समाचारं

लेबनान-इजरायल-देशयोः द्वन्द्वः निरन्तरं वर्धमानः अस्ति, अतः अमेरिकादेशः तत्कालं मध्यपूर्वं प्रति अतिरिक्तसैनिकाः प्रेषयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, २४ सितम्बर (सम्पादकः निउ झान्लिन्) सोमवासरे (२३ सितम्बर) स्थानीयसमये अमेरिकी रक्षाविभागस्य प्रवक्ता पैट् रायडरः अवदत् यत् इजरायल्-लेबनान-हिजबुल-योः मध्ये वर्धमानस्य संघर्षस्य कारणात् अधिकं अमेरिकादेशः तत्कालतया अतिरिक्तसैनिकाः प्रेषयति मध्यपूर्वं बृहत्प्रमाणेन क्षेत्रीययुद्धस्य जोखिमस्य कारणात् ।

परन्तु रायडरः अतिरिक्तसैनिकानाम् संख्यायाः, कार्यस्य च विषये विवरणं न दत्तवान् । सः अवदत् यत् - "सावधानतायाः प्रचुरतायां वयं अल्पसंख्याकाः अतिरिक्ताः अमेरिकीसैनिकाः प्रेषयिष्यामः येन पूर्वमेव अस्मिन् क्षेत्रे स्थिताः अस्माकं सैनिकाः सुदृढाः भवेयुः" इति।

सोमवासरे इजरायलसेना अन्यं बृहत् विमानप्रहारं कृतवती, यत्र लेबनानदेशे न्यूनातिन्यूनं २७४ जनाः मृताः, सहस्राधिकाः घातिताः च। इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन अपि घोषितं यत् इजरायलस्य रक्षासेना हिजबुलस्य वरिष्ठसेनापतयः, क्षेपणास्त्रशस्त्रागाराः च समाविष्टाः हिजबुलस्य लक्ष्येषु स्वस्य आक्रमणानां विस्तारं करिष्यति।

आईडीएफ-प्रमुखः हलेवी इत्यनेन उक्तं यत् इजरायल्-देशेन विगत-२० वर्षेषु हिजबुल-सङ्घटनेन निर्मितानाम् आधारभूतसंरचनानां लक्ष्यं कृत्वा पूर्व-वायु-आक्रमणानि आरब्धानि। "वयं लक्ष्यं संलग्नं कुर्मः, कार्यस्य अग्रिमचरणस्य सज्जतां च कुर्मः।"

बाइडेन् प्रशासनं गाजा-देशे एव द्वन्द्वं सीमितं कर्तुं प्रयतते स्म, इजरायल-लेबनान-देशयोः संकटानाम् कूटनीतिकसमाधानं च बहुवारं आह्वयति स्म तथापि इजरायल्-हिजबुल-योः मध्ये द्वन्द्वस्य वर्धनं कठिनं भविष्यति इति अमेरिका-देशस्य अनुमानम् अस्ति अल्पकालिक।

बाइडेन् सोमवासरे यूएई-देशस्य विदेशमन्त्रीम् अवदत् यत् इजरायल्-लेबनान-देशयोः नवीनतम-विकासानां विषये तस्मै अवगतं कृतम् अस्ति तथा च तस्य दलं "स्थितिं न्यूनीकर्तुं कार्यं करोति" येन जनाः सुरक्षिततया स्वदेशं प्रत्यागन्तुं शक्नुवन्ति इति।