समाचारं

संयुक्तराष्ट्रसङ्घस्य प्रस्तावस्य २७५८ इत्यस्य चुनौतीं दातुं लाई किङ्ग्डे इत्यनेन "बृहत् कदमः" आरब्धः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल वांग yiwei / पाठ अन्तिमेषु वर्षेषु बहवः चीनदेशीयाः जनाः यूरोपीयदेशस्य नेदरलैण्ड्-देशस्य विषये अधिकं ज्ञातवन्तः, यतः अस्मिन् देशे asml इति कम्पनी अस्ति, या विश्वस्य उन्नततमानि प्रकाशशिलालेखनयन्त्राणि निर्माति

अधुना चीनीयजनानाम् नेदरलैण्ड्देशस्य विषये गहनतया धारणा भवितुमर्हति।

यतः चीनदेशस्य ताइवान-प्रकरणे डच्-संसदः हस्तक्षेपं कर्तुं आरब्धा अस्ति ।

१२ सेप्टेम्बर् दिनाङ्के डच्-संसदेन १४७ मतैः पक्षे ३ विपक्षे च प्रस्तावः पारितः । प्रस्तावे तर्कः आसीत् यत् १९७१ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य संकल्पः २७५८ केवलं चीनगणराज्यस्य कूटनीतिकस्थितेः पुष्टिं करोति, ताइवानस्य सार्वभौमत्वं वा अन्तर्राष्ट्रीयसङ्गठनेषु तस्य भविष्यस्य स्थितिं वा न परिभाषितवान्

एतादृशः प्रस्तावः द्वीपे स्थितानां "ताइवान-स्वतन्त्रता"-सैनिकानाम् कृते स्पष्टतया समर्थन-संकेतं प्रेषयति ।

परदिने (१३ सेप्टेम्बर्) नेदरलैण्ड्देशे चीनदेशस्य दूतावासः प्रतिक्रियाम् अददात् । दूतावासस्य प्रवक्ता डच्-पक्षं आग्रहं कृतवान् यत् एक-चीन-सिद्धान्तस्य गम्भीरतापूर्वकं पालनम् कुर्वन्तु, "ताइवान-स्वतन्त्रता"-पृथक्तावादी-सैनिकेभ्यः किमपि गलत्-संकेतं न प्रेषयन्तु, चीन-नीदरलैण्ड्-सम्बन्धानां समग्र-विकासस्य रक्षणार्थं व्यावहारिक-कार्याणि कर्तुं च।

लेखकस्य मतेन २७५८ इति संकल्पं चुनौतीं दातुं २० मे दिनाङ्के ताइवानदेशस्य नेतारूपेण कार्यभारं स्वीकृत्य "स्वतन्त्रतां" प्राप्तुं मार्गे लाई चिङ्ग्-टे इत्यनेन आरब्धं "बृहत् कदमः" अस्ति

अस्य "बृहत् चालनस्य" त्रयः "प्रभावाः" सन्ति : १.

प्रथमं नीलशुक्लयोः शिबिरद्वयं सफलतया "बद्धवान्" ।

२० सेप्टेम्बर् दिनाङ्के ताइवानदेशस्य “विधायकयुआन्” इति नूतनसत्रस्य आरम्भः अभवत् । डेमोक्रेटिक प्रोग्रेसिव पार्टी कौकस इत्यनेन "विधायकयुआन्" इत्यनेन संयुक्तं वक्तव्यं दातुं प्रस्तावितं यत् "संयुक्तराष्ट्रसङ्घस्य महासभासंकल्पे ताइवानं न सम्मिलितम्" इति; संयुक्तराष्ट्रसङ्घं प्रति प्रत्यागमनम् अपि जनदलसङ्घटनेन प्रस्तावः प्रस्तावितः, यत्र तर्कः कृतः यत् संकल्पः २७५८ मुख्यभूमिचीनस्य "ताइवानसंप्रभुतायाः" विषयः न सम्मिलितः अस्ति उपर्युक्ताः त्रयः प्रस्तावाः प्रस्तावाः च सर्वे ताइवानस्य "विधायकयुआन्" इत्यनेन पारिताः, प्रत्यक्षतया द्वितीयपाठाय च प्रस्तुताः ।

