समाचारं

पिण्डुओडुओ इत्यनेन दूरस्थरसदस्य स्थानान्तरणशुल्कं पूरयित्वा एकः तिब्बती बालकः आशास्ति यत् हैनान् नारिकेलं तस्य गृहे निःशुल्कं वितरितं भविष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तिब्बतस्य शान्नन-नगरस्य लङ्गकाजी-मण्डलस्य तुइवा-ग्रामः समुद्रतलात् ५,०७० मीटर्-उच्चः अस्ति, भूटान-देशस्य सीमां च अस्ति । विश्वस्य सुन्दरतमः सार्वजनिकशौचालयः अस्ति, परन्तु ग्रामजनानां बहिः जगतः सह अत्यल्पः सम्पर्कः अस्ति, पूर्वं ते केवलं पशुपालनस्य उपरि एव जीवनयापनार्थं अवलम्बितुं शक्नुवन्ति स्म ।
वाङ्गदुई तिब्बतविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् ततः सः स्वगृहनगरं तुइवाग्रामं प्रति प्रत्यागतवान् । ग्रामजनानां आर्थिकस्रोतं परिवर्तयितुं दृढनिश्चयः सः ग्रामे प्रथमं b&b उद्घाटितवान्, बहिः जगतः अतिथिनां प्रथमसमूहस्य स्वागतं च कृतवान् स्वस्य गृहनगरस्य प्रचारार्थं सः पत्रिकाः चिनोतुम् अपि ल्हासानगरं गतः । अधुना अस्य उच्च-उच्च-पर्वत-ग्रामस्य लोकप्रियतां किं करोति विश्वस्य सर्वेभ्यः पर्यटकाः । वाङ्गदुई इत्यस्य नेतृत्वे ग्रामे बहवः जनाः अधिकं धनं अर्जयितुं b&b, भोजनालयाः अपि उद्घाटितवन्तः ।
परन्तु तुइवा-ग्रामस्य ऊर्ध्वता अधिका अस्ति, पर्यटनस्य शिखरऋतौ ग्रीष्मकालीनरात्रौ अपि जनान् शीतलतां जनयितुं शक्नोति । सहजतया उपेक्षितेषु कोणेषु विद्युत्कम्बलानि, उष्णजलकेतलीः, सज्जीकृतसैन्यकोटाः अपि पर्यटकानाम् उष्णीकरणाय आनयन्ति, तथैव b&b इत्यत्र अलङ्काराः च, एतानि सर्वाणि वाङ्गडुइ इत्यनेन पिण्डुओडुओ इत्यत्र सावधानीपूर्वकं चयनं कृतम् सः अवदत् यत् केवलं पिण्डुओडुओ-नगरं लङ्गकाजी-मण्डलस्य ग्रामेषु नगरेषु च मेलद्वारा प्रेषयितुं शक्यते, यत्र किफायतीमूल्यानि, गुणवत्तायाः गारण्टीकृता च भवति ।
९ सितम्बर् दिनाङ्के पिण्डुओडुओ इत्यस्य “दश अरब न्यूनीकरण” योजनायां घोषितं यत् सिन्जियाङ्ग, तिब्बत, गांसु, निङ्ग्क्सिया, आन्तरिकमङ्गोलिया इत्यादिषु दूरस्थक्षेत्रेषु मालवितरणं कुर्वन् व्यापारिभिः कृतं सर्वं रसदस्थानांतरणशुल्कं मञ्चेन वहितं भविष्यति उद्योगे प्रथमवारं ग्राम्यक्षेत्रेषु ग्रामेषु च गच्छन्तीनां वस्तूनाम् रसदव्ययस्य अधिकं क्षीणीकरणं, दूरस्थक्षेत्रैः सह प्रत्यक्षतया सम्बद्धतां प्राप्तुं अधिकानि उच्चगुणवत्तायुक्तानि वस्तूनि प्रवर्धयितुं च उद्दिश्यते।
