समाचारं

बससीटे अज्ञातद्रवेण तस्याः नितम्बस्य दग्धस्य अनन्तरं एकस्याः महिलायाः त्वचाकलमस्य शल्यक्रिया अभवत् अज्ञातद्रवः एव अभवत्!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के फुजियान्-प्रान्तस्य ज़ियामेन्-नगरे एकया महिलायाः कृते एकं भिडियो ऑनलाइन-रूपेण प्रकाशितं यत्, बसयानं गच्छन्ती अज्ञात-द्रवेण तस्याः नितम्बस्य उपरि दग्धः अभवत्, येन ध्यानं आकर्षितम् महिलायाः मते सा पश्चात् पुलिसं आहूय ज्ञातवती यत् अज्ञातद्रवप्रणाली "जिडी लिङ्ग" इति जीवाणुनाशकं प्रक्षालकं यात्रिकेण आकस्मिकतया आसने प्रक्षिप्तम्। जिओक्सियाङ्ग मॉर्निंग न्यूजस्य संवाददाता यत्र महिलायाः चिकित्सा कृता तस्मात् चिकित्सालयातः ज्ञातं यत् तत्र सम्बद्धायाः महिलायाः रासायनिकदाहः अभवत्, त्वचा कलमस्य शल्यक्रिया च कृता, सा च सम्यक् स्वस्थतां प्राप्नोति। ज़ियामेन् सार्वजनिकपरिवहनसमूहस्य कर्मचारिणः प्रतिवदन्ति यत् यदि महिलायात्रिकायाः ​​प्रतिवेदनं सत्यं भवति तर्हि समर्पितः व्यक्तिः हस्तक्षेपं करिष्यति इति।

अद्यैव ज़ियामेन्-नगरे बसयानं गच्छन्ती आसीत् तदा उपविष्टस्य अनन्तरं सा आसने स्थितेन अज्ञातद्रवेण दग्धा अभवत्, ततः सा चिकित्सालयस्य आपत्कालीनविभागं गता तत्क्षणमेव स्थानान्तरितः अभवत् सः चिकित्सायै दाहविभागे प्रवेशितः।

तदनन्तरं सा महिला पुलिसं आहूय, पुलिसैः अन्वेषणं हस्तक्षेपं कृत्वा बसयात्रिकस्य उपरि अचेतनतया आसने अज्ञातद्रवप्रणाली अवशिष्टा इति ज्ञातम् महिलायाः कृते प्रकाशितसूचनानुसारं अज्ञातद्रवः "जीडी लिङ्ग" इति जीवाणुनाशकं डिटर्जन्ट् आसीत्, द्रवं वहन् यात्री च पूर्वमेव चिकित्सालयं गतः आसीत्

अत्र सम्बद्धतायाः शङ्कायाः ​​उत्पादस्य व्यापारी xiaoxiang morning news इत्यस्मै अवदत् यत् उत्पादस्य मुख्यानि अवयवानि सोडियम हाइड्रोक्साइड्, सोडियम हाइपोक्लोराइट्, गैर-आयनिक सरफैक्टेण्ट्, जलं च सन्ति, ये अत्यन्तं संक्षारकाः सन्ति, ते च त्वचायाः प्रत्यक्षसम्पर्कं कर्तुं न शक्नुवन्ति।

ज़ियामेन् विश्वविद्यालयस्य सम्बद्धस्य चेङ्गगोङ्ग-अस्पताले यत्र महिलायाः चिकित्सा कृता तस्य कर्मचारिणः पुष्टिं कृतवन्तः यत्, तत्र सम्बद्धा महिला वास्तवमेव बसयाने रासायनिकरूपेण दग्धा अस्ति, सा सफलतया त्वचा-कलम-शल्यक्रियाम् अकरोत्, सा च सम्यक् स्वस्थतां प्राप्नोति।

ज़ियामेन् सार्वजनिकपरिवहनसमूहस्य कर्मचारिणः प्रतिवदन्ति यत् यदि महिलायात्रिकायाः ​​प्रतिवेदनं सत्यं भवति तर्हि विशेषकर्मचारिणः तस्य कार्यान्वयनार्थं गमिष्यन्ति इति।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर काओ वी