समाचारं

मासत्रयाधिककालानन्तरं पुनः मूल्यवृद्धिः प्रकाशिता, अस्मिन् वर्षे च स्टॉकमूल्यं प्रायः अर्धं न्यूनीकृतम्, एकदा मौतैं मर्दितवती अस्याः मद्यकम्पन्योः किं जातम्?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीन खाद्यवित्तः

अधुना एव उद्योगे वार्ता अस्ति यत् शुइजिङ्ग्फाङ्ग् इत्यनेन पुनः मूल्यानि वर्धितानि।

ज्ञातं यत् सिचुआन् यितियनफेङ्ग ट्रेडिंग् कम्पनी लिमिटेड् इत्यनेन "शुइजिंगफाङ्ग श्रृङ्खलायाः उत्पादानाम् मूल्यसमायोजनस्य सूचना" जारीकृता । सूचना दर्शयति यत् अस्माकं कम्पनी भवतः कम्पनीं प्रति "shuijingfang" उत्पादानाम् आपूर्तिं करिष्यति (सिचुआन प्रान्ते "shuijingfang" इत्यनेन सह सम्बद्धाः विक्रेतारः कम्पनीयाः शोधस्य निर्णयस्य च अनन्तरं, अस्माकं कम्पनीयाः "shuijingfang" श्रृङ्खलायाः उत्पादाः: आधिकारिकतया तः नूतनं उत्पादं कार्यान्विताः भविष्यन्ति अक्टूबर १, २०२४.मूल्यव्यवस्था. विशिष्टमूल्यव्यवस्था निम्नलिखितरूपेण अस्ति: 52°500m11*6 shuijingfang zhenniang श्रृङ्खला सामान्यतया मूल्यं 10 युआन् वर्धयति।

वस्तुतः अस्य वर्षस्य मध्यभागे शुइजिङ्ग्फाङ्ग् इत्यनेन पूर्वमेव स्वस्य जेन्नियाङ्ग् क्रमाङ्कस्य ८ श्रृङ्खलायाः मूल्यं वर्धितम् अस्ति । मूल्यवृद्धिपरिधिः २० युआन् १० युआन् इति पारम्परिकौ स्तरौ अस्ति । उद्योगः सामान्यतया मन्यते यत् मूल्यवृद्धिः तस्य "उच्चस्तरीयरणनीतिः" समर्थयितुं भवति ।

गौणविपण्ये अस्मिन् वर्षे शुइजिङ्ग्फाङ्गस्य प्रदर्शनं आशावादी न अभवत् । वर्षे शुइजिंगफाङ्गस्य शेयरमूल्ये ४४.७५% यावत् न्यूनता अभवत्, २०२१ तमस्य वर्षस्य जुलैमासे उच्चतमस्य शेयरमूल्ये तुलने शुइजिंगफाङ्गस्य शेयरमूल्ये ८०% अधिकं न्यूनता अभवत् । अद्यतनसमाप्तेः समये शुइजिङ्ग्फाङ्ग् प्रतिशेयरं ३४.१८ युआन् इति मूल्ये बन्दः अभवत्, यत् ०.८३% किञ्चित् अधिकं भवति । ज्ञातव्यं यत् यद्यपि अस्मिन् वर्षे अर्धवर्षस्य प्रतिवेदने शुइजिंगफाङ्ग-संस्थायाः राजस्व-लाभयोः द्वि-अङ्कीय-वृद्धिः अभवत् तथापि तस्य शेयर-मूल्यं पतनं न स्थगितम्