समाचारं

भारतीय-शेयर-बजारः अभिलेख-उच्चतां प्राप्तवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[मीडियादत्तांशैः ज्ञायते यत् विदेशीयनिवेशकाः अस्मिन् त्रैमासिके भारतीयसमूहस्य शुद्धं ८.५ अरब अमेरिकीडॉलर् क्रीतवन्तः, यत् २०२३ तमस्य वर्षस्य मध्यभागात् क्रयणस्य सर्वोच्चस्तरः भवितुम् अर्हति ] .

यथा यथा फेडरल् रिजर्वस्य व्याजदरे कटौतीः प्रभावे आगताः तथा तथा भारतस्य सेन्सेक्स सूचकाङ्कः १.७% वर्धमानः ८४,६२२.११ अंकाः अभवत्, भारतस्य निफ्टी सूचकाङ्कः १.५% वर्धमानः २५,८४९.२५ अंकं यावत् अभवत्, अपि च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् अभिलेख-उच्चतायाः अनन्तरं उच्चमूल्यांकनस्य अभावेऽपि भारतीय-समूहाः विदेशेषु निवेशकान् आकर्षयन्ति एव, ते च षट्-त्रिमासिकानां कृते क्रमशः लाभस्य अभिलेख-प्राप्त्यर्थं मार्गे सन्ति

गौणविपण्यं यदा प्रफुल्लितं भवति तदा प्राथमिकविपणम् अपि "आकाशं प्राप्नोति" । तथापि परिवर्तनं अपरिवर्तितं वर्तते। सामान्यनिर्वाचने प्रधानमन्त्री मोदी इत्यस्य संकीर्णविजयस्य कारणात् यद्यपि भारतीयशेयरबाजारः अविरामरूपेण वर्धमानः आसीत् तथापि निवेशकाः स्वक्षेत्रस्य प्राधान्यानि अपि समायोजितवन्तः, मोदी अवधारणायाः स्टॉकेभ्यः निवृत्ताः भूत्वा उपभोक्तृ-सॉफ्टवेयर-स्टॉकेषु निवेशं कृतवन्तः फेडरल् रिजर्व् इत्यनेन अद्यतनव्याजदरे कटौतीयाः कारणेन व्याजदरसंवेदनशीलक्षेत्रेषु अपि विपण्यभावनायाः तरङ्गः आगताः।

षष्ठत्रैमासिकं लाभं प्राप्तुं भारतीयाः शेयर्स् मार्गे सन्ति

लाभस्य नवमवर्षं प्रविश्य भारतस्य शेयरबजारस्य मूल्य-उपार्जन-अनुपातः एमएससीआई इमर्जिंग मार्केट्स् सूचकाङ्कस्य द्विगुणः अस्ति । निफ्टी५० सूचकाङ्कस्य मूल्य-उपार्जन-अनुपातः २१ गुणान् प्राप्तवान्, यत् सूचकाङ्कस्य १० वर्षस्य औसतात् बहु अधिकम् अस्ति । परन्तु मोदीः सफलतया गठबन्धनसर्वकारस्य निर्माणं कृत्वा तृतीयकार्यकालस्य आरम्भं कृत्वा नीतीनां स्थिरतायां निरन्तरतायां च, फेडरल् रिजर्वेन व्याजदरे कटौतीयाः अपेक्षाः कार्यान्वयनञ्च, ततः परं वैश्विकविपण्ये निरन्तरं अशान्तिः च इति विषये निवेशकानां विश्वासः वर्धितः अस्ति अगस्तमासस्य, तथा च उत्तमनिवेशलक्ष्यस्य अभावः अस्याः पृष्ठभूमितः, ये विदेशेषु निवेशकाः अस्थायीरूपेण उच्चमूल्यांकनकारणात् भारतीय-शेयर-बजारं त्यक्तवन्तः आसन्, ते पुनः पुनः आगच्छन्ति |.