समाचारं

न आश्चर्यं यत् फेडरल् रिजर्व् व्याजदरेषु कटौतिं कृतवान्, आरएमबी लाइव्धनस्य वृद्धिः अपेक्षिता, चीनस्य सम्पत्तिः च “जीवितुं” आरब्धा अस्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व् इत्यनेन विगतदिनद्वये मौद्रिकनीतिसमागमः कृतः, ततः फेडरल् रिजर्व् इत्यनेन आधिकारिकतया ५० आधारबिन्दुव्याजदरे कटौतीं घोषितम् इति वार्ता आगता यद्यपि चतुर्वर्षेषु प्रथमवारं फेडरल् रिजर्व् व्याजदरे कटौतीं घोषितवान् तथापि ततः पूर्वं बहुधा अफवाः प्रसारिताः सन्ति, येन सूचितं यत् फेडरल् रिजर्व् अस्मिन् समये व्याजदरेषु कटौतिं अनिवार्यतया करिष्यति इति। फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीयाः घोषणायाः पूर्वं अमेरिकादेशस्य अन्ये पाश्चात्यसहयोगिनः व्याजदरेषु कटौतीं कर्तुं पूर्वमेव कार्यवाही कृतवन्तः आसन् इति वक्तुं शक्यते यत् अमेरिकादेशेन सम्झौतां कर्तुं चयनं कृत्वा अन्ततः व्याजदरे कटौतीं घोषितम् तस्य मित्राणि तया सह न क्रीडन्ति स्म इति पृष्ठभूमिः . अमेरिकी-डॉलर् अद्यापि अन्तर्राष्ट्रीयमुद्रा अस्ति, अद्यापि विश्वस्य अर्थव्यवस्थायां व्यापारे च महत्त्वपूर्णां भूमिकां निर्वहति इति अनिर्वचनीयम् । परन्तु यथा यथा फेडरल् रिजर्वः व्याजदराणि वर्धयति तथा तथा अमेरिकी-डॉलर्-रूप्यकाणि विश्वे विदेशीय-सम्पत्त्याः उन्मत्तरूपेण संग्रहणं कुर्वन् अस्ति, येन अन्यदेशानां मुद्राणां उन्मत्त-अवमूल्यनं जातम्, येन अमेरिकी-डॉलरस्य अन्तर्राष्ट्रीय-विश्वसनीयता अधिका अभवत् न तु न्यूनव्याजदराणि, केवलं अधिकान् देशान् अमेरिकी-डॉलरेण सह स्वसम्बन्धे स्थिराः करिष्यति ।

वस्तुतः अस्य पृष्ठतः तर्कः सुलभः अस्ति यत् फेडस्य व्याजदरवृद्धेः अर्थः अस्ति यत् अमेरिकी-डॉलर्-निक्षेपणेन अर्जितं व्याजं अधिकं भविष्यति अतः विभिन्नाः देशाः स्वस्य राष्ट्रियमुद्राः अमेरिकी-डॉलर्-रूप्यकेषु परिवर्तयितुं चिन्तयन्ति | इदम्‌। परन्तु एतेन अनिवार्यतया देशस्य विपण्यां राष्ट्रियमुद्रायाः न्यूनता भविष्यति, तदनन्तरं स्थानीयमुद्रायाः अवमूल्यनं भविष्यति, यत् क्रमेण प्रमुखसम्पत्त्याः अवमूल्यनं करिष्यति, उद्यमानाम् उपरि दबावं दुगुणं करिष्यति, ततः सर्वान् पक्षान् प्रभावितं करिष्यति घरेलु आर्थिक विकासस्य। किञ्चित्कालपूर्वं जापानी-येन्-मूल्यानां अवमूल्यनं पश्यन्तु, यत् अमेरिकी-डॉलरेण अधिग्रहीतस्य सर्वाधिकं विशिष्टं उदाहरणम् अस्ति इदानीं यदा अहं चिन्तयामि तदा अमेरिका-देशः पूर्वं अन्तिमवारं जापान-देशस्य फलानां कटनीं कर्तुम् इच्छति इति न निराकृतम् | व्याजदरे कटौतीं घोषयन्।

