समाचारं

प्रौद्योगिकी द्वितीयविलासितामूल्यांकनानि सशक्तं करोति: कियत् बृहत् आँकडा मूल्याङ्कन-उद्योगस्य “चकाचौंधं जनयति नेत्राणि” भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनस्य द्वितीयहस्तविलासितावस्तूनि (द्वितीयहस्तविलासितावस्तूनि) विपण्यं विस्फोटकवृद्धिं दर्शितवती अस्ति । आँकडानुसारं चीनस्य सेकेण्ड हैण्ड् विलासितावस्तूनाम् विपण्यस्य स्टॉकः ३ खरबं अतिक्रान्तः अस्ति, अद्यापि विपण्यस्य आकारः विस्तारं प्राप्नोति । एषा प्रवृत्तिः न केवलं विलासवस्तूनाम् उपभोगस्य विषये जनानां वर्धमानं उत्साहं प्रतिबिम्बयति, अपितु उपभोगस्य उन्नयनस्य, वृत्ताकार-अर्थव्यवस्थायाः च अवधारणायाः लोकप्रियतां प्रतिबिम्बयति परन्तु विपण्यस्य तीव्रविस्तारेण सह परिचयसमस्यानां श्रृङ्खला अपि उद्भूताः, ये उद्योगस्य विकासं प्रतिबन्धयन् प्रमुखं कारकं जातम्

द्वितीयकविलासिता-उद्योगस्य आधारशिला हस्तपरिचयात् अविभाज्यः अस्ति, परन्तु तस्य अनेकाः सीमाः अपि सन्ति ।

रोनाल्डिन्हो एकः मूल्याङ्ककः अस्ति यः दशवर्षेभ्यः सेकेण्ड हैण्ड् विलासितावस्तूनाम् उद्योगे कार्यं कुर्वन् अस्ति तथा च सम्प्रति प्रमुखमूल्यांकनसंस्थानां सेवां करोति रोनाल्डिन्हो इत्यस्य मतेन विलासपूर्णवस्तूनाम् मूल्याङ्कनार्थं केवलं हस्तश्रमस्य उपरि अवलम्बनस्य बहवः सीमाः सन्ति: "मूल्यांकनस्य विषयगतता, कार्यक्षमता च सीमाः द्वौ बिन्दुौ स्तः येषां पारगमनं सर्वदा कठिनं भवति मूल्याङ्कनकर्ता, तथा भिन्नाः मूल्याङ्कनानि समानविलासितावस्तूनाम् विषये विशेषज्ञानाम् अभिज्ञाननिष्कर्षेषु भेदाः भवितुम् अर्हन्ति, विशेषतः जटिल-सूक्ष्म-परिचय-बिन्दुभिः सह सम्मुखीभवति चेत्, द्वितीय-हस्त-विलासिता-वस्तूनाम् विपण्यस्य विस्तारस्य तुलने एषा विषयगतता अधिकं स्पष्टा भवति the surge in identification demand, manual identification कार्यक्षमता तुल्यकालिकरूपेण न्यूना अस्ति तथा च बहूनां परिचयानुरोधानाम् शीघ्रं सम्भालितुं न शक्नोति। एतेन न केवलं मूल्याङ्ककानां कार्यभारः वर्धते, अपितु उपभोक्तृणां प्रतीक्षासमयः अपि दीर्घः भवति, समग्रसेवानुभवः न्यूनीकरोति च ।

रोनाल्डिन्हो इत्यनेन अपि प्रकाशितं यत् मूल्याङ्कनानां व्याप्तेः सीमाः सन्ति येषु मूल्याङ्ककाः कुशलाः सन्ति “उदाहरणार्थं, अहं प्राचीनमध्ययुगीनसामानस्य मूल्याङ्कनं कर्तुं श्रेष्ठः अस्मि तत् कनिष्ठमूल्यांककानां " ।

तदतिरिक्तं द्वितीयहस्तविलासितामूल्यांकनकम्पनीनां कृते मानवीय-भौतिक-वित्तीय-संसाधनयोः बृहत्-निवेशस्य आवश्यकता भवति परिपक्व-मूल्यांककाः उद्योगे "दुर्लभ-संसाधनम्" सन्ति, मूल्याङ्ककानां वृद्धि-चक्रं च रात्रौ एव न भवति मूल्याङ्कनसङ्ख्यायाः वृद्ध्या सह एते व्ययः निरन्तरं वर्धन्ते, येन द्वितीयहस्तमूल्यांकनकम्पनीनां व्यक्तिगतमूल्यांकनकर्तानां च उपरि महत् दबावः भवति

एर्शे मूल्याङ्कनं उद्योगस्य परिवर्तनं कर्तुं सफलतां च प्राप्तुं विज्ञानस्य प्रौद्योगिक्याः च तरङ्गस्य आरम्भं कुर्वन् अस्ति

कृत्रिमबुद्धिः, बृहत् आँकडा, ब्लॉकचेन् इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां व्यापकप्रयोगेन सेकेण्डहैण्ड् विलासिता उद्योगेन उत्पादपरिचयक्षेत्रे गुणात्मकं कूर्दनं प्राप्तम् अस्ति परम्परागतरूपेण विलासितावस्तूनाम् प्रामाणिकतापरिचयः मूल्याङ्ककानां अनुभवे दृष्ट्या च सीमितदत्तांशकोशतुलनायां च निर्भरं भवति अधुना उच्च-सटीक-प्रतिबिम्ब-परिचयस्य, वर्णक्रमीय-विश्लेषणस्य, सामग्रीपरीक्षणस्य अन्येषां वैज्ञानिक-प्रौद्योगिकी-साधनानाम् आरम्भेण मूल्याङ्ककाः "भङ्गं कर्तुं शक्नुवन्ति "नग्ननेत्रस्य सीमां विना", वयं सूक्ष्मस्तरस्य गभीरं गत्वा विलासिनीवस्तूनाम् सामग्रीं, शिल्पं, धारणचिह्नम् इत्यादीनां सटीकविश्लेषणं कर्तुं शक्नुमः, विषयगततायाः विषयगततापर्यन्तं, येन परिचयस्य सटीकतायां विश्वसनीयतायां च महती उन्नतिः भवति

