्यूनातिन्यूनं मम अभिनयवृत्तिः अपूर्णा अस्ति।

परन्तु पान हाङ्गः इदानीं "व्यावसायिकदुष्टश्वश्रूः" अभवत् चेदपि सा दशकैः पूर्वं विश्वप्रसिद्धा सौन्दर्यम् अपि आसीत् ।

यदि भवन्तः न विश्वसन्ति तर्हि तस्याः बाल्यकाले अधोलिखितं फोटो पश्यन्तु तस्याः उज्ज्वलनेत्राः श्वेतदन्ताः च सन्ति, गरिमापूर्णा उदारा च अस्ति ।

केचन जनाः अपि वदन्ति यत् यदा सा युवा आसीत् तदा एशियायाः सर्वाधिकसुन्दरी महिला ब्रिगिट् लिन् इत्यनेन सह तुलना कर्तुं शक्यते स्म, या पञ्चाशत् वर्षेषु एकवारं मिलितवती, संयोगेन ते समानवयसः आसन्, उभयत्र महतीनां सौन्दर्यस्य प्रतिनिधिः इति गणयितुं शक्यन्ते स्म ताइवान जलसन्धिस्य पार्श्वेषु ।

प्रथमं सम्पादकः एतत् वचनं न विश्वसिति स्म, यावत् अहं १९९४ तमे वर्षे ब्रिगिट् लिन्-पैन् हाङ्गयोः एकं फोटो अकस्मात् न दृष्टवान् तावत् एव अहं अवगच्छामि यत् एतत् वचनं जलं न पातितम्, मुख्यभूमि-सौन्दर्यः, ताइवान-देशस्य सौन्दर्यः च वास्तवतः एव सन्ति इति अतीव भिन्नम् ।

प्रसिद्धा लेखिका यी शु एकदा पान हाङ्गस्य विषये अवदत् यत् - मुख्यभूमिचलच्चित्रस्य अभिनेतृषु पान हाङ्गः एव मया सर्वाधिकं प्रशंसितः यतः सा पूर्णतया बौद्धिकः अस्ति।

भवन्तः जानन्ति, यी शुः तीक्ष्णजिह्वायाम् उच्चदृष्ट्या च प्रसिद्धः अस्ति, परन्तु सः पान हाङ्गस्य प्रशंसा कर्तुं न संकोचयति एतेन पान हाङ्गस्य सौन्दर्यं कियत् अद्वितीयम् इति ज्ञायते।

पान हाङ्गः प्रामाणिकः शङ्घाई बालिका अस्ति सा अन्येषां शङ्घाई बालिकानां इव भवितुम् अर्हति, तस्याः स्मितं इव मधुरं व्यक्तित्वं तथापि तेषां कठिनानाम् अनुभवानां कारणात् तस्याः चरित्रं तस्याः समवयस्कानाम् अपेक्षया अधिकं स्थिरं जातम्।

पान हाङ्गस्य वास्तविकं नाम लियू रोङ्गहुआ आसीत् सा १९५४ तमे वर्षे शाङ्घाईनगरे जन्म प्राप्नोत्, परन्तु तस्याः बाल्यकालः सुखदः भवितुम् अर्हति स्म ।

यतः तस्मिन् काले पान हाङ्गः विशेषकाले आसीत्, तस्मात् तस्य पिता दक्षिणपक्षीयः इति लेबलं कृत्वा ततः आत्महत्यां कृतवान्, तस्य मातापितरौ तलाकं दातुं बाध्यौ अभवताम्

पर्यावरणेन बाध्यतां प्राप्ता पान हाङ्गः अल्पवयसि एव परिपक्वा, बुद्धिमान् च अभवत्, सा १७ वर्षे एव स्वस्य परिवारस्य च पोषणार्थं श्रमिकरूपेण कृषिक्षेत्रे सम्मिलितवती ।

तस्मिन् समये पान हाङ्गः कार्यं कुर्वन् आसीत्, परिश्रमं कुर्वन् आसीत्, तस्य फलं प्राप्तम् ।

