समाचारं

नगरप्रबन्धनकानूनप्रवर्तनं नरमं कठोरं च भवितुम् आवश्यकम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाई शेङ्ग
१८ सितम्बर् दिनाङ्के तिआन्जियाओ स्ट्रीट्, उलान्होट् सिटी, ज़िंग'आन् लीग, इन्नर् मङ्गोलिया इत्यस्मिन् एकः व्यापारी मुखौटाकाचस्य उपरि ए४ आकारस्य भर्तीसूचनाम् अस्थापयत् इति कारणेन दण्डितः अभवत् १९ सितम्बर् दिनाङ्के उलानहोट् नगरपालिकादलसमित्याः प्रचारविभागस्य वीचैट् सार्वजनिकलेखेन सूचना जारीकृता यत् प्रवर्तनप्रक्रियायाः कालखण्डे नगरस्य नगरप्रबन्धनकानूनप्रवर्तनब्यूरो इत्यस्य कानूनप्रवर्तनपदाधिकारिणः पर्याप्तव्याख्यानानि न दत्तवन्तः, येन कानूनप्रवर्तनलक्ष्याणां मध्ये दुर्बोधता अभवत् तथा दुष्प्रभावं कृतवान् ।
प्रतिवेदनानुसारं १८ दिनाङ्के अपराह्णे ब्यूरो-कानून-प्रवर्तक-अधिकारिणः व्यापारिभ्यः प्रासंगिक-विनियमानाम् विस्तरेण व्याख्यानं कृत्वा दण्डं न दातुं निर्णयं कृतवन्तः आधिकारिकसूचना, अनुवर्तनप्रक्रिया च अभवत् अपि एषा घटना सुरक्षितरूपेण निबद्धा । परन्तु व्यावसायिकवातावरणस्य अनुकूलनं निरन्तरं कर्तुं सन्दर्भे एषा घटना निःसंदेहं अस्मान् नगरप्रबन्धनस्य विवरणं परीक्षितुं अवसरं प्रदाति।
नगरे सुव्यवस्थां निर्वाहयितुम्, नगरीयपर्यावरणस्य सामञ्जस्यं सौन्दर्यं च प्रवर्धयितुं, नागरिकानां वैधाधिकारस्य हितस्य च रक्षणस्य अतिरिक्तं नगरप्रबन्धनकानूनप्रवर्तनस्य उद्देश्यं नगरप्रबन्धनस्य दक्षतां सुधारयितुम्, नगरीयस्य स्थायिविकासं च प्रवर्धयितुं वर्तते नगरी। नगरानां स्थायिविकासं प्रवर्धयितुं महत्त्वपूर्णं प्रारम्भबिन्दुरूपेण नगरीयप्रबन्धनदक्षतायाः निर्माणं सुदृढं करणं व्यावसायिकवातावरणं अनुकूलितुं उद्यमानाम् कृते अधिकं आरामदायकं, सुविधाजनकं, निष्पक्षं, न्यायपूर्णं च व्यावसायिकवातावरणं निर्मातुं लक्ष्यं भवितुमर्हति परिवर्तनं तथा च सरकारीकार्यस्य सुधारः वयं सेवागुणवत्तायां प्रबन्धननवीनतां प्रवर्धयितुं च महतीं प्रयत्नाः करिष्यामः।
राज्यपरिषद्द्वारा घोषितस्य "शहरीनगररूपस्य पर्यावरणस्वच्छताप्रबन्धनविनियमस्य" अनुच्छेदस्य १७ मध्ये नियमः अस्ति यत् सर्वेषां यूनिट्-व्यक्तिषु नगरीयभवनेषु, सुविधासु, वृक्षेषु च लेखनस्य वा उत्कीर्णनस्य वा अनुमतिः नास्ति यूनिट्-व्यक्तिभिः नगरीयभवनेषु सुविधासु च प्रचारसामग्री लम्बयितुं वा पोस्ट् कर्तुं वा पूर्वं नगरजनसर्वकारस्य नगररूपस्य पर्यावरणस्वच्छताप्रशासनिकविभागात् वा अन्येभ्यः प्रासंगिकविभागेभ्यः अनुमोदनं प्राप्तव्यम्। अस्मिन् प्रसङ्गे कानूनप्रवर्तकाः नियमानुसारं तदनुरूपं दण्डं दत्तवन्तः, यत् उचितं उचितं च प्रतीयते स्म परन्तु विनियमानाम् "प्रचारसामग्री" इति विशिष्टसामग्रीरूपं निर्दिशति ये प्रत्यक्षतया प्रचारवैचारिकसामग्रीम् वहन्ति, यथा वृत्तपत्राणि, टीवीचलच्चित्राणि, पत्रिकाः, श्रव्यपट्टिकाः, पोस्टराः, नारा इत्यादयः कठोरतापूर्वकं वक्तुं शक्यते यत् दुकानस्य मुखौटस्य काचस्य उपरि भर्तीसूचना "प्रचारसामग्री" इति न मन्यते । कानूनप्रवर्तनस्य प्रक्रियायां कानूनानां नियमानाञ्च कठोररूपेण प्रतिलिपिं कर्तुं "एक-आकार-सर्वस्य" दण्ड-पद्धतिः व्यावसायिक-वातावरणस्य अनुकूलनस्य मूल-अभिप्रायस्य विरुद्धा अस्ति तथा च स्पष्टतया समुचिता नास्ति
वयं अवगच्छामः यत् नगरप्रबन्धने व्यवस्थायाः आवश्यकता वर्तते, स्वच्छं व्यवस्थितं च नगररूपं नगरसभ्यतायाः महत्त्वपूर्णं प्रकटीकरणं भवति । परन्तु प्रबन्धनेन केवलं उपरि न तिष्ठेत्, अपितु प्रभावशीलतायां मानवतायां च ध्यानं दातव्यम्। व्यावसायिकानां यथोचितानाम् आवश्यकतानां कृते, यथा भर्तीसूचनायाः विमोचनं, प्रासंगिकविभागाः मार्गदर्शनं मानकीकरणं च दातुं शक्नुवन्ति, यथा एकीकृतनियुक्तिसूचनास्तम्भस्य स्थापना, न केवलं व्यापारिणां आवश्यकतानां पूर्तये, अपितु नगरस्य स्वच्छता अपि निर्वाहयितुम् विजय-विजय-स्थितिं प्राप्तुं ।
व्यावसायिकवातावरणस्य अनुकूलनार्थं विस्तरेषु ध्यानं आवश्यकं भवति, नगरप्रबन्धनकानूनप्रवर्तनं च नरमं कठोरं च भवितुम् आवश्यकम् । विशेषतः, कानूनस्य सख्यं प्रवर्तनं तथा च विपण्यव्यवस्थां जनहितं च निर्वाहयितुं आवश्यकं भवति तथा च व्यापारिणां वास्तविककठिनतानां उचितमागधानां च पूर्णतया विचारः करणीयः यत् तेभ्यः अधिकविचारणीयाः कुशलाः च सेवाः प्रदातुं शक्नुवन्ति एतेन एव वयं यथार्थतया एकं उत्तमं वातावरणं निर्मातुं शक्नुमः यत्र उद्यमाः व्यक्तिश्च आत्मविश्वासेन कार्यं कर्तुं विकासं च कर्तुं शक्नुवन्ति, नगरस्य स्थायि-स्वस्थ-विकासं च प्रवर्धयितुं शक्नुवन्ति |.
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया