समाचारं

इजरायलेन सह मध्यस्थता युद्धं च समानान्तरेण? विशेषज्ञः - अमेरिकादेशः दिनचर्यायां वर्तते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमाध्यमानां समाचारानुसारं इजरायलस्य रक्षामन्त्री गलान्टे, अमेरिकी रक्षासचिवः ऑस्टिन् च क्षेत्रीयस्थितेः विषये अन्तिमेषु दिनेषु बहुवारं दूरभाषं कृतवन्तौ। ऑस्टिन् इजरायल्-देशस्य कृते अमेरिका-देशस्य दृढसमर्थनं पुनः उक्तवान्, उभयपक्षेभ्यः सहकार्यक्षमतां निर्वाहयितुम् आह्वानं च कृतवान् । परन्तु तस्मिन् एव काले ऑस्टिन् इत्यनेन अपि व्यक्तं यत् अमेरिकादेशः आशास्ति यत् संघर्षस्य पक्षाः स्थितिं न्यूनीकरिष्यन्ति, द्वन्द्वस्य वर्धनं च परिहरन्ति इति। पूर्वं .ऑस्टिन् अपि २२ दिनाङ्के इजरायल्-देशस्य योजनाकृतं भ्रमणं स्थगितवान् ।

अतः,किं अमेरिकादेशस्य एतत् तथाकथितं कूटनीतिकं आह्वानं "स्थितिं सुलभं कर्तुं आशां कुर्वन्" "इजरायलसैन्येन सह कार्याणि समन्वययितुं क्षमतां निर्वाहयितुम्" तस्य बलेन सह असङ्गतम् अस्ति?अस्मिन् वर्धने अमेरिकादेशस्य किं रुचिः अस्ति ?

चीन अन्तर्राष्ट्रीय अध्ययनसंस्थायाः सहायकसंशोधकः ली जिक्सिन् : १.अमेरिकादेशः इजरायल्-देशाय सैन्यसहायतां वर्धयितुं स्वस्य अभिप्रायं प्रकटयति वा इजरायल्-देशं प्रासंगिकं कूटनीतिककार्यं कर्तुं आह्वयति वा, वस्तुतः अमेरिका-देशस्य कृते,इदं सर्वं केवलं दिनचर्या एव।यतः अमेरिका-इजरायल-योः विशेषसम्बन्धस्य विस्तृत-रूपरेखायाः अन्तः बाइडेन्-प्रशासनस्य वस्तुतः इजरायल्-देशस्य कृते अधिकाः विकल्पाः नास्ति |.परन्तु अधुना मध्यपूर्वे अमेरिकादेशस्य किं वस्तुतः आवश्यकम् ?

अमेरिकादेशस्य एव मध्यपूर्वे द्वौ महत्त्वपूर्णौ लक्ष्यौ स्तः- १.प्रथमं अस्माभिः रणनीतिकसंकोचनस्य प्रवृत्तिः निरन्तरं निर्वाहनीया, यस्य अर्थः अस्ति यत् अमेरिका मध्यपूर्वे अधिकसैनिकानाम् निवेशं कर्तुं न शक्नोति, अतः...इजरायल्-देशः मध्यपूर्वे अपतटीय-नियंत्रण-सन्तुलन-माध्यमेन इजरायल-देशस्य समर्थनं वर्धयित्वा च अमेरिका-देशस्य एतस्याः रणनीत्याः साक्षात्कारं कर्तुं साहाय्यं कर्तव्यम् |.

द्वितीयं वस्तुतः बाइडेन् प्रशासनस्य कृते सर्वाधिकं महत्त्वपूर्णं वस्तु बाइडेन् प्रशासनस्य कृते कूटनीतिकविरासतां निर्मातुं भवति।. वर्तमानपरिस्थितौ यदि लेबनान-इजरायल-सङ्घर्षः पूर्णतया उद्भवति तर्हि मध्यपूर्वे कूटनीतिकविरासतां निर्मातुं बाइडेनस्य प्रयत्नाः व्यर्थाः भविष्यन्ति इति संभावना वर्तते। अतः अमेरिकादेशात् अधुना वयं स्थितिं नियन्त्रणे तनावे च द्रष्टुं आशास्महे। अतः अमेरिकादेशस्य कृते मध्यस्थतां प्रतीयमानस्य भूमिकां कर्तुं अधिकं महत्त्वपूर्णम् अस्ति ।