समाचारं

सूचना! २०२४ तमस्य वर्षस्य उत्तरार्धे शिक्षकयोग्यतायाः प्रमाणीकरणं १४ अक्टोबर् दिनाङ्के आरभ्यते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मित्राणि~
२०२४ तमस्य वर्षस्य उत्तरार्धे चाङ्गशा शिक्षकयोग्यता
प्रमाणीकरणकार्यं आरभ्यतुं प्रवृत्तम् अस्ति!
कथं आवेदनं कर्तव्यम् ? कदा आवेदनं कर्तव्यम् ?
आगच्छन्तु अवलोकयतु~
हुनान प्रान्तीयशिक्षाविभागस्य "२०२४ तमे वर्षे प्रान्तीयशिक्षकयोग्यतामान्यताकार्य्ये उत्तमं कार्यं कर्तुं सूचना" तथा "२०२४ तमे वर्षे हुनानप्रान्तस्य शिक्षकयोग्यतामान्यताघोषणा" इत्यस्य आवश्यकतानुसारं, अस्माकं नगरस्य शिक्षकस्य वास्तविकस्थित्या सह मिलित्वा योग्यताकार्यं, २०२४ तमस्य वर्षस्य उत्तरार्धे चाङ्गशानगरे शिक्षकाः अधुना योग्यताप्रमाणीकरणकार्यसम्बद्धाः प्रासंगिकाः विषयाः निम्नलिखितरूपेण घोषिताः सन्ति।1. ग्राह्यवस्तूनि1. चीनीनागरिकाः ये दलस्य मूलभूतरेखायाः समर्थनं कुर्वन्ति, दलस्य शिक्षानीतिं पूर्णतया कार्यान्वन्ति, शिक्षककानूनस्य अन्येषां च कानूनानां नियमानाञ्च सचेतनतया पालनम् कुर्वन्ति, शिक्षकानां व्यावसायिकनीतिशास्त्रस्य पालनम् कुर्वन्ति, शिक्षां प्रेम्णा भवन्ति, छात्रान् प्रेम्णा भवन्ति, आदर्शरूपेण कार्यं कुर्वन्ति, तथा च सन्ति राष्ट्रीयवैधानिकनिवृत्ति आयुः न प्राप्तवान् .2. शिक्षकयोग्यतायाः मान्यतायै आवेदनं कुर्वन् व्यक्तिः (अतः "आवेदकः" इति उच्यते) तस्य पञ्जीकृतनिवासस्थानं, निवासस्थानं (स्थानीयनिवासपरमिटं धारयितुं भवितुमर्हति तथा च 31 दिसम्बरात् पूर्वं मान्यं भवति), अथवा विद्यालयस्य स्थानं भवति (केवलं पूर्णकालिकमहाविद्यालय-स्नातक-छात्राणां स्नातक-छात्राणां च कृते) चाङ्गशा-नगरस्य प्रशासनिकक्षेत्रे (वाङ्गचेङ्ग-मण्डलं, चाङ्गशा-मण्डलं, लियुयाङ्ग-नगरं, निंगक्सियाङ्ग-नगरं च समाविष्टम्) अन्तर्गतं भवितुमर्हति3. आवेदकः "शिक्षककानूनम्", "शिक्षकयोग्यताविनियमाः" इत्यादिषु कानूनविनियमेषु निर्धारितशिक्षकयोग्यतायाः तत्सम्बद्धस्तरं प्राप्तुं शर्ताः पूरयति। तेषु वरिष्ठ उच्चविद्यालयस्य शिक्षकयोग्यतायां माध्यमिकव्यावसायिकविद्यालयशिक्षकयोग्यतायां च उच्चसामान्यमहाविद्यालयात् अन्येभ्यः विश्वविद्यालयेभ्यः वा ततः परं स्नातकपदवीं भवितुमर्हति, तथा च माध्यमिकव्यावसायिकविद्यालयस्य प्रशिक्षणप्रशिक्षकयोग्यतायां माध्यमिकव्यावसायिकविद्यालयस्य स्नातकपदवीं वा ततः परं भवितुमर्हति।4. राष्ट्रियभाषाकार्यसमित्या घोषिते "पुतोंगहुआ प्रवीणतापरीक्षाश्रेणीमानकेषु" मण्डारिनप्रवीणता स्तर 2 ख अपि च ततः परं प्राप्तव्या। तेषु ये चीनीभाषायाः, प्राथमिकविद्यालयस्य सामान्यविषयस्य, चीनीभाषायाः विदेशीयभाषाशिक्षकयोग्यतायाः अध्यापनस्य च आवेदनं कुर्वन्ति ते मण्डारिनभाषायां स्तरं 2a अथवा ततः अधिकं प्राप्तुम् अर्हन्ति, ये च उच्चारणशिक्षकयोग्यतायाः कृते आवेदनं कुर्वन्ति ते मण्डारिनभाषायां स्तरं 1b वा ततः अधिकं प्राप्तव्याः।5. चांगशा नगरपालिकाशिक्षाब्यूरो केवलं वरिष्ठमध्यविद्यालयशिक्षकयोग्यतां, माध्यमिकव्यावसायिकविद्यालयशिक्षकयोग्यतां, माध्यमिकव्यावसायिकविद्यालयप्रशिक्षणप्रशिक्षकयोग्यतां च स्वीकुर्वति।यदि भवन्तः बालवाड़ीशिक्षकयोग्यतायाः, प्राथमिकविद्यालयस्य शिक्षकयोग्यतायाः, अथवा कनिष्ठ उच्चविद्यालयस्य शिक्षकयोग्यतायाः कृते आवेदनं कर्तुं प्रवृत्ताः सन्ति तर्हि कृपया परामर्शं कुर्वन्तु तथा च तस्मिन् मण्डले अथवा काउण्टी (नगर) शिक्षाब्यूरो मध्ये आवेदनं कुर्वन्तु यत्र भवतः गृहपञ्जीकरणं, निवासस्थानं वा विद्यालयः स्थितः अस्ति (परिशिष्टं 2 पश्यन्तु)। विवरणार्थं)।2. अभिज्ञानसमयःअस्य प्रमाणीकरणस्य समयसूची निम्नलिखितरूपेण अस्ति ।1. चीन शिक्षक योग्यता संजालस्य पञ्जीकरणं : अक्टोबर 14th - अक्टोबर 25th2. शारीरिक परीक्षा : 14 अक्टूबर - 30 अक्टूबर3. एकविराममञ्चे सूचनां प्रस्तूयताम् : नवम्बर् १ - नवम्बर ११4. सामग्री समीक्षा : 12 नवम्बर - 26 नवम्बर5. घोषणा : नवम्बर् २९ दिनाङ्कस्य समीपे6. प्रमाणपत्रनिर्गमनम् : दिसम्बर् 3 दिनाङ्कस्य परितः3. प्रक्रियाशिक्षकयोग्यताप्रमाणीकरणार्थं आवेदनार्थं चत्वारि चरणानि सन्ति कृपया तदनुसारं समयं पश्यन्तु।(1) चीन शिक्षक योग्यता नेटवर्क पर पञ्जीकरण1. आवेदकाः अस्मिन् घोषणायां निर्दिष्टसमये चीनशिक्षकयोग्यतासंजाले (https://www.jszg.edu.cn, अतः परं ऑनलाइन-अनुप्रयोग-प्रणाली इति उच्यते) लॉग इनं कुर्वन्तु तथा च "online application portal for शिक्षकयोग्यता आवेदकाः" , पञ्जीकरणसूचनाः सत्यतया पूर्णतया च प्रणाली-प्रोम्प्ट्-अनुसारं पूरयन्तु तथा च टोपीं विना हाले एक-इञ्च-इलेक्ट्रॉनिक-फोटो अपलोड् कुर्वन्तु (स्वरूपः: jpg/jpeg, श्वेतपृष्ठभूमियुक्तः वर्णः, तस्मिन् एव संस्करणे यथा फोटो चिनोति योग्यता प्रमाणपत्रं आवेदकस्य सञ्चिकायां अवश्यं स्थापनीयम्, कृपया आवेदकः तत् सम्यक् स्थापयति)।2. आवेदकाः प्रासंगिकपरीक्षाः परीक्षाः च दत्त्वा तदनुरूपाः आवश्यकताः पूर्तयेयुः। प्राथमिक-माध्यमिक-विद्यालयस्य शिक्षक-योग्यता-परीक्षायां उत्तीर्णाः आवेदकाः अवश्यमेव सुनिश्चितं कुर्वन्ति यत् शिक्षण-विषयः यस्य प्रमुखस्य कृते आवेदनं कुर्वन्ति तस्य एव भवितुमर्हति (एतत् प्रकारस्य आवेदकाः चीन-शिक्षक-योग्यता-जाले पञ्जीकरणं कुर्वन् "राष्ट्रीय-एकीकृत-परीक्षा" इति चयनं कुर्वन्तु) "सामान्यछात्रशिक्षकव्यावसायिकदक्षताप्रमाणपत्रं" प्राप्तुं आवेदकेन मान्यताप्राप्ताः शिक्षणकालः शिक्षणविषयाश्च "सामान्यछात्रशिक्षकव्यावसायिकदक्षताप्रमाणपत्रे" शिक्षणविषयाणां समानाः भवितुमर्हन्ति (एतस्य प्रकारस्य आवेदकानां चयनं करणीयम् चीन शिक्षकयोग्यता कर्मचारिणां पञ्जीकरणं कुर्वन् "परीक्षा-मुक्तप्रमाणीकरणसुधारः" इति, अन्यथा प्रणाली सत्यापितुं निर्धारयितुं च न शक्नोति यत् सा उत्तीर्णं कर्तुं न शक्नोति)।3. ऑनलाइन दाखिलीकरणे भवद्भिः अद्यापि पुष्टिकरणबिन्दुः चयनीयः । आवेदकाः स्वस्य गृहपञ्जीकरणस्य, निवासस्थानस्य वा विद्यालयपतेः आधारेण स्वस्य मण्डलं, काउण्टी (नगरं) पुष्टिकरणबिन्दुरूपेण चयनं कुर्वन्तु (विवरणार्थं परिशिष्टं २ पश्यन्तु)।(2) शारीरिकपरीक्षा 1. आवेदकाः निर्दिष्टसमये शारीरिकपरीक्षायै चाङ्गशानगरपालिकाशिक्षाब्यूरोद्वारा निर्दिष्टे चिकित्सालये गन्तुम् (विशिष्टव्यवस्थानां कृते परिशिष्टं 3 पश्यन्तु)। शारीरिकपरीक्षायाः परिणामाः चिकित्सालया शिक्षाप्रशासनविभागाय प्रेषिताः भविष्यन्ति, तस्य व्यक्तिगतरूपेण संग्रहणस्य आवश्यकता नास्ति।2. चाङ्गशा-नगरे उच्चविद्यालयस्तरस्य आवेदकाः शारीरिकपरीक्षायै कस्मिन् अपि निर्दिष्टे चिकित्सालये गन्तुं शक्नुवन्ति, तथा च सर्वेषां निर्दिष्टानां चिकित्सालयानाम् शारीरिकपरीक्षायाः परिणामाः वैधाः सन्ति। केचन शारीरिकपरीक्षाचिकित्सालयाः शनिवासरे रविवासरे च शारीरिकपरीक्षायाः व्यवस्थां न कुर्वन्ति आवेदकाः परिशिष्टस्य ३ सावधानीपूर्वकं जाँचं कुर्वन्तु तथा च समयस्य शारीरिकपरीक्षाचिकित्सालये च यथोचितरूपेण व्यवस्थां कुर्वन्तु।