समाचारं

बैडु लिआङ्ग ज़िक्सियाङ्गः - चेरी स्वादिष्टानि सन्ति तथा च एआइ एजेण्ट्-जनाः विपणनं सुलभं कुर्वन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रसिद्धैः सह साक्षात्कारः

१० सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीनविज्ञापनमञ्चः, ctr insight trend release च बीजिंगनगरे आयोजितम् । अस्य मञ्चस्य विषयः "सहकारः·नवीनगुणवत्ता उत्पादकता" अस्ति, यत् प्रतिबिम्बयति यत् चीनस्य विज्ञापन-उद्योगः दलस्य केन्द्रीयसमितेः आह्वानस्य सक्रियरूपेण प्रतिक्रियां ददाति तथा च नूतनयुगे उच्चगुणवत्तायुक्तविकासस्य मुख्यविषयं दृढतया गृह्णाति विज्ञापन-उद्योगस्य उच्च-गुणवत्ता-विकासं चालयन् नूतन-गुणवत्ता-उत्पादकता-प्रवृत्तिः एतत् उद्योगस्य हॉट-स्पॉट्-मध्ये केन्द्रीकृत्य विकास-प्रवृत्तिषु अन्वेषणं प्राप्य चीन-विज्ञापन-मञ्चस्य स्थितिं प्रतिमानं च दर्शयति।

मञ्चे चीनविज्ञापनसङ्घस्य उपाध्यक्षः बैडुसमूहस्य वरिष्ठः उपाध्यक्षः च लिआङ्ग झिक्सियाङ्गः "विपणने बृहत्माडलाः नूतनपरिवर्तनानि चालयन्ति" इति शीर्षकेण मुख्यभाषणं दत्तवान्, यत्र बृहत् मॉडलप्रौद्योगिक्याः गहनपरिवर्तनं कथं भवति इति गहनविमर्शः अभवत् विपणनक्षेत्रे, अस्मिन् क्षेत्रे बैडु इत्यस्य नवीनप्रथाः च साझां कृतवान् ।

लिआङ्ग ज़िक्सियाङ्गः प्रथमं विज्ञापनविपणन-उद्योगस्य विकास-इतिहासस्य समीक्षां कृतवान् तथा च विज्ञापनदातृणां विपण्य-अन्तर्दृष्टेः, प्रवृत्ति-ग्रहणस्य च महत्त्वे बलं दत्तवान् सः अवदत् यत् यद्यपि विज्ञापन-उद्योगे प्रतिभानां अत्यन्तं उच्चाः आवश्यकताः सन्ति तथापि विज्ञापनदातृन् भारी-दत्तांश-विश्लेषणात् सामग्री-निर्माणात् च कथं मुक्ताः भवेयुः इति चिरकालात् अनवधानसमस्या अस्ति सः मन्यते यत् "अन्तर्जाल+युगे एल्गोरिदम्, डाटा, कम्प्यूटिङ्ग् शक्तिः इत्यादीनां समस्यानां समाधानं अद्यापि न कृतम्, परन्तु एआइ+ युगे बृहत् मॉडल् प्रौद्योगिक्याः उद्भवेन विपणनक्षेत्रे नूतना क्रान्तिः अभवत्