एतां वार्ताम् दृष्ट्वा वाङ्गडुइ इत्यनेन अवगतम् यत् रसदस्थानांतरणशुल्कमञ्चस्य गारण्टी इत्यस्य अर्थः अस्ति यत् व्यापारिणः दूरस्थक्षेत्रेषु शिपिङ्गस्य व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति। भविष्ये अधिकाः व्यवसायाः तिब्बत इत्यादिषु दूरस्थेषु क्षेत्रेषु निःशुल्क-शिपिङ्ग-प्रतिबन्धान् शिथिलं करिष्यन्ति सः स्वस्य b&b-इत्यस्य कृते क्रेतुं योग्यानि अधिकानि उत्तमवस्तूनि चिन्वितुं शक्नोति, येन पर्यटकाः अधिकं आरामदायकं जीवनं प्राप्नुवन्ति।
न केवलं वाङ्गदुई, अपितु दूरस्थक्षेत्रेषु निवसन्तः वाङ्गडुइ इत्यादयः जनाः अपि सर्वत्र विकीर्णाः सन्ति पिण्डुओडुओ इत्यत्र आदेशं दत्त्वा सहस्राणि पर्वताः, नद्यः च पारं गतं तत् पुटं प्राप्य आनन्दं प्राप्तुं आकांक्षितुं आरब्धवन्तः । ये एक्स्प्रेस् ट्रकाः गोबी मरुभूमिषु, तृणभूमिषु, पर्वतनद्यः च पारं गच्छन्ति, ते दूरस्थक्षेत्रेषु जनानां परिष्कृतजीवनस्य आकांक्षां वहन्ति, अन्तर्देशीयनगरेषु जीवनानुभवेन सह अन्तरं निरन्तरं संकुचयन्ति
तुइवा ग्रामः विश्वस्य सर्वोच्चः ग्रामः अस्ति । फोटो चेङ्ग यिहुई द्वारा
"xiyouji" एक-युआन एक्स्प्रेस् शुल्कं वास्तविकता भविष्यति
झिन्जियाङ्ग, तिब्बत, गान्सु, निंग्क्सिया, आन्तरिकमङ्गोलिया इत्यादिषु दूरस्थक्षेत्रेषु "अधिकलाभान्" "उत्तमसेवाः" च प्रदातुं पिण्डुओडुओ द्वारा प्रतिनिधित्वं कृत्वा ई-वाणिज्यमञ्चैः "महत्त्वपूर्णयात्रा" इत्यस्य वेदनाबिन्दुः जब्धः अस्ति व्ययम्" इति कृत्वा सहायताकार्यक्रमानाम् एकां श्रृङ्खलां प्रारब्धवान्। व्यापारस्य जनानां च लाभाय उपायाः। २०२२ तमे वर्षे पिण्डुओडुओ इत्यनेन पारगमनस्य एकीकरणस्य च निःशुल्कशिपिङ्गप्रतिरूपस्य अग्रणीः अभवत्, यत् व्यापारिणां मार्गदर्शनं कृतवान् यत् ते झिन्जियाङ्ग उपभोक्तृभ्यः शीआन् पारगमनस्य एकीकरणस्य च गोदामेषु संकुलं प्रेषयितुं शक्नुवन्ति, ततः मञ्चः तृतीयपक्षस्य रसदसेवासञ्चालकानां माध्यमेन समानरूपेण मालस्य वितरणं करोति इदं पारगमन-समेकन-प्रतिरूपं रसद-व्ययस्य महतीं न्यूनीकरणं कर्तुं शक्नोति, तस्य प्रतिलिपिः शीघ्रमेव तिब्बत-देशेषु अन्येषु च प्रदेशेषु कृता ।
उदाहरणार्थं, अतीतस्य प्रत्यक्ष-शिपिङ्ग-पद्धत्यानुसारं, व्यापारिणः द्रुत-वितरण-कम्पनीयाः सह मूल्यस्य वार्तालापस्य आवश्यकतां अनुभवन्ति वर्तमान-प्रथम-भार-व्ययः सामान्यतया 15 युआन्-तः आरभ्यते यदि शीतशृङ्खला-वायुपरिवहनं भवति, तर्हि प्रथम-भार-व्ययः 20 यावत् भवति -३० युआन् । परन्तु समेकनविधानस्य अन्तर्गतं व्यापारिणां प्रायः केवलं जहाजस्थानात् समेकनगोदामपर्यन्तं मालवाहनं वहितुं आवश्यकं भवति तथा च प्रतिआदेशं ३-५ युआन् द्वितीयचरणस्य मालवाहनस्य आवश्यकता भवति