(3) एकविराममञ्चे सूचनां प्रस्तौतु1. आवेदकाः निर्दिष्टसमये चाङ्गशा-नगरस्य एक-विराम-अनुप्रयोग-मञ्चे (https://zwfw-new.hunan.gov.cn/csywtbyhsjweb/cszwdt/pages/smart/implement.html) लॉग इनं कृत्वा तत्सम्बद्धं मण्डलं चयनं कुर्वन्तु, county (city) ) प्रसंस्करणस्थानं (ऑनलाइन-आवेदन-काले चयनित-पुष्टि-बिन्दुना सह सङ्गतम्), ततः वास्तविक-नाम-प्रमाणीकरणं पारयितुं सामग्रीं च प्रस्तुतुं प्रणाली-प्रोम्प्ट्-अनुसरणं कुर्वन्तु (सामग्री-सूच्यर्थं संलग्नकं 1 पश्यन्तु, ये... चीन शिक्षक योग्यता संजाले सत्यापनम् उत्तीर्णाः सन्ति यदि आवेदनसामग्री न भवति यदि आवश्यकताः पूर्यन्ते, तर्हि कर्मचारी सुधारप्रक्रियाम् आरभते, आवेदकः निर्दिष्टसमये सामग्रीं पुनः भर्तव्यम् एकैकमञ्चे प्रासंगिकप्रक्रियाप्रगतेः विषये ध्यानं दातुं पृष्टम्। प्रणाल्याः आवेदनस्य समाप्तेः अनन्तरं मूलं "स्थले एव पुष्टिकरणम्" कार्यं सम्पन्नम् अस्ति, आवेदनार्थं शिक्षाप्रशासनिकविभागस्य विण्डो मध्ये गन्तुं आवश्यकता नास्ति2. सर्वेषां आवेदकानां कृते स्नातकप्रमाणपत्रं दातव्यं यत् शैक्षणिकयोग्यतायाः आवश्यकतां पूरयति ये ऑनलाइन आवेदनमञ्चे न प्रस्तूयन्ते ते अयोग्यतां प्राप्नुयुः।3. यदि आवेदकः ऑनलाइन आवेदनपत्रं पूर्णं कर्तुं न शक्नोति तर्हि सः ऑनलाइन आवेदनमञ्चस्य उद्घाटनसमये तत्सम्बद्धं पुष्टिकरणबिन्दुं (परिशिष्टं 2) गत्वा स्थले सूचनां दातुं शक्नोति।(4) सामग्री समीक्षा1. चाङ्गशा नगरपालिकाशिक्षाब्यूरो इत्यस्य शिक्षकयोग्यताविशेषज्ञसमीक्षासमितिः आवेदकस्य सामग्रीयाः ऑनलाइनसमीक्षां करोति, आवेदनं उत्तीर्णं वा इति निष्कर्षं च करोति। अन्तिमप्रमाणीकरणपरिणामः चीनशिक्षकयोग्यताजालस्य अधीनः भविष्यति।2. आवेदकाः एक-विराम-मञ्चस्य माध्यमेन प्रमाणीकरण-परिणामानां जाँचं कर्तुं शक्नुवन्ति, एकस्मिन् बैच-मध्ये सर्वेषां आवेदकानां प्रमाणीकरणानन्तरं, तेषां घोषणा चाङ्गशा-शिक्षा-सूचना-जालस्य (http://jyj.changsha.gov.cn) माध्यमेन भविष्यति। आवेदकाः चाङ्गशा शिक्षासूचनाजालस्य "सरकारीसूचनाप्रकटीकरणम्" इति स्तम्भे ध्यानं दत्त्वा अथवा एकविराममञ्चे प्रवेशं कृत्वा स्वस्य आवेदनस्य स्थितिं पश्यितुं शक्नुवन्ति।