अभिनयप्रतिभायाः, उत्कृष्टरूपस्य च कारणात् महाविद्यालयस्य वर्षेषु तस्याः शिक्षकैः अतीव मूल्यं प्राप्तम् आसीत्, ततः परं तस्याः चलच्चित्रवृत्तिः सुचारुतया अभवत्, १९८० तमे दशके सा लोकप्रियतां प्राप्तवती ।

पान हाङ्गस्य सौन्दर्ये पूर्वस्य अद्वितीयं सूक्ष्मं सौन्दर्यं वर्तते तस्याः मुखं रजतस्य थाली इव, तस्याः नेत्राणि खुबानी इव, तस्याः मुखस्य स्वरूपं च निर्दोषम् अस्ति ।

विशेषतः तस्याः स्वभावे प्राच्य सौम्यता, दृढता च तस्याः कृते बहु आश्चर्यं जनयति ।

पान हाङ्गः पठने विशेषतया रुचिं लभते । यद्यपि तस्याः बाल्यकालः दुर्भाग्यपूर्णः आसीत् तथापि सा कदापि पठनं न त्यक्तवती ।

न केवलं शाङ्घाई-नाट्य-अकादमीयां स्वयमेव प्रवेशं प्राप्तवती, अपितु सा बहु पुस्तकानि अपि पठितवती, जिन् योङ्गस्य कृती अपि ।

एषा एव आदतिः अभिप्रायः च तां पुस्तकात्मकतायाः, भव्यबौद्धिकसौन्दर्यस्य च पूर्णतां जनयति ।

परन्तु पान हाङ्गस्य बुद्धिः कथमपि केवलं सतही नास्ति, तस्याः विचाराः अपि पठनेन सूक्ष्मतया प्रभाविताः सन्ति, यत् तस्याः साक्षात्कारेभ्यः द्रष्टुं शक्यते।

पान हाङ्गः अतीव महत्त्वाकांक्षी अस्ति यत् सा कस्यचित् कृते स्वं न परिवर्तयिष्यति इति सा मानसिकरूपेण आर्थिकरूपेण च स्वतन्त्रा अस्ति, कस्यचित् अनुकूलतायै स्वं परिवर्तयितुम् इच्छति एव नास्ति।

तस्याः करियर-केन्द्रीकरणस्य, कष्टं सहितुं इच्छायाः च कारणात् एव सा १९८०-१९९० तमे दशके चलच्चित्र-दूरदर्शन-उद्योगे स्वस्य आलम्बनं उत्कीर्णं कर्तुं समर्था अभवत्, यत् प्रतिभाशालिभिः जनाभिः परिपूर्णम् आसीत्

तस्मिन् समये सा अनेकेषां बृहत्नामभिः सह सहकार्यं कृतवती आसीत्, यथा जियाङ्ग वेन्, फू यिवेइ, टोनी लेउङ्ग का फै, जियाङ्ग शान् इत्यादिभिः अन्ये छायाचित्रणस्य अवसरं प्राप्तुं संघर्षं कृतवन्तः, परन्तु पान हाङ्गस्य कृते एतत् सामान्यम् आसीत्

तस्मिन् समये पान हाङ्गस्य सौन्दर्यं अभिनयकौशलं च बहुधा स्वीकृतम् आसीत्, तथापि १९९४ तमे वर्षे सा ब्रिगिट् लिन् इत्यनेन सह मिलितवती, या "विश्वस्य सुन्दरतमः व्यक्तिः" इति अपि उच्यते स्म ।

पान हाङ्ग्, ब्रिगिट् लिन् च क्रमशः मुख्यभूमिचीन-ताइवान-देशयोः सर्वोत्तम-अभिनेत्रौ स्तः । तदतिरिक्तं वयसि समानौ भवतः अतः एकत्र फोटोग्राफं गृह्णन्ते सति तुलना अनिवार्यतया भवति ।

यदा बहवः नेटिजनाः द्वयोः एतत् पुरातनं फोटो दृष्टवन्तः तदा ते अपि अतीव कोलाहलं कृतवन्तः।

केचन जनाः मन्यन्ते यत् पान हाङ्गः अधिकं सुन्दरः, सुरुचिपूर्णः, गरिमापूर्णः च अस्ति, तस्याः रूपं निश्चितरूपेण ब्रिगिट् लिन् इत्यस्मात् न्यूनं नास्ति, सा च अधिकं पुस्तकानुकूलः अस्ति, यत् ब्रिगिट् लिन् इत्यस्मात् श्रेष्ठम् अस्ति।

अन्ये अवदन् यत् यद्यपि ते पान हाङ्गस्य सौन्दर्यस्य विषये बहु न जानन्ति स्म यदा सा युवा आसीत् तथापि ते श्रुतवन्तः यत् १९९० तमे दशके उद्योगव्यावसायिकाः अवदन् यत् पान हाङ्गः तेषां दृष्टा सर्वाधिकं सुन्दरी अभिनेत्री अस्ति एतत् सामान्यतया स्वीकृतं तथ्यम् अस्ति

परन्तु केचन जनाः मन्यन्ते यत् तद्विपरीतम्, ब्रिगिट् लिन्, शीर्षस्तरीयसौन्दर्यः स्पष्टतया अधिकं आश्चर्यजनकः अस्ति, एशियायाः सुन्दरतमस्य उपाधिः च निश्चितरूपेण अतिशयोक्तिः नास्ति।

यथा कथ्यते, प्रत्येकं नेत्रे पुष्पाणि आगच्छन्ति, नेटिजनाः अपि सम्यक् वदन्ति।

तथापि द्वौ सौन्दर्यौ एकस्मिन् फ्रेममध्ये स्तः, यत् वास्तवतः जनाः मुख्यभूमिसौन्दर्ययोः ताइवानस्य सौन्दर्ययोः च स्पष्टं भेदं पश्यन्ति ।

प्रथमपीढीयाः किओङ्ग-कन्या इति नाम्ना ब्रिगिट् लिन् इत्यस्याः सुन्दररूपस्य विषये कोऽपि संदेहः नास्ति यत् किओङ्ग् याओ अपि प्रशंसितवान् यत् "मया कदापि द्वितीया महिला न मिलिता या किङ्ग्क्सिया इत्यनेन सह तुलनां कर्तुं शक्नोति" इति ।

ब्रिगिट् लिन् मूलतः शाण्डोङ्ग-नगरस्य अस्ति, परन्तु सा ताइवान-देशे जन्म प्राप्य पालितवती, तस्याः सांस्कृतिकवातावरणं ताइवान-देशेन प्रभावितम् आसीत् यदा सा युवा आसीत् तदा ब्रिगिट् लिन् अतीव मधुररूपेण दृश्यते स्म, विशेषतः तस्याः स्मितं यथा यथा वर्धते स्म, तथैव तस्याः स्वभावः क्रमेण परिवर्तते स्म

तत्कालीनसामान्यवातावरणेन प्रभाविताः हाङ्गकाङ्ग-ताइवान-देशयोः सौन्दर्यशास्त्रं विचाराः च कियत् मुक्ताः, प्रचलिताः च आसन्? एतस्य सम्यक् पुष्टिः ब्रिगिट् लिन् इत्यनेन कृता अस्ति ।

ब्रिगिट् लिन् इत्यस्याः परिधानाः मूलतः अतीव फैशनयुक्ताः सन्ति कोऽपि परिधानः प्रवृत्तिस्य नेतृत्वं कर्तुं शक्नोति अद्यपर्यन्तं फैशनरूपेण वर्तते।

ब्रिगिट् लिन् इत्यस्याः आकृतिः उष्णः, मुक्तचित्तः च अस्ति, सा च स्वस्य आकृतिं दर्शयन्तः वस्त्राणि धारयितुं साहसं करोति । तस्याः सुन्दरः रूपः, उत्तमः मुखस्य विशेषताः, उत्तमः स्वभावः च अस्ति, प्रवृत्तियुक्तैः परिधानैः सह मिलित्वा, एतत् तस्याः कृते बहु आश्चर्यं जनयति ।