अधुना पिण्डुओडुओ इत्यनेन पुनः व्यापारिणां शुल्कं भारं च न्यूनीकृतम् अस्ति । ९ सितम्बर् दिनाङ्के पिण्डुओडुओ इत्यनेन पुनः घोषितं यत् सः दूरस्थक्षेत्रेषु रसदस्थापनशुल्कं कवरं करिष्यति तथा च स्थानान्तरणगोदामात् गन्तव्यस्थानं प्रति द्वितीयचरणस्य मालवाहनात् व्यापारिणां मुक्तिं करिष्यति। अन्येषु शब्देषु, व्यापारिणां केवलं शिपिङ्गस्थानात् पात्रगोदामपर्यन्तं द्रुतवितरणशुल्कं वहितुं आवश्यकम् अस्ति । केचन व्यापारिणः वदन्ति यत् दूरस्थक्षेत्रेषु द्रुतवितरणस्य मूल्यं शीघ्रमेव केवलं १ युआन् एव भवितुम् अर्हति ।
पिण्डुओडुओ इत्यनेन एकां नीतिः कार्यान्विता अस्ति यत् दूरस्थक्षेत्रेषु सर्वाणि रसदस्थापनशुल्कानि मञ्चेन वहन्ति, येन एतस्य समस्यायाः समाधानं जातम् यत् मध्यपश्चिमक्षेत्रयोः दूरस्थक्षेत्रेषु ग्राम्यक्षेत्रेषु ई-वाणिज्यस्य प्रचारः कठिनः अभवत् यतः तस्य कृते उच्चव्ययस्य कारणतः बहुवर्षम्। "एकेन वरिष्ठेन रसदविशेषज्ञेन विश्लेषितं यत् मञ्चः अनुदानसहकार्यस्य माध्यमेन आपूर्तिशृङ्खलायां डाउनस्ट्रीम एक्स्प्रेस् रसदस्य विस्तारं दूरस्थक्षेत्रेषु प्रवर्धयति, तथा च दूरस्थक्षेत्रेषु ग्रामीणक्षेत्रेषु घरेलु उपभोगचक्रे उत्तमरीत्या एकीकृत्य प्रवर्धयति। "सहायता केवलं पूरकं कर्तुं न भवति धनं, परन्तु व्ययस्य न्यूनीकरणाय रसदव्ययेन ई-वाणिज्यव्यापारिणः, एक्स्प्रेस् रसदस्य, उपभोक्तृणां च सहितं औद्योगिकशृङ्खलायाः कृते स्थायित्वं प्राप्तम् अस्ति तथा च एतत् सम्पूर्णे उद्योगे अग्रणीं प्रदर्शनात्मकां च भूमिकां निर्वहति प्रचार करते हुए। " " .
क्षिन्जियाङ्ग-देशं प्रति प्रेषितानां द्रुतमेल-पत्राणां संख्या अन्तिमेषु वर्षेषु तीव्रगत्या वर्धिता अस्ति । फोटो लियू झोउ द्वारा
दूरस्थक्षेत्रेषु हैनान् नारिकेलजलं पिबितुं सुलभं कुर्वन्तु
रसदस्थानांतरणशुल्कं कवरं कुर्वन् पिण्डुओडुओ इत्यस्य धन्यवादेन उपभोक्ता ताशी डण्डुप् तस्य परिवारः च तिब्बतस्य ल्हासानगरे उत्तमजीवनस्य आनन्दं लभन्ते।
ताशी डण्डुप् ३३ वर्षीयः अस्ति सः तिब्बतस्य शान्नन्-नगरस्य लघुग्रामात् आगतः अधुना सः स्वपत्न्या सह ल्हासा-नगरे निवसति, तस्य द्वौ प्रियौ पुत्रौ अस्ति । रसदस्थानांतरणशुल्कं न्यूनीकृत्य ताशी दुन्झुः अपि पिण्डुओडुओ इत्यत्र इच्छानुसारं शॉपिङ्गं कर्तुं शक्नोति ।