4. प्रमाणपत्रनिर्गमनम्शिक्षकयोग्यताप्रमाणपत्रं शिक्षकयोग्यता आवेदनपत्रं च निःशुल्कमेलद्वारा (ems) वितरितं भविष्यति (मेलपता सम्पर्कसङ्ख्या च आवेदकेन एकविराममञ्चे पूरिता सूचना अस्ति; मेलसमयः सामान्यतया ततः परं एकसप्ताहस्य अन्तः भवति प्रचारकालस्य अन्ते, विशिष्टः समयः (प्रमाणपत्रं उत्तीर्णानां जनानां संख्यायाः प्रमाणीकरणकार्यस्य प्रगतेः च आधारेण) निर्भरं भवति, कृपया सुनिश्चितं कुर्वन्तु यत् पता च सम्पर्कसङ्ख्या च एकविरामस्य आवेदनमञ्चे पूरितः अस्ति सत्यानि वैधानि च सन्ति (यदि आवेदकस्य स्वकारणात् आवेदनपत्रं वितरितुं न शक्यते तर्हि पुनः मेलद्वारा प्रेषणस्य व्ययः आवेदकेन वहितः भविष्यति)। अनुशंसितं यत् आवेदकः तुल्यकालिकं निश्चितं प्राप्तकं पूरयतु तथा च ems केवलं तदा एव वितरितं भविष्यति यदा प्राप्तकर्ता व्यक्तिगतरूपेण आह्वानं प्राप्नोति कृपया विलम्बं च गमनं च परिहरितुं तत्सम्बद्धसमये दूरभाषस्य उत्तरं दातुं ध्यानं दत्तव्यम्।द्रष्टव्यानि वस्तूनि1. आवेदकानां अनुरोधः क्रियते यत् ते चीनशिक्षकयोग्यतासंजाले पञ्जीकरणं कुर्वन्तः स्वस्य व्यक्तिगतगुप्तशब्दं पञ्जीकरणसङ्ख्यां च सम्यक् स्थापयन्तु येन ते व्यक्तिगतसूचनाः जाँचयितुं सूचनां च परिवर्तयितुं शक्नुवन्ति (ऑनलाइन-अनुप्रयोगस्य पूर्णतायाः अनन्तरं व्यक्तिगतसूचनाः परिवर्तयितुं न शक्यन्ते)। आवेदकाः कृपया ज्ञातव्यं यत् व्यक्तिगतसूचनाः भृत्वा भवन्तः "सबमिट्" इति क्लिक् कुर्वन्तु ।2. यदि आवेदकानां चीनशिक्षकयोग्यतासंजाले पञ्जीकरणं कुर्वन् किमपि प्रश्नं वा तकनीकीविषयं वा भवति तर्हि कृपया चीनशिक्षकयोग्यतासंजाले शिक्षकयोग्यतामान्यतायाः विषये बहुधा पृष्टाः प्रश्नाः (https://www.jszg.edu.cn/consult) पश्यन्तु .html?प्रकार=cjwt&स्तम्भ= jszg). अथवा परामर्शार्थं 010-56761296 इति दूरवाण्याः क्रमेण सम्पर्कं कुर्वन्तु।3. यदि आवेदकस्य नीतिप्रश्नाः सन्ति तर्हि सः परामर्शार्थं (अथवा दूरभाषपरामर्शार्थं) पुष्टिकरणबिन्दुं गत्वा निर्धारयितुं शक्नोति यत् सः आवेदनशर्ताः पूरयति वा इति।4. आवेदकाः शारीरिकपरीक्षायै शिक्षकयोग्यतामान्यतासंस्थायाः निर्दिष्टेषु कस्मिन् अपि चिकित्सालये गच्छन्तु यदि वास्तवमेव शारीरिकपरीक्षापरिणामान् पुनः आनेतुं प्रवृत्ताः सन्ति तर्हि कृपया स्वयं चिकित्सालये सम्पर्कं कुर्वन्तु (द्रष्टव्यम् विशिष्टव्यवस्थानां कृते परिशिष्टम् २)।