तदतिरिक्तं ब्लॉकचेन्-प्रौद्योगिक्याः आरम्भेण सेकेण्ड-हैण्ड्-विलासिता-मूल्यांकनस्य क्षेत्रे अपूर्व-पारदर्शिता अभवत् । ब्लॉकचेनस्य विकेन्द्रीकरणस्य, अ-छेड़छाड़स्य च लक्षणस्य माध्यमेन प्रत्येकं प्रमाणीकृतं विलासिता-उत्पादं तस्य प्रसारणस्य सम्पूर्ण-प्रक्रियायाः अभिलेखनार्थं एकं अद्वितीयं डिजिटल-परिचयपत्रं दातुं शक्यते उपभोक्तारः केवलं qr कोडं स्कैन कृत्वा उत्पादस्य मूल्याङ्कनप्रतिवेदनं द्रष्टुं शक्नुवन्ति, येन क्रीतस्य उत्पादस्य प्रामाणिकता, अनुसन्धानक्षमता च सुनिश्चिता भवति । उच्चपरिमाणेन पारदर्शितायाः उपभोक्तृविश्वासः वर्धते ।

अग्रणीकम्पनयः “द्वितीयविलासितामूल्यांकनप्रौद्योगिकीयुद्धे” निवेशं निरन्तरं कुर्वन्ति ।

द्वितीयहस्तविलासितामूल्यांकनउद्योगे प्रमुखकम्पनीरूपेण झोङ्गसुपरीक्षणसमूहेन मूल्याङ्कनकर्तारः अनेकैः उच्चसटीकप्रयोगपरीक्षणयन्त्रैः सुसज्जिताः सन्ति संस्थापकदलेन स्विट्ज़र्ल्याण्ड्, अमेरिका, जर्मनी इत्यादिषु स्थानेषु भ्रमणं कृत्वा ५०० तः अधिकेभ्यः अभ्यर्थी उपकरणेभ्यः दर्जनशः अत्याधुनिकपरीक्षणयन्त्राणां चयनार्थं दशकोटियुआन् व्ययितम्, यथा अल्ट्रा-गहनता-क्षेत्रस्य 3d मॉडलर्, मिश्रधातु विश्लेषकाः, प्रकाशिकसूक्ष्मदर्शकाः तथा सीलिंगपरीक्षकाः इत्यादयः मिश्रधातुविश्लेषणं, 6000 गुणा आवर्धनेन सह आकृतिविज्ञानविश्लेषणं, धातुशुद्धताविश्लेषणम् इत्यादीनां माध्यमेन विविधानि आँकडानि प्राप्तुं शक्नुवन्ति, येन मूल्याङ्ककानां परिचयदक्षतायां पहिचानस्य सटीकतायां च महत्त्वपूर्णं सुधारं कर्तुं साहाय्यं भवति।

तस्मिन् एव काले zhongsuo इत्यनेन सक्रियरूपेण स्वस्य विलासितावस्तूनाम् आँकडाकोषः अपि निर्मितः अस्ति यत् 2016 तमे वर्षे मे 2024 तमे वर्षे अस्य 70 मिलियनतः अधिकाः नमूनाः सन्ति सन्दर्भ-उत्पादानाम् विस्तृत-श्रेणी ए परिचयकार्यस्य तुलनात्मकनमूनानां धनं, यत् अतीव सुविधाजनकं भवति पृथिवी परिचयस्य त्रुटिदरं न्यूनीकरोति। zhongsuo इत्यस्य विशालः आँकडाधारः स्वतन्त्रः saas प्रणाली च वर्षेषु संचितस्य विशालस्य अन्वेषणदत्तांशस्य व्यवस्थितरूपेण मानकीकृतं च दत्तांशस्य तुलनायाः गहनविश्लेषणस्य च माध्यमेन वयं परिचयपरिणामानां वैज्ञानिकतां विश्वसनीयतां च अधिकं सुनिश्चितं कुर्मः।

झोङ्गसु परीक्षणसमूहस्य मुख्यब्राण्डपदाधिकारी जू ज़िडी इत्यनेन उक्तं यत् - झोङ्गसु द्वितीयहस्तविलासितामूल्यांकनउद्योगस्य मानकीकृतविकासं प्रवर्धयितुं उपकरणनिवेशे, मूल्याङ्कनशक्तिः, व्यवस्थितमूल्यांकनप्रशिक्षणं च निरन्तरं करिष्यति।

सेकेण्ड हैण्ड् विलासितामूल्यांकनस्य क्षेत्रे “टेक् युद्धम्” उद्योगे गहनं परिवर्तनं, सफलतां च आनयति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, अनुप्रयोगपरिदृश्यानां निरन्तरविस्तारेण च भविष्ये द्वितीयहस्तविलासिता-उद्योगः अधिकं पारदर्शी, कुशलः, निष्पक्षः, स्थायित्वं च भविष्यति इति विश्वासस्य कारणम् अस्ति

प्रतिवेदन/प्रतिक्रिया