समाचारं

शाङ्घाईनगरे निवसन्|चीनदेशे भ्रमणस्य पश्चिमाफ्रिकादेशस्य “लंगरस्य” कथा

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्रथमं भवतः दूरभाषेण सह भोजनं कुर्वन्तु।"
सामाजिकमाध्यमेषु स्वं दर्शयितुं डेरेकस्य दैनन्दिनजीवनस्य भागः अस्ति। सः लघु-वीडियो-ब्राउज्-करणस्य, सामाजिक-माध्यम-सामग्री-स्थापनस्य च रोमाञ्चं आनन्दयति । १९९९ तमे वर्षे जन्म प्राप्य नाइजीरियादेशस्य अयं युवकः सम्प्रति शाङ्घाईनगरस्य नेटवर्क् टेक्नोलॉजी कम्पनीयां प्रशिक्षणं कुर्वन् अस्ति । कम्पनीयाः विदेशीयमुखत्वेन डेरेकस्य वर्तमानं मुख्यं कार्यं लंगररूपेण उपस्थितः, सहकारीकारखानैः उत्पादितानां उत्पादानाम् परिचयः च अस्ति ।
"भवन्तः मया सह चीनीभाषायाः विषये अधिकं वार्तालापं कर्तुं शक्नुवन्ति, अहं डेरेकः चीनीभाषां सम्यक् वदति।" ततः पूर्वं डेरेकः प्रतिवर्षं बहुवारं शाङ्घाई-नगरं गच्छति स्म । कतिपयेभ्यः मासेभ्यः पूर्वं सः अत्र निवसितुं योजनां कृतवान् ।
अनेकनगराणि गत्वा अधुना शाङ्घाईनगरे निवसति स्म
डेरेकस्य माता सिविलसेवकः अस्ति, तस्य पिता च कारखानम् अस्ति । किशोरावस्थायां डेरेक् प्रायः नाइजीरियादेशे एकः एव यात्रां करोति स्म । अतः तस्य मातापितरौ तस्य भ्रमणजीवनस्य विषये बहु चिन्तां न कुर्वन्ति इति भाति, ते केवलं यदा कदा सामाजिकसॉफ्टवेयरद्वारा संवादं कुर्वन्ति ।
सम्भवतः तस्य जन्म १९९०-२०००-दशकेषु अभवत् इति कारणतः, परन्तु डेरेकस्य “द्रवता” अतीव स्पष्टा अस्ति । चीनदेशे निवसन् डेरेक् प्रथमनगरेषु जिनान्, शाण्डोङ्ग्, ततः बाओडिङ्ग्, हेबेइ-नगरेषु निवसति स्म । सः झेजियांग-नगरस्य केषुचित् नगरेषु, याङ्गत्से-नद्याः डेल्टा-नगरस्य जियांग्सु-नगरे च स्थितवान् अधुना सः अस्थायीरूपेण शाङ्घाई-नगरे "गृहस्य" भावः प्राप्तवान् ।
चीनदेशस्य उत्तरदक्षिणयोः यात्रायां डेरेक् भिन्नानि गन्तव्यस्थानानि चयनार्थं प्रायः अन्तःकरणस्य उपरि अवलम्बितवान् । “यदि भवतः रोचते तर्हि किञ्चित् अधिकं तिष्ठन्तु” इति सः अवदत् यत् भेदानाम् आविष्कारः, विभिन्नेषु नगरेषु भिन्न-भिन्न-जनानाम् साक्षात्कारः तस्य कृते यात्रां कुर्वन्तः भवितुं प्रेरणासु अन्यतमम् अस्ति अवश्यं तस्य अनेकानि कष्टानि अपि अभवन् । अधिकांशतः सः रोदनं विस्मर्तुं च चयनं करोति ।
"शाङ्घाई-नगरं विशालं वर्तते। अन्यनगरैः सह तुलने इदं अधिकं मुक्तं, स्वतन्त्रं, लचीलं च अस्ति। अत्र बहवः जनाः सन्ति, चीनदेशीयाः विदेशिनः च, भवान् च सहजतया मित्रतां कर्तुं शक्नोति।" अधुना अस्मिन् अन्तर्राष्ट्रीयमहानगरे डेरेकस्य जीवनविकल्पाः अधिकाः सन्ति । डेरेकः न पिबति, परन्तु तत् पार्टिषु नृत्यं कर्तुं न निवारयति।
"लघु-वीडियो-निर्माणे अहं बहु कुशलः अस्मि"।
शङ्घाई द्वादश नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड यत्र डेरेकः सम्प्रति कार्यं करोति तत्र मुख्यतया विभिन्नानां बाह्यलघुविडियोनां शूटिंग् करोति तथा च सामाजिकमाध्यमसामग्रीणां निर्माणे संचालने च भागं गृह्णाति एते लघु-वीडियो, सर्वे आङ्ग्लभाषायां, उपयोक्तृन् चीनदेशे निर्माणस्य विवरणं अवगन्तुं चीनीयकारखानेषु नेति, चीनीयकारखानैः उत्पादितानां उत्पादानाम् विदेशं गन्तुं च साहाय्यं कुर्वन्ति