द्वितीयं, अपेक्षा अस्ति यत् आगामिकाले केषाञ्चन पाश्चात्यदेशानां संसदः संकल्पस्य २७५८ इत्यस्य दुर्व्याख्यायाः प्रश्नस्य च तरङ्गं प्रस्थास्यति, यस्य तदनुरूपः प्रभावः भविष्यति।

केषाञ्चन पाश्चात्यदेशानां संसदसदस्याः चीनदेशस्य विरुद्धं विद्रोहं कर्तुं निश्चिताः सन्ति । संकल्प २७५८ इत्यस्य विषये हेरफेरं कृत्वा लाई किङ्ग्डे प्रशासनेन तेभ्यः प्रदर्शनस्य अवसरः दत्तः । एते सांसदाः एतत् अवसरं न गन्तुं दद्युः।

लेखकः विश्लेषयति यत् अस्मिन् समये नेदरलैण्ड्-देशः यस्मात् कारणात् अग्रणीः अभवत् तस्य कारणं न केवलं ताइवान-अधिकारिणां विदेशविभागेन ईंधनम् अभवत्, अपितु टीएसएमसी-संस्थायाः अपि भूमिका आसीत् इति अनुमानितम् tsmc डच्-कम्पनी asml इत्यस्य बृहत्तमः ग्राहकः अस्ति, पक्षद्वयस्य सम्बन्धः च अतीव निकटः अस्ति ।

तृतीयम्, लाइ चिङ्ग्-ते प्रशासनेन २७५८ इति संकल्पस्य अस्वीकारः भविष्ये चीनस्य पुनर्मिलने अमेरिकादेशस्य बलात् हस्तक्षेपस्य मार्गं प्रशस्तवान्

अहम् अस्य विषयस्य विषये अधिकं चर्चां न करिष्यामि।

मम विश्वासः अस्ति यत् मुख्यभूमिचीनदेशस्य प्रासंगिकपक्षैः लाइ किङ्ग्डे इत्यस्य “बृहत् कदमः” अवलोकितः, प्रासंगिकाः प्रतिकाराः, प्रतिकाराः, कूटनीतिककार्यं च क्रमेण क्रियन्ते |.

११ सितम्बर् दिनाङ्के राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन संकल्पस्य २७५८ विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तम् ।द्वौ विवरणौ उल्लेखनीयौ स्तः प्रथमं १९७१ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य महासभायाः २६ तमे अधिवेशनात् पूर्वं स्वीकरणाय मतदानं कृतम् संकल्पः २७५८, , प्रथमं ताइवान-सम्बद्धयोः प्रस्तावयोः अङ्गीकारार्थं प्रचुरमतेन मतदानं कृतवान्, यथा "द्वौ चीनीयप्रतिनिधित्वप्रस्तावौ" तथा च "एकः चीनः, एकः ताइवानः, ताइवानः च आत्मनिर्णयप्रस्तावः" इति अस्य अर्थः अस्ति यत् संयुक्तराष्ट्रसङ्घः ताइवानसहितस्य सर्वस्य चीनस्य प्रतिनिधित्वस्य अधिकारं आसनानि च चीनदेशस्य जनगणराज्यस्य सर्वकाराय प्रत्यागमिष्यति द्वितीयं, संयुक्तराष्ट्रसङ्घस्य आधिकारिकदस्तावेजाः उल्लेखयन्ति ताइवान "ताइवान, ताइवान, चीन प्रान्त" इति नाम्ना । संयुक्तराष्ट्रसचिवालयस्य कानूनीकार्यालयेन निर्गतेन कानूनीमतेन अपि "संयुक्तराष्ट्रसङ्घस्य मतं यत् चीनस्य प्रान्तेन ताइवानदेशस्य स्वतन्त्रपदवी नास्ति" इति

१० सेप्टेम्बर् दिनाङ्के ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः आरम्भः अभवत् । महासभायाः कार्यसूचनानुसारं २४ तः ३० सितम्बर् पर्यन्तं सामान्यविमर्शः भविष्यति।

पूर्ववर्षेषु संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे राष्ट्रप्रमुखसहितानाम् अल्पसंख्याकानां देशानाम् प्रतिनिधिभिः स्वभाषणेषु ताइवानविषये अनुचितं टिप्पणं कृतम्

अस्मिन् वर्षे लाई चिङ्ग्-ते-प्रशासनस्य कोलाहलेन सह संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे एतादृशाः स्वराः अद्यापि दृश्यन्ते वा?