समाचारं

हेफेईनगरे साधारणवस्त्रधारिणी महिला ऑनलाइन कार-हेलिंग् सवारीं कुर्वती स्वस्य परिचयपत्रं दर्शयितुं न अस्वीकृतवती तदनन्तरं चालकस्य प्रतिबन्धः कृतः आधिकारिकः : अन्वेषणं, संचालनं च प्रचलति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डेंग बो

२२ सितम्बर् दिनाङ्के हेफेई-नगरे, अनहुई-प्रान्तस्य एकः ऑनलाइन-राइड-हेलिंग्-चालकः सामाजिक-मञ्चे एकं भिडियो स्थापितवान् यत् यदा सः एकां महिलायात्रिकं उद्धृत्य आसीत् तदा सः परपक्षस्य ऑनलाइन-राइड-हेलिंग्-सम्बद्धानां दस्तावेजानां जाँचार्थं अनुरोधं अङ्गीकृतवान् तथा च... पश्चात् प्रतिबन्धितः आसीत् । २३ दिनाङ्के हेफेई नगरपालिका परिवहनब्यूरो इत्यस्य कर्मचारिणः जिमु न्यूज इत्यस्य संवाददातृभ्यः प्रतिक्रियां दत्त्वा प्रासंगिकविभागाः अस्य विषयस्य अन्वेषणं कुर्वन्ति, निबन्धनं च कुर्वन्ति इति अवदन्।

२३ दिनाङ्के जिमु न्यूजस्य एकः संवाददाता विडियो प्रकाशकेन शि महोदयेन सह सम्पर्कं कृतवान् तस्य मते सः कतिपयवर्षेभ्यः ऑनलाइन टैक्सी चालकः अस्ति, तस्य ऑनलाइन टैक्सी परिवहन प्रमाणपत्रं, ऑनलाइन टैक्सी चालकस्य अनुज्ञापत्रं च अस्ति। २० सितम्बर् दिनाङ्के प्रायः ८ वादने अस्माभिः एकः यात्री प्राप्तः यः हेफेई परिवहनयोग्यता परीक्षाकेन्द्रं गतः आकस्मिकचर्चायां वयं ज्ञातवन्तः यत् यात्री परिवहनप्रबन्धनविभागस्य कर्मचारी अस्ति कारमध्ये यदि तस्य द्वयप्रमाणपत्राणि आसन्। गन्तव्यस्थानं प्राप्त्वा सा महिला एकं परिचयपत्रं दर्शयित्वा उभयपरिचयपत्रं द्रष्टुं पृष्टवती, परन्तु शिमहोदयः न अस्वीकृतवान् ।

महिलायात्री स्वस्य परिचयपत्रं दर्शयित्वा ऑनलाइन राइड-हेलिंग् चालकस्य द्विगुणं आईडी द्रष्टुं पृष्टवती (स्रोतः: सम्बद्धस्य दलस्य सोशल मीडिया खाता)

शीमहोदयेन विमोचिते कार-अन्तर्गत-निगरानीय-वीडियो-मध्ये ज्ञातं यत् २० सेप्टेम्बर्-दिनाङ्के ८:३६ वादने पृष्ठपीठे स्थिता महिलायात्री एकं परिचयपत्रं दर्शयित्वा अवदत् यत्, "विज्ञापत्रद्वयं बहिः निष्कास्य पश्यन्तु" इति the woman's request to see the id : "कानूनस्य प्रवर्तनार्थं द्वौ जनाः आवश्यकौ। मम अन्यः आदेशः अस्ति यत् सा महिला कारात् अवतरितुं पूर्वं अवदत्: "मञ्चः भवन्तं परीक्ष्यताम् द्वितीयः आदेशः प्रदत्तः, सः असहजतां अनुभवति स्म, अतः सः अग्रे प्रत्यागतवान् महिलायात्री बसयानात् अवतीर्य परिवहनप्रबन्धनविभागस्य परीक्षाकेन्द्रकार्यालये कर्मचारिभिः सह विवादः अभवत् बहिः आगत्य शिमहोदयः प्रतिवेदनं आहूतवान् हॉटलाइनं गत्वा अनुशासनात्मकनिरीक्षणविभागं अन्वेष्टुं परिवहनप्रबन्धनकेन्द्रकार्यालयं गतः।

शिमहोदयः अवदत् यत् २१ सेप्टेम्बर्-मासस्य अपराह्णे स्पोर्ट्स्-काराः नासीत्, परन्तु यदा सः २२ दिनाङ्के प्रातःकाले मञ्चे प्रवेशं कृतवान् तदा सः अवाप्तवान् यत् ऑनलाइन-राइड-हेलिंग्-मञ्चे तस्य खातं अवरुद्धम् अस्ति the platform's customer service: "ग्राहकसेवा मां अवदत् यत् अहं यात्रिकाणां अनुसरणं कृत्वा कार्यालयं गच्छामि।" तदनन्तरं मञ्चस्य क्षेत्रीयग्राहकसेवाया: सह संवादे शी महोदयः अवदत् यत् ग्राहकसेवा तस्मै अवदत् यत् "इदं कार्यम् अस्ति खातं अवरुद्धं कर्तुं अनुरोधं कृत्वा सर्वकारेण निर्गतः आदेशः।" अस्मिन् समये शी महोदयः परिवहनप्रबन्धनविभागस्य एकेन कर्मचारिणा सह सम्पर्कं कृतवान् आर्धघण्टायाः अन्तः एव खातं अनब्लॉक् अभवत् । "एकदा पत्रं उद्घाटितं जातं चेत् सर्वकारस्य विश्वसनीयता कुत्र अस्ति?" नियमाः च निबद्धव्याः च।

२३ सितम्बर् दिनाङ्के जिमु न्यूजस्य संवाददाता हेफेई परिवहनकानूनप्रवर्तनदलम् आहूतवान् कर्मचारीसदस्यः अवदत् यत् नगरपालिकापरिवहनब्यूरो पूर्वमेव विषयस्य सत्यापनं कृत्वा निबन्धनं कुर्वन् अस्ति। किं कानूनप्रवर्तकाः नागरिकवस्त्रेषु एव कानूनप्रवर्तनं कर्तुं शक्नुवन्ति? पूर्वोक्तः कर्मचारी स्पष्टं कृतवान् यत् कानूनप्रवर्तनार्थं द्वौ जनाः आवश्यकौ स्तः, तेषां कृते कानूनप्रवर्तनवर्दीः अवश्यं धारयितव्याः "विशेषाः एकीकृताः च नियमाः सन्ति, कानूनप्रवर्तनवर्दीः च अवश्यं धारयितव्याः" इति

हेफेई नगरपालिका परिवहनब्यूरो इत्यस्य एकः कर्मचारी जिमु न्यूज इत्यस्मै अवदत् यत् अन्तर्जालस्य विषये शि महोदयस्य प्रासंगिकप्रतिक्रिया प्राप्ता अस्ति, तथा च सम्बन्धितविभागाः अस्य विषयस्य अन्वेषणं कुर्वन्ति, नियन्त्रयन्ति च। ब्यूरो इत्यस्य कार्मिकशिक्षाविभागस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् तेषां कृते प्रासंगिकस्थितौ ध्यानं दत्तम् अस्ति तथा च सम्बन्धितविभागाः तस्य अग्रे अन्वेषणं कुर्वन्ति, निबन्धनं च कुर्वन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया