समाचारं

एकदा युद्धं प्रारभ्यते तदा सामान्याः जनाः किं सञ्चयिष्यन्ति ? धनसुवर्णापेक्षया एतादृशानि वस्तूनि अधिकं महत्त्वपूर्णानि सन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु प्रचण्डानां वर्चस्ववादीनां देशानाम् कारणात् तेषां कृते विश्वे समये समये युद्धस्य धमकीः प्रसारिताः, येन भविष्ये एकदा युद्धं प्रारभ्यते चेत् सामान्यजनाः तस्य सामना कथं कर्तव्याः इति किं च सञ्चयेयुः ? वस्तुतः धनसुवर्णापेक्षया महत्त्वपूर्णं किमपि चिन्तयितुं शक्नुथ वा?

अन्तर्जालयुगे जनाः अन्तर्जालद्वारा, वार्तानां च माध्यमेन कदापि सहस्रशः माइलदूरे स्थितानां परिस्थितीनां विषये ज्ञातुं शक्नुवन्ति वस्तुतः अनेकेषु सन्दर्भेषु विश्वे प्रचण्डानां क्षेत्रीयसङ्घर्षाणां प्रेरणाशक्तिः अमेरिकादेशस्य नेतृत्वे पाश्चात्त्यदेशाः एव सन्ति . मध्यपूर्वस्य स्थितिं दृष्ट्वा द्वन्द्वाः निरन्तरं तीव्राः भवन्ति, अराजकसङ्घर्षेण निर्दोषनागरिकाणां अधिका हानिः अभवत् रूस-युक्रेन-युद्धं वर्षत्रयं यावत् अभवत्, सर्वाधिकं दुष्टं तु युक्रेनदेशे कोटिकोटि निराश्रयशरणार्थिनः आसन् ये विस्थापिताः आसन्, युद्धे सर्वदा मृत्युछायायां च आसन्

अतः सामान्यजनाः किं सञ्चयं कुर्वन्तु येन ते युद्धस्य अराजकतायां रक्षिताः भवेयुः?