5. यदि आवेदकः एकस्थानस्य मञ्चस्य संचालनं न अवगच्छति तर्हि कृपया "चांगशा नगरपालिकाकार्याणां सेवासंजालस्य शिक्षकयोग्यताप्रमाणीकरणस्य संचालनमार्गदर्शिका" पश्यन्तु (विवरणार्थं संलग्नकं 6 पश्यन्तु यदि वास्तवमेव एतत् सम्पन्नं कर्तुं असम्भवम् अस्ति)। आवेदनम्, कृपया प्रासंगिकसामग्री प्रस्तूय पुष्टिकरणबिन्दुं गच्छन्तु (विवरणार्थं संलग्नकं 3 पश्यन्तु) ).6. योग्यता प्रमाणपत्रसंग्रहणसमयः पता च : उच्चविद्यालयस्य शिक्षकयोग्यताप्रमाणपत्राणि आवेदकेन एकैकमञ्चे भरिते मेलपतेः मेलद्वारा प्रेषितानि भविष्यन्ति, मेलसमयः सामान्यतया प्रचारकालस्य समाप्तेः एकसप्ताहस्य अन्तः भवति .विशिष्टः समयः प्रमाणपत्रं उत्तीर्णानां जनानां संख्यायाः उपरि निर्भरं भवति तथा च प्रमाणपत्राणां उत्पादनं कार्यस्य प्रगतेः उपरि निर्भरं भवति। आवेदकाः एकविराममञ्चे विस्तृतं प्राप्तिपतेः सम्पर्कसङ्ख्यां च भर्तुम् अर्हन्ति इति अनुशंसितं यत् आवेदकाः अपेक्षाकृतं निश्चितं प्राप्तकर्तां पतनं च भर्तुं शक्नुवन्ति, यथा मातापितरौ, बन्धुजनाः इत्यादयः। ईएमएस केवलं तदा एव वितरितं भविष्यति यदा प्राप्तकर्ता व्यक्तिगतरूपेण आह्वानं प्राप्नोति कृपया विलम्बं गमनं च परिहरितुं तदनुरूपसमयावधिषु अज्ञातकॉलस्य उत्तरं दातुं ध्यानं दत्तव्यम्।7. आवेदकानां निर्दिष्टसमये चाङ्गशा एक-ऑनलाइन-अनुप्रयोग-मञ्चे (https://zwfw-new.hunan.gov.cn/csywtbyhsjweb/cszwdt/pages/smart/implement.html) लॉग इन कृत्वा तत्सम्बद्धं मण्डलं चयनं करणीयम् , काउण्टी (नगरं) ) प्रसंस्करणस्थानं (ऑनलाइन-अनुप्रयोगस्य समये चयनित-पुष्टि-बिन्दुना सह सङ्गतम्), ततः वास्तविक-नाम-प्रमाणीकरणं पारयितुं सामग्रीं च प्रस्तुतुं प्रणाली-प्रोम्प्ट्-अनुसरणं कुर्वन्तु (सामग्री-सूच्यर्थं संलग्नकं 3 पश्यन्तु) यदि आवेदनसामग्री आवश्यकतां न पूरयति तर्हि कर्मचारी सुधारप्रक्रियाम् आरभेत आवेदकाः निर्दिष्टसमये सामग्रीं पुनः पूरयन्तु, कृपया एकैकमञ्चे प्रासंगिकप्रक्रियाप्रगतेः अनुसरणं कुर्वन्तु। प्रणाल्याः आवेदनस्य समाप्तेः अनन्तरं मूलं "स्थले एव पुष्टिकरणम्" कार्यं सम्पन्नम् अस्ति, आवेदनार्थं शिक्षाप्रशासनिकविभागस्य विण्डो मध्ये गन्तुं आवश्यकता नास्ति8. हाङ्गकाङ्ग, मकाओ, ताइवान इत्यादीनां निवासिनः ये मान्यताशर्तं पूरयन्ति ते स्वस्य निवासस्थाने