समाचारं

अमेरिकादेशः इतिहासे बृहत्तमं "ताइवानं प्रति सैन्यसाहाय्यं" प्रक्षेपयति, ताइवानदेशे च ड्रोन्निर्मातारः समागच्छन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ तमे दिनाङ्के २६ अमेरिकी-यूएवी-प्रणाली-प्रति-यूएवी-प्रणाली-निर्मातृणां प्रतिनिधिभिः ताइवान-देशम् आगत्य ताइवान-देशे त्रिदिवसीय-समागमः कृतः तस्मिन् एव दिने अमेरिकीमाध्यमेन ज्ञातं यत् बाइडेन् प्रशासनं ताइवानदेशाय ५७० मिलियन अमेरिकीडॉलर् (प्रायः १८.१ अब्ज एनटी डॉलर) सैन्यसाहाय्यं दातुं प्रवृत्तम् अस्ति, एषा अद्यपर्यन्तं ताइवानदेशाय अमेरिकीसहायतायोजना सर्वाधिकं बृहत् अस्ति, सम्प्रति बाइडेन् इत्यस्य हस्ताक्षरस्य प्रतीक्षां कुर्वन् अस्ति एकतः ते शस्त्रनिर्माणस्य षड्यन्त्रं कुर्वन्ति अपरतः "सुवर्णगोली" इत्यस्य नाशस्य योजनां कुर्वन्ति ।

अमेरिकन-ड्रोन्-निर्मातारः ताइवान-देशं किमर्थं आगच्छन्ति ? ग्रीन मीडिया इत्यनेन ब्रिटिश-फाइनेन्शियल टाइम्स्-पत्रिकायाः ​​प्रतिवेदनस्य व्याख्यानरूपेण उद्धृत्य उक्तं यत्, अमेरिकी-ताइवान-देशयोः ड्रोन्-निर्मातृणां मध्ये सहकार्यं प्रवर्धयिष्यति, मुख्यभूमिचीन-देशे न निर्भरं ड्रोन्-आपूर्ति-शृङ्खलां स्थापयितुं च प्रयतते इति ताइवानदेशस्य केचन उद्योगस्य अन्तःस्थैः उक्तं यत् एतस्य यात्रायाः व्यवस्था ताइवानदेशस्य अमेरिकनसंस्थायाः (ait) कृता, परन्तु चिन्तानां विषयाणां च विवरणं न प्रकाशितम्।

डीपीपी-अधिकारिणः प्रासंगिकवार्तासु महत् महत्त्वं ददति। अस्मिन् वर्षे मार्चमासे कार्यभारग्रहणात् पूर्वं लाई चियायी-नगरस्य ड्रोन्-अनुसन्धान-विकास-केन्द्रं गत्वा ताइवान-देशस्य ड्रोन्-विकासाय "अधुना समीचीनः समयः, समीचीनः स्थानं, योग्याः जनाः च" इति वकालतम् अकरोत्, ताइवान-देशः एशिया-देशस्य "लोकतान्त्रिकः" भविष्यति इति आशां कृतवान् ड्रोनानां कृते आपूर्तिशृङ्खला" केन्द्रम्। ताइवानस्य आर्थिकाधिकारिणां प्रमुखः गुओ झीहुई इत्यनेन अधुना एव अस्य मासस्य १० दिनाङ्के "ताइवानस्य उत्तमः ड्रोनविदेशीयव्यापारस्य अवसरगठबन्धनस्य" स्थापनायाः घोषणा कृता औद्योगिकलक्ष्यं निर्धारितं यत् २०२८ तमे वर्षे यावत् १५,००० ड्रोनानां मासिकं उत्पादनक्षमता भविष्यति, चालनं समग्र औद्योगिकनिर्गममूल्यं nt$30 अरबं यावत् भवति, वर्तमानस्तरस्य तुलने 10 गुणाधिकं वृद्धिः।

इदं प्रतीयते यत् अमेरिका-ताइवान-देशयोः ड्रोन्-सहकार्यं सुदृढं कृत्वा ताइवान-देशयोः अधिकानि आदेशानि भविष्यन्ति, अपितु तस्य उपयोगाय ड्रोन्-वाहनानि अपि भविष्यन्ति । परन्तु ताइवानदेशस्य केचन माध्यमाः अवलोकितवन्तः यत् ताइवानदेशस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्गः यः अमेरिकादेशेन सह निकटसम्बन्धं धारयति सः गतसप्ताहे अवदत् यत् "अस्माकं कृते स्वस्य ब्राण्डस्य उपयोगः उपयुक्तः नास्ति" इति। एतत् वाक्यं अमेरिका-देशेन सह सहकार्यं कृत्वा ताइवान-देशस्य ड्रोन्-उत्पादनं वर्धते चेदपि ताइवान-सैनिकाः तान् न क्रीणन्ति इति घोषयितुं सदृशम् अस्ति

किं ताइवान-सैन्यस्य ड्रोन्-क्रयणस्य आवश्यकता अस्ति ? न केवलं तस्य आवश्यकता अस्ति, अपितु महत् अन्तरम् अपि अस्ति। यदि एषः विशालः आदेशः ताइवानदेशस्य ब्राण्ड् कृते न दीयते तर्हि कस्मै दीयते ? अमेरिकननिर्मातारः एव विकल्पः इति न संशयः ।

