समाचारं

१३ तमे समुद्रप्रक्षेपणमिशनं पूर्णतया सफलम् अभवत् - अष्ट उपग्रहाः हैयाङ्ग-नगरे अन्तरिक्षे "कारपूल्" कृतवन्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qilu.com·lightning news september 24th २४ सितम्बर् दिनाङ्कस्य प्रातःकाले कुलदीर्घता प्रायः ३१.८ मीटर्, कुलभारः च प्रायः १४० टनयुक्तं जीलोङ्ग-३ इति चीन-अकादमी आफ् लॉन्च व्हीकल टेक्नोलॉजी इत्यनेन जलक्षेत्रे विकसितम् near haiyang city, shandong province y4-4 प्रक्षेपणवाहनं "vostok spaceport" इति प्रक्षेपणजहाजे स्थापितम् अस्ति । यथा यथा प्रज्वलन-आदेशः निर्गतः तथा तथा जीलोङ्ग् ३ वाहक-रॉकेटस्य पुच्छज्वाला विस्फोटितवती, "अन्तरिक्ष-कारपूलिंग्"-पद्धत्या तिआनी ४१, स्टार टाइम्स्-१५ सहितं अष्ट उपग्रहान् ५०० किलोमीटर्-उच्चतायां सूर्य-समकालिक-कक्षायां प्रेषयितुं ., हैयाङ्गस्य त्रयोदशं समुद्रप्रक्षेपणमिशनं पूर्णतया सफलम् अभवत् ।
अन्तरिक्षस्य विशालता जनानां कृते उड्डयनस्य स्वप्नस्य अविरामं अनुसरणं प्रेरयति । लियान्लीद्वीपस्य दृश्यक्षेत्रे, रॉकेटप्रक्षेपणस्थलात् २.८ किलोमीटर् दूरे स्थिते १०,००० मीटर् व्यासस्य गोल्डन् समुद्रतटे च उल्टागणना समाप्तं भवति स्म, तदा दशसहस्राणि पर्यटकाः ज्वालायाः प्रक्षेपवक्रं निकटतया अनुसृत्य आकाशं विदारयन्तः गर्जनं कृतवन्तः तथा घटनास्थले जयजयकारः। "रॉकेटः अस्माकं अज्ञातब्रह्माण्डस्य आकांक्षां वहति। अहं स्वनेत्रैः रॉकेटस्य प्रक्षेपणं दृष्ट्वा एतावत् उत्साहितः अस्मि यत् पर्यटकः झाङ्गमहोदयः अवदत् यत् यावत् तस्य नेत्रयोः अश्रुपातः अस्ति इति सः न अवगच्छति पुच्छज्वाला क्रमेण विसर्जितः अभवत् ।
"जीलोङ्ग-३ याओसी-४ वाहक-रॉकेटेन लिआन्ली-द्वीपस्य समीपे सूर्य-समकालिक-कक्षा-मिशनं प्रथमवारं कृतम् अस्ति।" time, tianyan 15 is the haimai satellite.yangcheng स्थानीय उद्यम final frontier (shandong) aerospace technology co., ltd.
अवरोहणक्षेत्रस्य सुरक्षां सुनिश्चित्य प्रक्षेपणेन बृहत् जंभप्रौद्योगिक्याः स्वीकारः कृतः, मॉडलस्य बैलिस्टिकयोजनायाः डिजाइनस्य विषये बहुविधाः पुनरावृत्तयः पुनः परीक्षणाः च अभवन्, योजनायाः समीक्षां पुष्ट्यर्थं च प्रासंगिकविशेषज्ञाः संगठिताः आसन् एतेन प्रक्षेपणेन अस्मिन् बिन्दौ सूर्य-समकालिककक्षायां प्रक्षेपणस्य व्यवहार्यतां सफलतया सत्यापितं, तत्सहकालं समुद्रप्रक्षेपणार्थं जीलाङ्ग् ३ रॉकेटस्य मिशन-अनुकूलतायां प्रक्षेपण-अर्थव्यवस्थायां च महती उन्नतिः अभवत्
मम देशे एकमात्रं समुद्रीयप्रक्षेपणगृहबन्दरगाहत्वेन यस्य निर्माणस्य प्रक्षेपणस्य च स्थितिः अस्ति, हैयाङ्ग-प्राच्य-अन्तरिक्ष-बन्दरगाहस्य उद्देश्यं "अन्तर्राष्ट्रीय-प्रथम-श्रेणीयाः वाणिज्यिक-वायु-अन्तरिक्ष-समुद्र-प्रक्षेपण-गृह-बन्दरगाहः तथा च राष्ट्रिय-वायु-अन्तरिक्ष-सूचना-औद्योगिक-उद्यानः २०१९ तः" इति , it has successively guaranteed इदं 13 प्रक्षेपणमिशनं सम्पन्नवान्, यत्र प्रथमं घरेलुसमुद्रप्रक्षेपणं, वाणिज्यिकप्रयोगानाम् कृते प्रथमं समुद्रप्रक्षेपणं, प्रथमं "एकस्थानम्" समुद्रप्रक्षेपणं तथा च घरेलुनिजीरॉकेटानाम् प्रथमं समुद्रप्रक्षेपणं च अस्ति, तथा च एकं प्रेषितम् अस्ति total of 75 satellites into space, forming a standardized maritime प्रक्षेपणसमर्थनतन्त्रेण प्रारम्भे सामान्यीकृतसमुद्रप्रक्षेपणस्य क्षमता प्राप्ता अस्ति
