समाचारं

एकेन पाषाणेन अष्टतारकान् मारयतु! "जीलोङ्ग ३" इत्यस्य उत्पत्तिः का अस्ति यत् अधुना एव हैयाङ्ग्, शाण्डोङ्ग इत्यस्य समीपे जले सफलतया प्रक्षेपणं कृतम्?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के प्रातःकाले शाण्डोङ्ग-प्रान्तस्य हैयाङ्ग-नगरस्य समीपे जलक्षेत्रे जीलोङ्ग्-३ याओसी-४ वाहक-रॉकेटेन तियानी ४१, स्टार टाइम्स्-१५ इत्यादयः अष्ट उपग्रहाः ५०० किलोमीटर्-उच्चतायां सूर्य-समकालिक-कक्षायां प्रेषिताः हैयाङ्गस्य प्रथमाः त्रयोदश समुद्रप्रक्षेपणमिशनाः पूर्णतया सफलाः अभवन् ।
वाणिज्यिक-वायु-अन्तरिक्षस्य "राष्ट्रीय-दलस्य" सदस्यत्वेन, jielong 3 वाहक-रॉकेटस्य भविष्यं आशाजनकम् अस्ति । सार्वजनिकसूचनाः दर्शयति यत् jielong 3 प्रक्षेपणवाहनं मध्यम आकारस्य चतुर्चरणीयं ठोसप्रक्षेपणवाहनं चीन एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य प्रथमा अकादमीद्वारा विकसितं भवति तथा च चीनस्य लाङ्गमार्च रॉकेट् कम्पनी लिमिटेड् (चाइना रॉकेट इति उच्यते) इत्यनेन निवेशितम् अस्ति कम्पनी) प्रथमा-अकादमी-सम्बद्धा अस्ति ।
संवाददाता ज्ञातवान् यत् एतत् चतुर्थं सफलं प्रक्षेपणं जीलाङ्ग-३ वाहकरॉकेटम् अस्ति । २०२२ तमे वर्षे जीलाङ्ग-३ वाहक-रॉकेटेन "एक-शॉट्, चतुर्दश-उपग्रह" इति प्रकारेण पूर्वनिर्धारित-कक्षायां चतुर्दश उपग्रहाः समीचीनतया वितरिताः, प्रथमः उड्डयनः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ६ दिनाङ्के पूर्णतया सफलः अभवत् -२ प्रक्षेपणवाहनेन पूर्वनिर्धारितकक्षायां उपग्रहः अन्तर्जालप्रौद्योगिकीपरीक्षणं सफलतया प्रेषितम्; .
जीलाङ्ग ३ रॉकेटस्य मुख्यसेनापतिः जिन् ज़िन् इत्यनेन उक्तं यत् जीलाङ्ग् ३ इति व्यय-प्रभावी, अत्यन्तं विश्वसनीयः, द्रुत-अनुबन्ध-पूर्तिः, द्रुत-प्रक्षेपण-ठोस-प्रक्षेपण-वाहनः च अस्ति, यत् द्रुत-संजाल-करणाय भविष्यस्य उपग्रह-नक्षत्राणां आवश्यकतानां पूर्तये निर्मितम् अस्ति तथा प्रक्षेपणम्। एतत् चतुर्चरणीयं ठोसमोटरश्रृङ्खलाविन्यासं स्वीकुर्वति, यस्य कुलदीर्घता प्रायः ३१ मीटर्, अधिकतमव्यासः २.६५ मीटर्, न्यूनतमव्यासः २ मीटर्, कुलद्रव्यमानं च प्रायः १४० टन भवति
बीजिंग-अन्तरिक्षविज्ञान-प्रौद्योगिकी-सूचना-संस्थायाः प्रायोजितस्य "अन्तर्राष्ट्रीय-अन्तरिक्ष"-पत्रिकायाः ​​अनुसारं, jielong 3-प्रक्षेपण-वाहनस्य "उच्च-लाभ-प्रदर्शनम्" अस्मिन् तथ्ये प्रतिबिम्बितम् अस्ति यत् एतत् मुख्यतया समुद्री-तापीय-प्रक्षेपणेषु आधारितम् अस्ति, तस्य सङ्गतम् अस्ति स्थलप्रक्षेपणम्, तथा च मार्ग-रेलमार्ग-समुद्र-प्रक्षेपणयोः अनुकूलनं कर्तुं शक्यते विश्वसनीयता” जीलाङ्ग १ तथा लाङ्ग मार्च ११ इत्येतयोः विकासस्य अनुभवं अवशोषयितुं, द्रव रॉकेट परिपक्वप्रौद्योगिक्याः “दीर्घमार्च” श्रृङ्खलायाः आकर्षणे च प्रतिबिम्बितम् अस्ति चीन-प्रक्षेपण-वाहन-प्रौद्योगिकी-अकादमीयाः त्रयाणां प्रकाराणां ठोस-प्रक्षेपण-वाहनानां long march 11, jielong 1, jielong 3 इत्येतयोः कुलम् 20 प्रक्षेपणानि सर्वाणि सफलानि अभवन् । "त्वरितप्रदर्शनम्" इत्यस्य अर्थः अस्ति यत् अनुबन्धहस्ताक्षरात् रॉकेटप्रक्षेपणपर्यन्तं कार्यकालः केवलं ३ तः ६ मासाः यावत् भवति, तस्य अर्थः अस्ति यत् एकस्य रॉकेटस्य प्रक्षेपणकालः अल्पः भवति, तथा च एकस्य रॉकेटस्य तारा रॉकेटस्य गोदीतः एकसप्ताहात् अधिकं समयः न भवति प्रक्षेपणार्थं, यस्य सप्ताहे एकवारं high-frequency launch क्षमता अस्ति ।
अस्य प्रक्षेपणस्य सफलतायाः कारणात् वाणिज्यिक-वायु-अन्तरिक्ष-विपण्ये जीलाङ्ग-३-प्रक्षेपण-वाहनस्य समग्र-प्रतिस्पर्धा वर्धिता अस्ति तथा च चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-विकासे नूतन-जीवनशक्तिः प्रविष्टा अस्ति
(लोकप्रिय समाचार संवाददाता लियू युफान्, लु ले तथा याङ्ग ज़िउपिङ्ग्)
प्रतिवेदन/प्रतिक्रिया