समाचारं

हुबेईनगरे एकः महिला महता वृक्षेण पातिता अभवत् इति नगरसर्वकारेण उक्तं यत् एतत् वायुना एव अभवत्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता झू रोंगचेन् तथा यिन मिंग

२२ सेप्टेम्बर् दिनाङ्के एकः नेटिजनः एकं भिडियो स्थापितवान् यत् तस्य भगिनी २१ सेप्टेम्बर् दिनाङ्के मध्याह्ने प्रतिवेशिनः गृहात् वृक्षेण पातयित्वा मृता इति। २३ सितम्बर् दिनाङ्के प्रातःकाले zongkan news (reporter wechat: zlxwbl2023) इति संवाददातारः zhongxiang city, jingmen इत्यस्य chaihu town government इत्यस्मात् ज्ञातवन्तः यत् एषा घटना वास्तवमेव वायुना उत्पन्ना दुर्घटना आसीत् नगरं ग्रामश्च सम्प्रति मध्यस्थतां कुर्वन्ति।

नेटिजनेन प्रकाशितस्य भिडियोमध्ये एकः विशालः वृक्षः भूमौ पतितः, वृक्षस्य पार्श्वे एकः महिला शिरसि वस्त्रेषु च रक्तस्य दागं कृत्वा शयिता दृश्यते। नेटिजनाः तस्मिन् भिडियोमध्ये लिखितवन्तः यत्, "२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के मध्याह्न १:३४ वादने मम भगिनी प्रतिवेशिनः गृहात् वृक्षेण आहतः अभवत्, तस्याः स्थले एव मृता अभवत् , जिंगमेन्, हुबेई। २३ सितम्बर् दिनाङ्के प्रातःकाले ज़ोङ्गवाङ्ग न्यूज इत्यस्य संवाददाता नेटिजनं प्रति निजीसन्देशं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

पतितस्य वृक्षस्य पार्श्वे एकः महिला शयिता अस्ति (netizen द्वारा प्रकाशितस्य विडियोस्य स्रोतः/स्क्रीनशॉट्)

23 सितम्बरस्य प्रातःकाले zongkan news संवाददाता chaihu town, zhongxiang city, jingmen city इत्यस्य hongqi village committee इत्यनेन सह सम्पर्कं कृतवान् एकः staff सदस्यः अवदत् यत् एषा घटना वास्तवमेव अभवत् तथा च वायुना ग्रामस्य प्रतिवेशिनः गृहस्य वृक्षाः पातिताः ग्रामजनं कृत्वा तस्य मृत्युं कृतवान् मध्यस्थता सम्प्रति प्रचलति।

झोङ्गक्सियाङ्ग-नगरस्य चैहु-नगरसर्वकारस्य एकः कर्मचारी ज़ोङ्गपान्-न्यूज-सञ्चारमाध्यमेन अवदत् यत् वृक्षेण आहतः सन् एकः ग्राम्यः खलु मृतः, सम्प्रति नगरं ग्रामश्च मध्यस्थतां कुर्वतः। "प्राकृतिकवायुकारणात् एव वृक्षाः उड्डीयन्ते स्म। गतदिनेषु अत्र अत्यन्तं वायुः आसीत्।"