एतेषां लघु-वीडियो-माध्यमेन बहवः विदेश-जनाः चीन-देशस्य विभिन्नकारखानानां विषये ज्ञायन्ते, चीनीयकारखानैः सह सम्पर्कं स्थापयन्ति, उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च चीनीय-उत्पादाः क्रियन्ते
"अहम् एतत् कार्यं चिनोमि यतोहि मम कृते लघु-वीडियाः अपि द्रष्टुं रोचन्ते, "अहम् एतत् कर्तुं बहु कुशलः अस्मि। पटकथालेखनं, शूटिंग् च मम कृते सुलभम् अस्ति।"
प्रतिदिनं सः दलेन सह विचारविमर्शं करोति, प्रत्येकं सृजनात्मकशाखायाः अन्वेषणं करोति यत् समानानि कार्याणि सन्ति वा इति, विश्लेषणार्थं अभिलेखानां च कृते शीर्ष-१० सफलतमानां लघु-वीडियोनां चयनं करोति ततः डेरेक् स्वविचाराः लिप्याः च लेखनं आरब्धवान्, अपि च सर्वाणि सूचनानि विवरणानि च अग्रे अन्वेषणं कृत्वा पुष्टिं कृतवान् । तदनन्तरं चलच्चित्रस्य सत्रम् आगच्छति। अन्ते तस्य सुनिश्चितं कर्तव्यं यत् सामाजिकमाध्यमेषु अपलोड् कर्तुं पूर्वं शतप्रतिशतम् सूचना लघु-वीडियो-माध्यमेन उपयोक्तृभ्यः प्राप्तुं शक्नोति।
एकस्मिन् समये भ्रमणं कार्यं च आनन्दं लभत
बाल्ये तस्य मातापितरौ डेरेक् इत्यस्मै सर्वविधवस्त्रैः, जूताभिः च पूरितं विशालं पेटीम् अददुः, सः च सर्वेषु वस्त्रेषु प्रयासं कृतवान् । पश्चात् तस्य परिवारः तस्मै बृहत्तरं पेटीम् अयच्छत्, यत् अपि वस्त्रैः पूरितम् आसीत् । एतेन डेरेकस्य आदर्शः भवितुं रुचिः प्रेरिता । यदा सः १७ वर्षीयः आसीत् तदा डेरेक् विविधान् मॉडलिंग् पाठ्यक्रमान् ग्रहीतुं आरब्धवान् ।
चीनदेशम् आगमनात् पूर्वं डेरेक् विदेशेषु आदर्शरूपेण कार्यं कृतवान् । तस्य व्यक्तिगतलघु-वीडियो-लेखे सः वीथिकायां वा स्टूडियो-मध्ये वा फैशन-वस्त्रं धारयन् गमनस्य बहवः लघु-वीडियो-दृश्याः सन्ति ।
२०२० तमे वर्षे डेरेक् सामाजिकमाध्यमेषु खातं उद्घाटयितुं प्रयतितवान् । सः अवाप्तवान् यत् लघु-वीडियाः तस्य मनसि उत्तमं अभिव्यक्तिं कर्तुं शक्नोति । अन्तर्जालस्य विकासेन सह अनेकेषां कम्पनीनां सामाजिकमाध्यमविपणनस्य आवश्यकता वर्तते, लघु-वीडियो-मागधा अपि महती अस्ति । इयं लचीली कार्यतालः एकस्य व्यावसायिकस्य मॉडलस्य लक्षणैः सह सङ्गता अस्ति यः विभिन्नमञ्चानां मध्ये शटलं करोति, चलन् कार्यं करोति, चलन् च भवति
अतः अपि महत्त्वपूर्णं यत् एते गुणाः अपि डेरेकस्य जीवनस्य अनुसरणस्य अनुरूपाः सन्ति । अहं दिवा कम्पनीयाः कर्मचारी, रात्रौ (अथवा अन्येषु विरक्तसमयेषु) मॉडलः, यात्रायां लघु-वीडियो-निर्माता च अस्मि । भिन्नानि नगराणि, भिन्नाः व्यवसायाः, द्रवाः, नवीनाः च।
डेरेकस्य लघु-वीडियो-खाते तस्य जीवनस्य बहवः विवरणाः अभिलेखिताः सन्ति - सः कस्य ब्राण्ड्-रूपेण मॉडल्-रूपेण कार्यं कृतवान्, कालमेव शूटिंग्-कार्यं च सम्पन्नवान्, अद्य सः कस्मिन् नगरे गतः, के विवरणानि च अनुभवितवान्, श्वः च सः रेलयानं गृहीत्वा स्वादिष्टानि भोजनानि खादिष्यति road... ...पश्चिमाफ्रिकादेशस्य एकः युवकः चीनदेशे एतादृशः एव निवसति, कार्यं च करोति, तथैव सः विश्वस्य अन्वेषणं अपि करोति।
लिन जिया/पाठ
प्रतिवेदन/प्रतिक्रिया