समाचारं

जर्मनीदेशस्य अर्थशास्त्रज्ञाः मासान् यावत् 'अन्धाः उड्डीयन्ते'

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समयपालनेन विश्वसनीयतायाः च कृते प्रसिद्धे जर्मनीदेशे अधुना विलम्बेन रेलयानानां, ज्वलन्तनौकरशाहीनां, व्यापककर्मचारिणां अभावस्य च शिकायतां दृश्यन्ते, यत्र कुख्याताः परिश्रमिणः सांख्यिकीविदः अपि अधिकाधिकं अविश्वसनीयाः दृश्यन्ते

१९४८ तमे वर्षे स्थापितं जर्मनसङ्घीयसांख्यिकीयकार्यालयः (destatis) वैश्विकसांख्यिकीयव्यवसायस्य मापदण्डेषु अन्यतमः अस्ति । परन्तु प्रायः चतुर्मासान् यावत् जर्मनी-सङ्घीयसांख्यिकीयकार्यालयेन आँकडा-अद्यतन-प्रक्रियायां त्रुटिः कृता ततः परं प्रमुख-आर्थिक-सूचकानाम् एकां श्रृङ्खलां विमोचनं स्थगितम् अस्ति यथा जर्मनीदेशः आर्थिकवृद्धिं प्रवर्धयितुं प्रयतते तथा जनानां अर्थशास्त्रज्ञानाञ्च स्वनिर्णयानां समर्थनार्थं पर्याप्तदत्तांशस्य अभावः भवति ।

कॉमर्ज्बैङ्कस्य मुख्यः अर्थशास्त्री क्रामरः टिप्पणीं कृतवान् यत् "पूर्वं जीवनस्य केचन पक्षाः आसन् येषां उपरि अवलम्बितुं शक्यते स्म, आधिकारिकसांख्यिकीयानां समये प्रकाशनं च तेषु अन्यतमम् आसीत्, परन्तु अधुना न" इति

चीन बिजनेस न्यूज इत्यनेन साक्षात्कारं कृतवन्तः बहवः जर्मनविशेषज्ञाः व्यापारिणः च जर्मनीदेशस्य सत्ताधारीगठबन्धनस्य वर्तमानशासनक्षमतायाः विषये आशावादीः न सन्ति तथा च मन्यन्ते यत् तस्य आर्थिकसंभावनाः आव्हानानां सम्मुखीभवन्ति।

टोङ्गजी विश्वविद्यालयस्य जर्मन-अध्ययन-संस्थायाः/यूरोपीय-अध्ययन-संस्थायाः निदेशकः, जर्मन-अनुसन्धान-केन्द्रस्य निदेशकः च प्रोफेसरः झेङ्ग-चुनरोङ्गः चीन-व्यापार-समाचार-सञ्चारमाध्यमेन अवदत् यत् जर्मन-अर्थव्यवस्थायां खलु काश्चन कठिनताः सन्ति, तथा च काश्चन निहिताः समस्याः समाधानं न प्राप्ताः, येषु बहवः अपि सन्ति राज्येषु जर्मनीदेशे आधारभूतसंरचना दुर्बलाः सन्ति, नवीनप्रौद्योगिकीषु निवेशः अपर्याप्तः अस्ति, नौकरशाहीप्रक्रियाः च जटिलाः सन्ति ।

जर्मनीदेशस्य हैम्बर्ग्-नगरे बहुवर्षेभ्यः व्यापारं कुर्वन् एकः व्यक्तिः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् सः जर्मनी-देशस्य अर्थव्यवस्थायाः पूर्वसमृद्धकालं त्यजति, परन्तु पूर्वं यथा आसीत् तथा नास्ति