प्राथमिक-माध्यमिक-विद्यालय-शिक्षक-योग्यतायाः मान्यतायै आवेदनं कर्तुं शक्नुवन्ति तथा च शिक्षक-योग्यता-परीक्षायाः स्थाने हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रस्य, मकाओविशेषप्रशासनिकक्षेत्रस्य तथा ताइवानस्य प्रासंगिकविभागाः एकविराममञ्चे सूचनां दातुं न शक्नुवन्ति तथा च प्रस्तुतुं चाङ्गशानगरपालिकायाः ​​सेवाकेन्द्रस्य २२६ कार्यालये गन्तुं आवश्यकम् स्थलगतसत्यापनार्थं प्रासंगिकसूचना)।9. आवेदकाः अनुरोधं कुर्वन्ति यत् उत्तम-अन्तर्जाल-वेगयुक्ते सङ्गणके एक-विराम-मञ्चे प्रवेशं कर्तुं गूगल-ब्राउजर्-इत्यस्य उपयोगं कुर्वन्तु येन प्रवेशे कष्टं वा विलम्बं वा न भवति। चाङ्गशा-नगरस्य एक-विराम-मञ्चः निर्दिष्टसमये घण्टां यावत् उद्घाटितः भवति, तथा च सामग्रीः रात्रौ वा सप्ताहान्ते वा प्रस्तूयितुं शक्यते, येन आवेदकाः एक-विराम-मञ्चे प्रवेशं कर्तुं उपयुक्तं समयं चिन्वन्ति, येन बहुभिः जनाभिः उत्पन्नं प्रणाली-विलम्बं न भवति एकस्मिन् समये प्रवेशं कुर्वन् ।10. आवेदकाः प्रणाल्याः आवश्यकतानुसारं सामग्रीं अपलोड् कर्तुं अनुरोधं कुर्वन्ति तेभ्यः इच्छानुसारं फोटोग्राफं ग्रहीतुं, प्राधिकरणं विना परिवर्तनं कर्तुं, अथवा आवश्यकतां न पूरयति अथवा अस्पष्टं सामग्री अपलोड् कर्तुं न शक्यते (चीनीशिक्षके अपलोड् कृताः छायाचित्राः योग्यताजालस्थलं श्वेतपृष्ठभूमियुक्तं आईडी-चित्रं भवितुमर्हति)। यदि सूचना आवश्यकतां न पूरयति तर्हि आवेदकेन आवश्यकतानुसारं निर्दिष्टसमये पूरकं सुधारणं च पूर्णं कर्तव्यं अन्यथा आवेदनं स्वीक्रियते न भविष्यति।11. शैक्षणिकप्रमाणपत्रं स्नातकप्रमाणपत्रम् अस्ति कृपया उच्चविद्यालयस्य माध्यमिकस्य च व्यावसायिकशिक्षकयोग्यतायाः कृते केवलं स्नातकपदवीयाः एकं डिप्लोमा अपलोड् कर्तुं आवश्यकं बहुविधं डिप्लोमा अपलोड् न कुर्वन्तु।12. भवद्भिः केवलं एकं सूचनां प्रस्तुतं कर्तव्यं यत् चाङ्गशायां प्रमाणीकरणस्य योग्यतां पूरयति, यथा गृहपञ्जीकरणपुस्तकं, निवासस्य अनुज्ञापत्रं, छात्रस्थितिप्रमाणपत्रं च शिक्षकयोग्यताजालस्थले एकविराममञ्चे च स्वीकृतिबिन्दून् चयनम् प्रमाणीकरणसूचना यस्य मण्डलस्य, काउण्टी (नगरस्य) अस्ति तस्य अनुरूपं भवितुमर्हति ) समानानि सन्ति, अन्यथा प्रणाली तत् स्वीकुर्वितुं न शक्नोति।
संचालन मार्गदर्शक
प्रतिवेदन/प्रतिक्रिया