पान हाङ्गस्य परिधानात् द्रष्टुं शक्यते यत् तत्कालीनस्य मुख्यभूमिस्य सौन्दर्यशास्त्रेण सह अतीव सङ्गतम् आसीत्, सूक्ष्मं, रूढिवादी, शिष्टं, उदारं च आसीत् परन्तु प्रचलनशीलस्य ब्रिगिट् लिन् इत्यस्याः तुलने सा स्वाभाविकतया किञ्चित् "पुराणकालीनः" अस्ति ।

परन्तु एकदा ब्रिगिट् लिन्, पान हाङ्गः च बौद्धिकरूपेण रूढिवादीशैलीं समानं धारयन्ति तदा पान हाङ्गस्य स्वभावस्य लक्षणं तत्क्षणमेव तेषां लाभं दर्शयति।

रूपं स्वभावं वा यथापि भवतु, पान हाङ्गः ब्रिगिट् लिन् इत्यस्मात् सर्वथा न्यूनः नास्ति, ब्रिगिट् लिन् इत्यस्मात् अपि अधिकं सुरुचिपूर्णः उदारः च अस्ति ।

तथा च पान हाङ्गस्य बौद्धिकः उदारः स्वभावः समानप्रकारस्य अभिनेत्रीषु प्रायः कदापि न नष्टः भवति केवलं गोङ्ग ली इत्यनेन सह तस्याः फोटों पश्यन्तु।

गोङ्ग ली अपि भव्यसौन्दर्यस्य प्रतिनिधिः अस्ति, तस्याः लालित्यस्य दृढतायाः भावः अस्ति, परन्तु पान हाङ्गस्य पार्श्वे स्थित्वा तस्याः आभाः किञ्चित् नष्टः अस्ति पान हाङ्गः न केवलं सुरुचिपूर्णः बौद्धिकः च अस्ति, अपितु उदात्तः सुन्दरः च अस्ति।

तदतिरिक्तं सिकिन् गाओवा, जियाङ्ग लिली इत्यादिभिः अभिनेत्रीभिः सह पान हाङ्गस्य छायाचित्रेषु तस्याः स्वभावः, रूपं च अन्यत्रिभ्यः न्यूनं नास्ति ।

यद्यपि १९८३ तमे वर्षे शतपुष्पपुरस्कारे पान हाङ्गः सिकिन् गाओवा इत्यनेन सह पराजितः अभवत् तथापि तस्य व्यापारक्षमतायाः अभावात् न अभवत् ।

तद्विपरीतम्, सा प्रेक्षकाणां मध्ये अतीव लोकप्रियः अस्ति, तस्याः उच्चा प्रतिष्ठा अपि अस्ति तथापि मतदानस्य समये पान हाङ्गः द्वयोः कार्ययोः कृते चयनितः, प्रेक्षकाः च अनुभूतवन्तः यत् ते कस्मै अपि मतदानं कुर्वन्तु, पान हाङ्गस्य मतं विकीर्णम् अस्ति तथा च सा सिकिन् गाओवा इत्यनेन सह व्यक्तिगतरूपेण पराजिता अभवत् ।

द्रष्टुं शक्यते यत् तस्मिन् समये पान हाङ्गस्य लोकप्रियता वस्तुतः अधिका आसीत्, न केवलं तस्याः सौन्दर्यस्य कारणात्, अपितु तस्याः अभिनयकौशलस्य स्वभावस्य च अविभाज्यम्

अधुना पान हाङ्गः ब्रिगिट् लिन् च स्वाभाविकतया वृद्धः भवितुम् चितवन्तौ पान हाङ्गस्य केशाः श्वेताः सन्ति, परन्तु तस्याः सुरुचिपूर्णः स्वभावः सर्वथा न परिवर्तितः ।

तथा च ब्रिगिट् लिन् अद्यापि प्रचलितानि वस्त्राणि धारयति यद्यपि सा प्रायः उज्ज्वलाः रङ्गिणः च वस्त्राणि धारयति। परन्तु ते सुरुचिपूर्णाः वा उत्साही वा, स्वाभाविकतया वृद्धाः भवन्ति चेत् ते वास्तवतः सुन्दराः भवन्ति।