तस्य भार्यायाः कृते उत्तमाः सुन्दराः च पाकशालासामग्रीः रोचन्ते, विशेषतः चीनीमिश्रणस्य, पारदर्शककाचपदार्थेषु च सुन्दरप्रतिमानयुक्तानि । चीनीमिश्रणं काचः च अत्यन्तं भंगुराः सन्ति मम पत्नी पिण्डुओडुओ इत्यत्र तानि बहुशैल्याः व्यञ्जनानि, काचपात्राणि, विविधानि चायकपाणि च क्रीतवन्तः। एते पाकशालायाः पात्राणि वास्तवतः युवतीयाः उत्तमपारिवारिकजीवनस्य कल्पनां तृप्तयन्ति ।
ताशी दुन्झु अपि स्वसन्ततिभ्यः विविधानि क्रीडनकानि क्रीत्वा पिण्डुओडुओ इत्यत्र आदेशं ददाति । ते गृहे एकं लघु केटीवी श्रव्ययन्त्रमपि आज्ञापितवन्तः येन ते स्वविरक्तसमये स्वपरिवारेण सह कराओके गायितुं शक्नुवन्ति। यदा एकस्याः मित्रस्य विवाहः भवति स्म तदा ताशी दुन्झुः पिण्डुओडुओ इत्यस्य उपयोगेन स्वमित्राणां कृते विवाहस्य मिष्टान्नं स्मारिकारूपेण क्रीणाति स्म ।
स्थानान्तरणशुल्कस्य न्यूनीकरणानन्तरं केचन फलव्यापारिणः पूर्वमेव कठिनचर्मयुक्तानि फलानि, सुलभतया भण्डारणं च कृत्वा दूरस्थेषु क्षेत्रेषु विपण्यं उद्घाटयितुं व्यवहार्यतां विचारयन्ति तिब्बतस्य ऊर्ध्वता अधिका अस्ति, यत् फलवृद्ध्यर्थं न उपयुक्तं, तुल्यकालिकरूपेण महत् मूल्यं च अस्ति । ताशी दुन्झु इत्यनेन सिचुआन्-नगरस्य हुइली-नगरात् मृदुबीजयुक्तानि अनाराणि इत्यादीनि फलानि क्रेतुं पिण्डुओडुओ-इत्यस्य उपयोगेन अपि प्रयासः कृतः । अधुना, सः मातृभूमिस्य दक्षिणतमभागस्य हैनन्-नगरात् उद्धृतानां नारिकेलानां स्वादं अपि आस्वादयितुं शक्नोति ।
द्रुतवितरणशुल्कं न्यूनीकर्तुं वा छूटं दातुं वा अतिरिक्तं पिण्डुओडुओ इत्यनेन दूरस्थक्षेत्रेषु ग्रामेषु निःशुल्कं द्रुतवितरणस्य सहायतायै महत्प्रयत्नाः कृताः। झिन्जियाङ्ग-नगरं उदाहरणरूपेण गृहीत्वा उरुम्की-नगरं दूरतम-प्रान्तात् १७७५ किलोमीटर्-दूरे अस्ति, यत् बीजिंग-नगरात् शाङ्घाई-नगरं यावत् दूरम् अस्ति । ग्रामाणां विकीर्णविन्यासस्य, उच्चप्रसवव्ययस्य च कारणात् पूर्वं एक्स्प्रेस् पार्सल् सर्वदा काउण्टीषु नगरेषु च अटन्ति स्म, "अन्तिमपदं" च प्रायः दीर्घतमं समयं गृह्णाति स्म
२०२२ तमे वर्षे पिण्डुओडुओ इत्यनेन झिन्जियाङ्ग-नगरे निःशुल्कं शिपिङ्गं प्राप्तम् । २०२३ तमस्य वर्षस्य जुलैमासे पिण्डुओडुओ इत्यनेन तृतीयपक्षस्य रसदसेवासञ्चालकानां सह मिलित्वा काशगरप्रान्तस्य शाचे-मण्डलस्य ग्रामेषु द्रुतवितरणस्य प्रायोगिकरूपेण अग्रणीत्वं कृतम्, येन टर्मिनल्-वितरण-आउटलेट्-उपभोक्तृणां मध्ये