समाचारं

एन्थ्रोपिक् ४० अरब डॉलरस्य प्रारम्भिकमूल्येन नूतनपूञ्जीसंग्रहणार्थं प्रारम्भिकवार्तायां वर्तते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, सितम्बर् २४, विदेशीय रिपोर्ट् अनुसारं सामान्यकृत्रिमबुद्धिस्टार्टअप एन्थ्रोपिक् पीबीसी ४० अरब अमेरिकी डॉलरपर्यन्तं मूल्याङ्कनं कृत्वा नूतनं धनं संग्रहीतुं प्रयतते।

प्रतिवेदनं द इन्फॉर्मेशन इत्यस्मात् आगतं, यत्र एकस्य अनामस्य विद्यमानस्य निवेशकस्य कम्पनीनेतृणां च मध्ये वार्तालापस्य उद्धरणं दत्तम् अस्ति। वार्ता प्रारम्भिकपदे एव इति कथ्यते तथा च निवेशकाः एतादृशं उच्चमूल्याङ्कनं कर्तुं सहमताः भविष्यन्ति वा इति अस्पष्टम्।

सूचनापत्रे अपि उक्तं यत् एन्थ्रोपिक् आगामिमासे निजीमोर्गनस्टैन्लेप्रौद्योगिकीसम्मेलने निवेशकानां समक्षं स्वस्य परिणामान् प्रस्तुतुं योजनां करोति। ज्ञातव्यं यत् यद्यपि स्टार्टअप्स सामान्यतया निवेशं याचयितुम् निवेशबैङ्कान् न नियोजयन्ति तथापि ते जटिलवित्तपोषणद्वारा एव तत् कुर्वन्ति, एन्थ्रोपिक् इत्यनेन पूर्वं केवलं उद्यमपुञ्जसंस्थाभ्यः न तु निगमनिवेशकानां धनसङ्ग्रहः कृतः

एन्थ्रोपिक् नूतनं धनं संग्रहीतुं प्रयतते इति समाचारः प्रायः सप्ताहद्वयपूर्वं एन्थ्रोपिक् इत्यस्य मुख्यप्रतिद्वन्द्वी ओपनएआइ १५० अरब डॉलरमूल्याङ्कने ६.५ अरब डॉलरं संग्रहीतुं प्रयतते इति समाचारानां अनन्तरम् आगच्छति।

नूतनवित्तपोषणचक्रं प्रविश्य एन्थ्रोपिक् इत्यनेन अग्रे प्रतिबद्धताः सहितं प्रायः ७.६ अब्ज डॉलरं संग्रहितम् अस्ति । एन्थ्रोपिक् इत्यस्य बृहत्तमः निवेशकः अमेजन डॉट कॉम इन्क इति कम्पनीयां द्विवारं निवेशः कृतः - मार्चमासे २.७५ अरब डॉलरः, २०२३ तमस्य वर्षस्य सितम्बरमासे १.२५ अब्ज डॉलरः च ।

द्वयोः कम्पनीयोः मध्ये वर्धमानं सम्बन्धं दृष्ट्वा एन्थ्रोपिक् कृते कोऽपि नूतनः वित्तपोषणपरिक्रमः सम्भवतः पुनः अमेजनः सम्मिलितः भविष्यति। माइक्रोसॉफ्ट कॉर्प तथा एप्पल् इन्क इत्यनेन उत्पन्नं एआइ सेवां प्रदातुं openai इत्यत्र निवेशः कृतः, साझेदारी च कृता, google llc स्वस्य आन्तरिक ai मॉडल् निर्माति, amazon इत्यनेन anthropic इत्यनेन सह साझेदारी कृता

परन्तु एन्थ्रोपिक् इत्यस्य अन्येषु निवेशकेषु गूगल, माइक्रोसॉफ्ट, सेल्सफोर्स् वेञ्चर्स्, ज़ूम विडियो कम्युनिकेशन् इन्क च सन्ति ।

द्वयोः कम्पनीयोः सहकार्यं एन्थ्रोपिक् इत्यस्य बृहत्-परिमाणस्य भाषा-प्रतिमानं अमेजन-बेडॉक् इत्यत्र उपलब्धं करणं च अन्तर्भवति, अगस्तमासे एकस्मिन् प्रतिवेदने अपि सूचितं यत् एन्थ्रोपिक् अमेजनस्य एलेक्सा-स्मार्ट-सहायकस्य अद्यतन-संस्करणं शक्तिं दास्यति इति

२०२१ तमे वर्षे पूर्व-ओपनए-कार्यकारीभिः स्थापितं एन्थ्रोपिक् व्याख्यातुं योग्यं, सुरक्षितं, संचालनीयं च एआइ-प्रणालीं निर्मातुं केन्द्रितः अस्ति, यत्र हानिकारक-अथवा अप्रत्याशित-निष्पादनानि न्यूनीकर्तुं नैतिक-मार्गदर्शिकानां पालनम् कुर्वन्ति इति आदर्शानां विकासं प्राथमिकताम् अददात्

कम्पनीयाः प्रमुखः एआइ, क्लाउड्, संवैधानिक एआइ, एआइ मॉडल् इत्यनेन कार्यं करोति यत् हानिकारकं वा भेदभावपूर्णं वा प्रतिक्रियां परिहरितुं स्वस्य उत्पादनस्य मार्गदर्शनार्थं पूर्वनिर्धारितसिद्धान्तानां उपयोगं करोति