येन-रूप्यकस्य मूल्यस्य एतावत् अवनतिः अभवत् इति कारणं मुख्यतया येन-रूप्यकाणां अमेरिकी-डॉलरस्य च गहन-बन्धन-सम्बन्धः अस्ति । अन्यदेशानां मुद्राणां अमेरिकीडॉलरस्य च सम्बन्धात् भिन्नः जापानीयेन् प्रायः अमेरिकीडॉलरस्य "छायामुद्रा" इति उच्यते, यतः जापानदेशे अमेरिकादेशस्य प्रभावः प्रायः प्रत्येकस्मिन् पक्षे, जापानस्य आर्थिकक्षेत्रे च प्रविष्टः अस्ति नीतिप्रवृत्तयः अपि अमेरिकादेशेन भिन्नप्रमाणेन प्रभाविताः भवन्ति । एतेन क्रमेण अमेरिकादेशः जापानी-येन्-विनिमय-दरं दीर्घकालं यावत् नियन्त्रितवान्, अतः सम्पूर्णस्य एशिया-प्रदेशस्य वित्तं प्रभावितं जातम्, परन्तु एषः आधारः अस्ति यत् एशिया-देशे जापानी-येन्-विनिमय-दरस्य अनुकूलतां प्राप्तुं शक्यते एशियायाः वित्तीयसंकटस्य अनन्तरं अन्तर्राष्ट्रीयसमुदायः अन्ततः अमेरिका-जापानयोः मध्ये साझेदारी-समुदायस्य यथार्थं स्वरूपं अवगतवान् फलतः एशिया-देशाः अपि जापान-देशस्य विषये सावधानतया दृष्टिपातं कृतवन्तः ।

सम्प्रति अन्तर्राष्ट्रीयसमुदायस्य बहवः देशाः तृतीयपक्षस्य मुद्राणां बाईपासं कृत्वा स्थानीयमुद्राव्यवहारस्य वकालतम् कुर्वन्ति, किञ्चित्पर्यन्तं अमेरिकी-डॉलर-आर्थिक-संकटस्य परिहाराय एतत् अपि प्रभावी-उपायेषु अन्यतमम् अस्ति इदानीं यदा फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीं घोषितं तदा अन्तर्राष्ट्रीयविपण्ये अधिकाः अमेरिकी-डॉलर्-रूप्यकाणां प्रवाहः निश्चितः अस्ति । प्रासंगिकसांख्यिकीयानाम् अनुसारं प्रायः प्रत्येकं वारं फेडरल् रिजर्व् इत्यनेन इतिहासे व्याजदरे कटौतीं घोषितं तदा अमेरिकी-अर्थव्यवस्थायां मन्दतायाः अर्थः भवति स्म, यस्य तात्पर्यं अमेरिकी-डॉलरस्य कृते दुर्बलतायाः प्रवृत्तिः भवति स्म

तदतिरिक्तं यथा वयं इदानीं उक्तवन्तः, अधिकाधिकाः देशाः अधुना अमेरिकी-डॉलर-रूप्यकात् मुक्तिं प्राप्तुं प्रयतन्ते अतः इदानीं कियत् अपि अमेरिकी-डॉलर्-रूप्यकाणि विपण्यां प्रचलन्ति, तथापि यथा अन्विष्यन्ते तथा भवितुं कठिनं भविष्यति इति भाति | पूर्ववत् । चीनदेशे अस्माकं कृते फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीयाः घोषणा निश्चितरूपेण शुभसमाचारः अस्ति, यस्य अर्थः अस्ति यत् अधिकानि अमेरिकी-डॉलर्-रूप्यकाणि पुनः आरएमबी-रूपेण परिवर्तयितुं शक्यन्ते, तस्मात् निवेशार्थं चीनीय-विपण्ये प्रवहति, चीनीय-अर्थव्यवस्थायाः विकासं च उत्तेजितं भवति |. यावत् यावत् विपण्यां अधिकानि लाइव आरएमबी सन्ति, तावत्पर्यन्तं घरेलुसम्पत्तयः पुनः "जीवितुं" आरभन्ते, तथा च विविधाः सामाजिकसमस्याः सुधरन्ति । फेडस्य व्याजदरे कटौतीनां श्रृङ्खलाप्रतिक्रिया प्रकटितुं किञ्चित् समयः स्यात्, अतः प्रतीक्षामः पश्यामः च।