समाचारं

इजरायलस्य महासेना प्रमुखः : कस्यापि धमकी "प्रहारं" कर्तुं शक्नोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन २३ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यनेन २२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल् रक्षासेनायाः मुख्याधिकारी हेजी हलेवी इत्यनेन २२ दिनाङ्के चेतावनी दत्ता यत् इजरायल् स्वनागरिकान् धमकीकृत्य "कस्यचित् अपि प्रहारं कर्तुं शक्नोति" इति उक्तवान् यत् लेबनानदेशे हिजबुलविरुद्धं अभियानं तस्य उद्देश्यं कृतम् अस्ति सर्वस्थानेषु।शत्रुणा प्रेषितः "सन्देशः"।
"हिजबुलस्य आज्ञाशृङ्खलायाः विरुद्धम् एतत् अभियानं हिजबुलस्य कृते स्पष्टः सन्देशः अस्ति तथा च मध्यपूर्वाय ततः परं च सन्देशः अस्ति यत् वयं किमपि धमकीम् आहतुं समर्थाः भविष्यामः" इति हलेवी इत्यनेन राज्यस्य नागरिकः एकः व्यक्तिः इति भिडियोमध्ये उक्तवान् इति कथ्यते इस्राएलस्य” इति ।
इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन २२ तमे दिनाङ्के उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-सेनायाः अनुसरणं क्रियते इति अनुभवितुं आरब्धवान्। उत्तरनिवासिनः गृहं प्रति प्रत्यागमनस्य लक्ष्यं तावत्पर्यन्तं इजरायलस्य कार्याणि निरन्तरं भविष्यन्ति।
लेबनानदेशस्य हिजबुल-सङ्घः २२ तमे दिनाङ्के वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने उत्तर-इजरायल-देशस्य रमत-डेविड्-वायुसेना-अड्डे, विमानस्थानके च द्वौ क्षेपणास्त्र-आक्रमणौ कृतवान् इति वक्तव्ये उक्तं यत् गाजापट्टिकायां प्यालेस्टिनीजनानाम् समर्थने, लेबनानदेशस्य अनेकभागेषु इजरायलस्य आक्रमणानां प्रतिक्रियारूपेण च एतत् अभियानं कृतम् यस्य परिणामेण नागरिकानां मृत्युः अभवत्। (संकलित/लिन xiaoxuan)
प्रतिवेदन/प्रतिक्रिया