ताइवान-देशस्य मीडिया-माध्यमेन ज्ञातं यत् रूस-युक्रेन-योः मध्ये द्वन्द्वस्य अनन्तरं अमेरिका-देशे ड्रोन्-इत्यस्य माङ्गलिका महती वर्धिता, परन्तु आपूर्तिशृङ्खला अपि तत् ग्रहीतुं न शक्तवती तदतिरिक्तं चीनदेशे बहवः स्पेयर-पार्ट्स् निर्मीयन्ते, अमेरिका-देशः च सृजति a "अ-रक्त-आपूर्ति-शृङ्खला।" ताइवानदेशं आगच्छन्तः २६ निर्मातृणां तथाकथितं "सहकार्यं" वस्तुतः भागसप्लायरं oem च अन्विष्यति ।

एतत् अवगन्तुं गु लिक्सिओङ्गस्य “ताइवान-ब्राण्ड्-न क्रयणम्” इति कथनेन सह मिलित्वा वयं अवगमिष्यामः यत् अमेरिकी-ताइवान-ड्रोन्-सहकार-शृङ्खलायां ताइवान-निर्मातारः भागानां उत्पादनार्थं वा oem-कार्यं कर्तुं वा लघुलाभान् प्राप्तुं वा उत्तरदायी भवन्ति, यदा तु अमेरिकननिर्मातारः सन्ति ताइवानस्य ड्रोन्-विक्रयणस्य उत्तरदायी सैन्यं सम्पूर्णयन्त्राणि विक्रयति, बहु धनं च अर्जयति ।

अमेरिकीसैन्यसाहाय्यभागं पश्यामः यत् ५६७ मिलियन अमेरिकीडॉलर् अल्पं धनं न भवति, परन्तु ताइवानसैन्यः यत् प्राप्तुं शक्नोति तत् एतत् विशालं धनं न, अपितु समानमूल्यं सैन्यसामग्री। अमेरिकी-अधिकारिणः अवदन् यत् सैन्य-सहायतायाः उपयोगः प्रशिक्षणार्थं, इन्वेण्ट्री-इत्यस्य, कवच-विरोधी-शस्त्राणां, वायु-रक्षा-प्रणालीनां, ड्रोन्-सहितस्य बहु-क्षेत्र-संवेदन-क्षमतायाः च कृते भविष्यति

परन्तु बहुकालपूर्वं अमेरिकादेशः केवलं प्रकाशितवान् यत् ताइवानस्य समर्थनं कुर्वन्तः सैन्यसाधनाः बहवः आर्द्राः, ढालयुक्ताः च गोलीरोधकवेस्ट्, अवधिः समाप्ताः गोलाबारूदः च सन्ति, येषां उपयोगः सर्वथा कर्तुं न शक्यते पञ्चदशकस्य निरीक्षणप्रतिवेदनेषु ज्ञायते यत् समस्यानां निराकरणाय द्वयोः पक्षयोः अतिरिक्तं ७३०,००० डॉलरं व्ययः अभवत् । परन्तु प्रतिवेदने न व्याख्यातं यत् ७३०,००० डॉलरं कस्य बटुकात् आगतं। अस्य च कचराणां निष्कासनानन्तरं किं अमेरिकीसैन्यं पुनः निर्गन्तुं शक्नोति ? यदि पुनः न प्रकाशितं भवति तर्हि अमेरिकादेशेन "एकान्तस्य व्यक्तिस्य साहाय्यं कृतम्" इति अर्थः न स्यात् वा?

अमेरिकादेशः स्वपुस्तकेषु सैन्यसाहाय्यस्य अधिकमात्रायां सूचीकृतवान्, परन्तु वस्तुतः ताइवानदेशेन सैन्यसाधनानाम् उपरि प्रायः २० अरब अमेरिकीडॉलर् व्ययः कृतः, परन्तु अमेरिकादेशः तत् प्रेषयितुं मन्दः अभवत् द्वयोः तुलनां कृत्वा ताइवानजलसन्धिस्य स्थितिः अमेरिकनजनानाम् मनसि तनावपूर्णा अस्ति वा न वा इति सर्वथा स्पष्टं न भवति । किं यथा दावितं तथा पार-जलसन्धि-विग्रहः उद्भवितुं प्रवृत्तः अस्ति ?

अमेरिकी-ताइवान-सैन्यव्यवहारं स्थूलदृष्ट्या दृष्ट्वा ताइवानदेशः "तरबूज" क्रेतुं धनं व्ययितवान्, परन्तु केवलं "तिलबीजानि" प्राप्तवती, तिलबीजानां भारः अद्यापि न्यूनः, दूषितः, ढालयुक्तः च आसीत् एषा स्थितिः वित्तीय-धोखाधड़ी-प्रकरणेन सह अतीव सदृशी अस्ति डीपीपी-अधिकारिणः तेषां कृते प्राप्तं "उच्चव्याजं" दर्शितवन्तः, परन्तु ते विस्मृतवन्तः यत् ते निवेशितं विशालं मूलधनं पुनः प्राप्तुं न शक्नुवन्ति।

द्वीपस्य केचन समसामयिकविषयभाषिणः "स्विचब्लेड" इत्यादीनां ड्रोन्-यानानां आलोचनां कृतवन्तः यत् ते प्रत्येकस्य ताइवान-नागरिकस्य द्वारे स्थापितानि शस्त्राणि इति । अस्य अर्थः अस्ति यत् अमेरिकादेशस्य कल्पनायां एकदा युद्धं प्रारभ्यते तदा प्रत्येकस्य गृहस्य द्वारे प्रहारं करिष्यति तथा च प्रत्येकः सामान्यः जनः तत्र सम्मिलितः भविष्यति। "धनस्य अन्वेषणस्य" तुलने "जीवनहत्या" डीपीपी-अधिकारिणां कृते अधिका आपदा अस्ति ये अन्धरूपेण "सौन्दर्यस्य उपरि अवलम्ब्य स्वातन्त्र्यं अन्वेषयन्ति" इति ।