दर्जन-किलोमीटर्-तः कतिपय-किलोमीटर्-पर्यन्तं दूरी न्यूनीकृता, तथा च रसीदानां समयसीमा अपि लघुकृता अस्ति several days compressed into 24 hours. मासद्वयानन्तरं यार्कान्ड्-नगरात् परं सम्पूर्णं झिन्जियाङ्ग-नगरं यावत् एषा सेवा विस्तारिता, गतवर्षस्य अक्टोबर्-मासस्य मध्यभागपर्यन्तं, एषा सेवा झिन्जियाङ्ग-नगरस्य ६० काउण्टीषु आच्छादितवती आसीत्
राज्यस्य डाकब्यूरोद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे झिन्जियाङ्गस्य द्रुतवितरणव्यापारस्य मात्रा (डाककम्पनीपार्सलव्यापारं विहाय) कुलम् ३०५ मिलियनं टुकडयः सम्पन्नवान्, तस्य द्रुतवितरणव्यापारराजस्वं च कुलम् ६.२ अरबयुआन्, वर्षे पूर्णं कृतवान् -वर्षे क्रमशः ८८.१% तथा ७७.९% वृद्धिः उभयम् अपि देशे प्रथमस्थाने अस्ति ।
दूरस्थक्षेत्रेषु ऑनलाइन-शॉपिङ्ग्-करणस्य उत्साहः पिण्डुओडुओ-मञ्चे व्यापारिणः बहु आकर्षितवान् अस्ति । तेषु चू चेङ्गः अपि अस्ति । चुचेङ्ग-नगरस्य उत्पत्तिः युनान्-प्रान्तस्य युक्सी-नगरस्य ऐलाओ-पर्वते अस्ति । पिण्डुओडुओ इत्यनेन स्थानान्तरणशुल्कं गोपितं इति दृष्ट्वा पिण्डुओडुओ चुचेङ्ग् प्रमुखभण्डारस्य प्रभारी व्यक्तिः अवदत् यत् - "वयं दूरस्थक्षेत्राणि उद्घाटयितुं विचारयामः। यतः एतत् ताजानि फलानि सन्ति तथा च शिशिरः अस्ति, अतः वयं दूरस्थेषु क्षेत्रेषु अथवा स्वायत्तक्षेत्रेषु प्रान्तीयराजधानीः उद्घाटयितुं शक्नुमः region capitals. open." एकमासस्य समये चुचेङ्ग-फसलस्य ऋतुः आरभ्यते, तावत्पर्यन्तं तिब्बत-जिन्जियाङ्ग-देशयोः जनाः अपि युन्नान-प्रान्तस्य एतादृशानि मधुराणि फलानि खादितुम् अर्हन्ति
एतेषां नवीनशक्तीनां योजनं तत् एव यत् ई-वाणिज्यमञ्चाः द्रष्टुं आशां कुर्वन्ति। “विगतनववर्षेषु यदा वयं राष्ट्रव्यापिरूपेण दूरस्थपर्वतक्षेत्रेभ्यः अधिकाधिकं कृषिपदार्थान् आनयामः, तदा दूरस्थक्षेत्रेषु उपभोक्तृभ्यः उत्पादविकल्पानां विस्तृतश्रेणीं सुविधापूर्वकं प्राप्तुं, ई- वाणिज्यमञ्चाः नगरीयप्रयोक्तृणां इव एव "विकासस्य लाभांशः" पिण्डुओडुओ इत्यस्य प्रभारी एकः प्रासंगिकः व्यक्तिः अवदत् यत्, "पर्वतात् बहिः वा ग्रामे वा, उच्चः रसदव्ययः सर्वदा उद्योगे वेदनाबिन्दुः अभवत्, प्रत्यक्षतया च सम्बोधयन् इदं वेदनाबिन्दुः पारिस्थितिकीतन्त्रे अधिकव्यापाराणां लाभं गृहीत्वा दूरस्थक्षेत्रेषु विपण्यां सम्मिलितुं, वस्तुसञ्चारं वर्धयितुं, विपण्यजीवनशक्तिं च उत्तेजितुं च अस्ति।”.
प्रतिवेदन/प्रतिक्रिया