अन्तरिक्षयात्रायाः स्वप्नानि अनुसृत्य एकत्र तारासु गमनम्। "चेसिंग्" रॉकेट्स् इत्यनेन अपि विश्वस्य सर्वेभ्यः अन्तरिक्ष-उत्साहिणः हाइयाङ्ग् इति लघुतटीय-नगरे एकत्रिताः अभवन् ।
"मैराथन-दौडं कृत्वा पुनः रॉकेट-प्रक्षेपणं दृष्ट्वा वयं आशास्महे यत् बालकान् प्रथम-हस्त-दृष्ट्या एयरोस्पेस्-प्रौद्योगिक्याः आकर्षणं अनुभवितुं शक्नुमः, रॉकेट-प्रक्षेपणं द्रष्टुं पूर्वं वाङ्ग-ली-परिवारेण च एयरोस्पेस्-भावनायाः सह तेषां विकासं निरन्तरं प्रेरयितुं शक्नुमः | from qingdao had checked in advance to oriental मया स्पेसपोर्ट् कमाण्ड् सेण्टरस्य एयरोस्पेस् साइंस म्यूजियम इत्यत्र रोमाञ्चकारी अन्तरतारयात्रायाः अनुभवः कृतः।
समुद्रप्रक्षेपणस्य, एयरोस्पेस् उद्योगस्य च समूहानां इत्यादीनां अत्यन्तं दुर्लभानां अद्वितीयानाम् संसाधनानाम् साहाय्येन हैयाङ्गः राष्ट्रियपर्यटनस्थलेन सह सम्बद्धः अस्ति तथा च "खाड़ीं परितः," इति समग्रनियोजनविचारस्य अनुरूपं प्रक्षेपणगृहबन्दरगाहकार्येण सह अन्तरक्रियां करोति द्वीपे निर्भरं कृत्वा, समुद्रतटं च संयोजयन्", हैयङ्गः एकं राष्ट्रियकेन्द्रं निर्मितवान् अस्ति। प्राथमिकविद्यालयस्य छात्राणां कृते एयरोस्पेस् विज्ञानसंशोधनमूलः तथा च प्रमुखः घरेलुव्यापारिकः एयरोस्पेस् संस्कृतिः पर्यटनसङ्कुलः च सक्रियरूपेण एयरोस्पेस् विकासमञ्चानां एयरोस्पेस् प्रतियोगिताक्रियाकलापानाञ्च आयोजनं करोति, तथा च प्रतिबद्धाः सन्ति एकं एयरोस्पेस् संस्कृतिं पर्यटनं च ip प्रणालीं निर्मातुं तथा एयरोस्पेस् संस्कृतिं पर्यटनं च यत् विज्ञानं, शिक्षां, मनोरञ्जनं, अवकाशविश्रामं, व्यावसायिकं ऊष्मायनं च एकीकृत्य स्थापयति।
समुद्रप्रक्षेपणेन चालितः, विगतपञ्चवर्षेषु हैयाङ्ग-संस्थायाः राष्ट्रिय-नव-अन्तरिक्ष-संरचनायाः अन्तरिक्ष-अन्तर्जालस्य समावेशस्य महत्त्वपूर्णः अवसरः गृहीतः, उच्चस्तरीय-उद्योगानाम् प्रदर्शनेन नेतृत्वेन च क्षेत्रीय-उच्च-गुणवत्ता-विकासः प्रवर्धितः, वाणिज्यिक-वायु-अन्तरिक्षस्य मार्गः च उद्घाटितः विकासः। स्थानीयक्षेत्रेण २३ एयरोस्पेस् उद्योगपरियोजनानि आकर्षितानि सन्ति, येषां कुलनिवेशः प्रायः २७.३ अरब युआन् अस्ति, तथा च प्रारम्भे प्रक्षेपणशृङ्खला, रॉकेटशृङ्खला, उपग्रहशृङ्खला, सांस्कृतिकपर्यटनशृङ्खला च, सर्वेषु च बहुविधाः सफलताभिः सह उच्चगुणवत्तायुक्तविकासप्रवृत्तिः निर्मितवती अस्ति -गोल विकास।
भविष्ये "समुद्रप्रक्षेपणसमर्थनम्, रॉकेटसङ्घटनं परीक्षणं च, तथा च एयरोस्पेस् सूचनासेवाः" इति मूलक्षमतासु केन्द्रीकृत्य, हैयाङ्गः समुद्रप्रक्षेपणेन चालितं मम देशस्य प्रथमं वाणिज्यिकं एयरोस्पेस् उच्चप्रौद्योगिकीउद्योगसमूहं संवर्धयितुं निर्मातुं च सर्वप्रयत्नः करिष्यति तथा च पूर्ण-उद्योग-शृङ्खला-विन्यासेन सह, त्वरितरूपेण वाणिज्यिक-वायु-अन्तरिक्षे नवीन-उत्पादक-शक्तयः निर्मातुं तथा च मम देशस्य वाणिज्यिक-वायु-अन्तरिक्षस्य उच्च-गुणवत्ता-विकासे अधिकं "हैयाङ्ग-शक्तिः" योगदानं ददातु |.
लाइटनिङ्ग् न्यूजस्य संवाददाता काङ्ग् चैम्पियनः मा शुआइलाङ्ग कुन्, संवाददाता जियाङ्ग क्षियाङ्ग्, जू शेङ्गशी च इति वृत्तान्तं दत्तवन्तः
प्रतिवेदन/प्रतिक्रिया