समाचारं

सैमसंग डिस्प्ले वियतनामदेशे ८.६-पीढीयाः ओएलईडी-मॉड्यूल्-उत्पादनार्थं १.८ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां परियोजनायां हस्ताक्षरं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् वियतनामदेशस्य बैक् निन्ह प्रान्ते सैमसंग डिस्प्ले इत्यनेन सह १.८ अरब अमेरिकीडॉलर् (प्रायः १२.७ अरब आरएमबी) निवेशस्य सहमतिपत्रे हस्ताक्षरं कृतम्
सैमसंग इत्यनेन गतवर्षे दक्षिणकोरियादेशे ८.६-पीढीयाः ओएलईडी-पैनल-उत्पादन-रेखायाः निर्माणे निवेशः कृतः ।
सम्प्रति विश्वे ओएलईडी-पैनलस्य मुख्या उत्पादनपङ्क्तिः षष्ठपीढीरेखा अस्ति । चीनीय-कोरिया-कम्पनयः ८.६-पीढीयाः ओएलईडी-पैनल-उत्पादन-पङ्क्तौ नूतनां स्पर्धां प्रारभन्ते । बीओई तथा विजनॉक्स इत्येतयोः क्रमशः चेङ्गडु-हेफेइ-नगरयोः ८.६-पीढीयाः ओएलईडी-पैनल-उत्पादन-रेखाः अपि निर्मायन्ते । सैमसंग इत्यनेन वियतनामदेशे नूतननिवेशः कृतः भविष्ये दक्षिणकोरियावियतनामयोः औद्योगिकशृङ्खलाः चीनस्य औद्योगिकशृङ्खलाभिः सह स्पर्धां करिष्यन्ति।
सैमसंग वियतनामदेशे निवेशरणनीतिं निरन्तरं कुर्वन् अस्ति
ओम्डिया-प्रदर्शनस्य मुख्यविश्लेषकः वु रोङ्गबिङ्ग् चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत् सैमसंग इत्यनेन वियतनामदेशे निवेशस्य रणनीतिः निरन्तरं कृता अस्ति। मुख्यभूमिचीनस्य oled प्रदर्शन-उद्योगशृङ्खला अद्यापि गुणवत्तायाः उपजस्य च आपूर्तिशृङ्खलायाः नियन्त्रणस्य च दृष्ट्या samsung इत्यस्मात् पृष्ठतः अस्ति, परन्तु बाजारस्य आकारस्य उत्पादस्य नवीनतायाः च दृष्ट्या पूर्वमेव भिन्ना अस्ति
चीन-भारत-वियतनाम-इलेक्ट्रॉनिक्स (मोबाइलफोन) उद्यमसङ्घस्य महासचिवः याङ्ग शुचेङ्गः मन्यते यत् सैमसंगः वियतनामदेशे निवेशं वर्धयति तथा च वियतनामदेशे अधिकपूर्णा औद्योगिकशृङ्खलां निर्मातुम् आशास्ति।
१२ सितम्बर् दिनाङ्के वियतनामदेशे नूतनानां परियोजनानां प्रचारार्थं सैमसंग डिस्प्ले वियतनामदेशस्य बैक् निन्ह-प्रान्तेन सह सहकार्यं कुर्वन् अस्ति इति सूचना अभवत् तस्मिन् समये केवलं ८.६-पीढीयाः ओएलईडी-पैनलस्य अधः it-उपयोगस्य ओएलईडी-मॉड्यूल्-इत्यस्य उल्लेखः कृतः याङ्ग शुचेङ्ग इत्यनेन उक्तं यत् अस्य निवेशस्य ज्ञापनपत्रस्य हस्ताक्षरेण वियतनामदेशे samsung display इत्यस्य नूतनपरियोजनासु भविष्ये वाहनप्रयोगाय oled मॉड्यूलस्य उत्पादनस्य योजनाः समाविष्टाः भविष्यन्ति इति अपेक्षा अस्ति।
सार्वजनिकसूचनाः दर्शयन्ति यत् samsung display इत्यनेन २०१४ तमे वर्षे वियतनामदेशस्य bac ninh प्रान्ते ६.५ अरब अमेरिकीडॉलर् निवेशः कृतः अस्ति ।अस्मिन् समये १.८ अरब अमेरिकी डॉलरस्य हस्ताक्षरितनिवेशेन सञ्चितकुलनिवेशः ८.३ अरब अमेरिकी डॉलर (लगभग ५८५ अरब आरएमबी) यावत् वर्धते . सैमसंग डिस्प्ले इत्यस्य बैक निन्ह कारखाने मुख्यतया लघुमध्यम आकारस्य ओएलईडी डिस्प्ले मॉड्यूल् उत्पाद्यते, येषां आपूर्ति सैमसंग इलेक्ट्रॉनिक्स, एप्पल् इत्यादिभ्यः भवति
सम्प्रति वियतनामदेशः एशियादेशे सैमसंग-इलेक्ट्रॉनिक्स्-संस्थायाः, तस्य सहायककम्पन्योः सैमसंग-प्रदर्शनस्य च मुख्यः उत्पादन-आधारः अस्ति । सैमसंग इलेक्ट्रॉनिक्स इत्यस्य वियतनामदेशे बैक निन्ह प्रोडक्शन् कम्पनी, ताइयुआन् प्रोडक्शन् कम्पनी, हो ची मिन् सिटी होम एप्लायन्सेस् कॉम्प्लेक्स फैक्ट्री च अस्ति ।
किचाचा इत्यस्य मते अद्यापि चीनदेशस्य तियानजिन्-नगरे, डोङ्गगुआन्-नगरे च सैमसंग-संस्थायाः आधाराः सन्ति । tianjin samsung vision mobile co., ltd. dongguan samsung vision co., ltd.
चीनदेशः दक्षिणकोरियादेशश्च मध्यमाकारस्य ओएलईडीक्षेत्रे स्पर्धां कुर्वतः
प्रदर्शन-उद्योगस्य दृष्ट्या मध्यम-आकारस्य ओएलईडी-प्रदर्शनस्य क्षेत्रं चीनीय-कोरिया-कम्पनीनां मध्ये स्पर्धायाः नूतनं उष्णस्थानं भवति दक्षिणकोरियादेशे सैमसंगः, चेङ्गडुनगरे बीओई, विजनॉक्स्, चीनदेशस्य हेफेइ च सर्वे उच्चमूल्यवर्धितानां ओएलईडी-पैनलस्य उत्पादनार्थं मध्यम-आकारस्य आईटी-वाहन-अनुप्रयोगानाम् कृते ८.६-पीढीयाः ओएलईडी-उत्पादनपङ्क्तयः निर्मान्ति
बीओई इत्यनेन अगस्तमासस्य २८ दिनाङ्के निवेशकसम्बन्धकार्यक्रमे उक्तं यत् २०२४ तमे वर्षे ओएलईडी-पैनल-शिपमेण्ट् अद्यापि १६ कोटि-टुकडानां लक्ष्यं कृत्वा अस्ति यदि सः लाभप्रदतां प्राप्तुम् इच्छति तर्हि स्वस्य उत्पादग्राहकविन्यासस्य उच्चस्तरीय-उत्पादानाम् च अधिकं विकासः करणीयः ८.६-पीढीयाः ओएलईडी-उत्पादन-रेखायां बीओई-निवेशः अविचलः अस्ति, तथा च, परिचालनस्य सद्गुणं चक्रं प्राप्तुं स्वकीयानां तकनीकीक्षमतानां, परिचालनदक्षतायाः च उपरि अवलम्बनं करणीयम् भविष्ये वाहनक्षेत्रे लचीलानां oled प्रदर्शनव्यापारस्य विकासः प्रवर्धितः भविष्यति। उच्चस्तरीय-it उत्पादेषु oled इत्यस्य प्रयोगः एकः प्रवृत्तिः अभवत् ।
विजनॉक्स् इत्यनेन २९ अगस्तदिनाङ्के हेफेइ-नगरे ८.६-पीढीयाः ओएलईडी-उत्पादनरेखायाः निर्माणे निवेशस्य अनुबन्धः कृतः, यत्र कुलनिवेशः ५५ अरब युआन् अभवत् विजनॉक्स् इत्यनेन उक्तं यत् वैश्विकं ओएलईडी-विपण्यं निरन्तरं विस्तारं कुर्वन् अस्ति, यत् मोबाईल-फोनतः टैब्लेट्, लैपटॉप्, वाहनम् इत्यादीनि क्षेत्राणि यावत् प्रविशति। ओमडिया भविष्यवाणीं करोति यत् २०२३ तः २०२८ पर्यन्तं आईटी उत्पादस्य ओएलईडी-पैनल-शिपमेण्टस्य चक्रवृद्धि-वार्षिक-वृद्धिः ५६% भविष्यति, तथा च मोटर-प्रदर्शन-ओएलईडी-पैनल-शिपमेण्ट्-इत्यस्य वार्षिक-चक्रौति-वृद्धि-दरः ४९% भविष्यति -आकार वृद्धिशील बाजार।
सैमसंग डिस्प्ले इत्यनेन २०२० तमे वर्षे स्वस्य सुझोउ ८.५-पीढीयाः एलसीडी-पैनल-उत्पादन-रेखायाः टीसीएल-सीएसओटी-इत्यत्र स्थानान्तरणं कृतम्, सैमसंग-प्रदर्शनेन स्वस्य पैनल-व्यापारं oled-क्षेत्रे केन्द्रीकृतम् अस्ति यस्य तथ्यस्य सामनां कृतवान् यत् चीनीय-मुख्यभूमि-कम्पनयः वैश्विक-एलसीडी-पैनल-बाजारे तथा च ओएलईडी-मध्ये वर्चस्वं कृतवन्तः panel field विस्तारस्य दृष्ट्या सैमसंगः मध्यम-आकारस्य ओएलईडी-मध्ये निवेशं वर्धयितुम् इच्छति तथा च ओएलईडी-क्षेत्रे चीनीय-कम्पनीभिः सह अन्तरं विस्तारयितुम् इच्छति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया