समाचारं

किं रूसी-देशस्य एतत् प्रतिबन्धं अमेरिका-युरोप-देशयोः भृशं क्षतिं जनयिष्यति ?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः,पुटिन् इत्यस्य भाषणस्य व्याख्या अभवत् यत् “रूसदेशः यूरेनियम इत्यादीनां सामरिकसंसाधनानाम् निर्यातं प्रतिबन्धयितुं विचारयति” इति ।उद्योगस्य मतं यत् एकदा रूसः यूरेनियम-आदि-कच्चामालस्य निर्यातं प्रतिबन्धयति तदा न केवलं रूसस्य समृद्धे यूरेनियमस्य उपरि बहुधा अवलम्बितानां अमेरिका-यूरोपीयदेशानां महती क्षतिः भविष्यति, अपितु वैश्विकपरमाणुशक्ति-उद्योगस्य अपि प्रभावः भविष्यति



"यूरेनियम, टाइटेनियम, निकेल इत्यादीनां सामरिककच्चामालस्य भण्डारेषु रूसः अग्रणीस्थाने अस्ति। ११ सितम्बर् दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सार्वजनिकरूपेण एकस्मिन् वीडियो सम्मेलने अवदत्। पुटिन् इत्यस्य भाषणस्य व्याख्या अभवत् यत् "रूसदेशः रूसविरुद्धं पाश्चात्यदेशैः आरब्धस्य प्रतिबन्धानां श्रृङ्खलायाः "प्रतिकारार्थं" यूरेनियम इत्यादीनां सामरिकसंसाधनानाम् निर्यातं प्रतिबन्धयितुं विचारयति" इति उद्योगस्य मतं यत् एकदा रूसः यूरेनियम-आदि-कच्चामालस्य निर्यातं प्रतिबन्धयति तदा न केवलं रूसस्य समृद्धे यूरेनियमस्य उपरि बहुधा अवलम्बितानां अमेरिका-यूरोपीयदेशानां महती क्षतिः भविष्यति, अपितु वैश्विकपरमाणुशक्ति-उद्योगस्य अपि प्रभावः भविष्यति


कच्चामालगठबन्धनस्य स्थापनायाः योजना


रूसी उपग्रहसमाचारसंस्थायाः अनुसारं खनिजविपण्यस्य नियमनार्थं कच्चामालसङ्घटनं स्थापयितुं रूसदेशः योजनां निर्मातुम् आरब्धवान् अस्ति। रूसस्य प्राकृतिकसंसाधनमन्त्री कोज्लोवः अवदत् यत् विश्वस्य ५५% हीरकभण्डारः, विश्वस्य ४६% पैलेडियमभण्डारः, विश्वस्य २३% सुवर्णभण्डारः च रूसदेशे अस्ति समग्रतया कच्चामालसङ्घटनस्य निर्माणस्य सम्भावना वर्तते ।


विश्वस्य चतुर्थः बृहत्तमः यूरेनियम-उत्पादकः रूसदेशः इति कथ्यते, यत्र विश्वस्य यूरेनियम-खननस्य परिमाणस्य ५% भागः अस्ति, विश्वस्य यूरेनियम-संवर्धन-क्षमतायाः प्रायः ४४% भागः च अस्ति परमाणुइन्धनस्य प्रौद्योगिक्याः च विश्वस्य बृहत्तमः निर्यातकः अपि रूसदेशः अस्ति । रोसाटोम् सम्प्रति रूस-कजाकिस्तान-देशयोः यूरेनियम-खानानां खननं करोति, अयं परमाणु-इन्धनस्य विक्रयं कृत्वा अमेरिका-युरोप-देशयोः यूरेनियम-संवर्धन-सेवाः अपि प्रदाति । तस्य विपरीतम्, पाश्चात्यदेशेषु केवलं कतिपयेषु परमाणु-इन्धन-आपूर्तिकर्तासु यूरेनियम-संवर्धन-क्षमता अस्ति, यत्र ओरानो, यूरोपीय-यूरेनियम-संवर्धन-निगमः च सन्ति


तदतिरिक्तं रोसाटोम् इत्यस्य सहायककम्पनी tenex इति विश्वस्य एकमात्रं कम्पनी अस्ति यत् उच्चशुद्धतायाः न्यूनसमृद्धं यूरेनियमं haleu इति व्यावसायिकरूपेण विक्रेतुं शक्नोति, यत् अधिककुशलानां लघुमॉड्यूलर-अभियात्रिकाणां नूतन-पीढीं शक्तिं दातुं शक्नोति ब्लूमबर्ग् न्यू एनर्जी फाइनेन्स् इत्यनेन दर्शितं यत् सम्प्रति रूसः एव हलेउ इत्यस्य एकमात्रः स्रोतः अस्ति ।


गतवर्षे अमेरिकीव्यापारिकपरमाणुअभियात्रिकाणां कृते समृद्धस्य यूरेनियमस्य आपूर्तिः २७% रूसदेशेन कृता । अमेरिकादेशस्य सिटीबैङ्क् इत्यनेन दर्शितं यत् रूसस्य स्थाने अन्यं स्थापनं कठिनम् अस्ति यद्यपि पाश्चात्य-यूरेनियम-समृद्धि-कम्पनयः अतिरिक्त-संवर्धन-क्षमतानां निर्माणं कर्तुं योजनां कुर्वन्ति तथापि तस्य पूर्णतायै न्यूनातिन्यूनं वर्षत्रयं यावत् समयः स्यात्


कार्नेगी रूस-यूरेशिया-केन्द्रस्य शोधकर्त्री अलेक्जेण्ड्रा प्रोकोपेन्को इत्यस्याः कथनमस्ति यत्, “एषा पश्चिमदिशि चेतावनी (रूसः) अस्ति यत् हरितसंक्रमणार्थं दुर्लभानां खनिजधातुनां आवश्यकता भवति तथा च परमाणुशक्तिविकासाय यूरेनियमस्य आवश्यकता वर्तते, एतेषां ऊर्जासंसाधनानाम् स्रोतः रूसदेशः अस्ति 's मुख्य आपूर्तिकर्ता।


पश्चिमे महत्त्वपूर्णं रूसी यूरेनियमम्


रूसः यूरेनियम इत्यादीनां सामरिकसंसाधनानाम् निर्यातं प्रतिबन्धयितुं शक्नोति इति वार्ता प्रभावितः अमेरिकीयूरेनियमखननस्य भण्डारः तीव्ररूपेण वर्धितः । तस्मिन् एव काले लण्डन्-धातुविनिमयस्थाने निकेलमूल्यं अपि ११ सेप्टेम्बर्-दिनाङ्के २.३५% वर्धितम् । लण्डन्-धातुविनिमय-पञ्जीकृतगोदामेषु पञ्चमांशाधिकं निकेलं रूसदेशात् आगच्छति, यत्र मुख्यतया बैटरी-मिश्रधातुषु च अस्य धातुस्य उपयोगः भवति


बीएमओ कैपिटल मार्केट्स् इत्यस्य धातुविश्लेषकः कोलिन् हैमिल्टनः अवदत् यत् “यूरेनियमनिर्यातस्य विषये रूसस्य सम्भाव्यप्रतिबन्धाः वैश्विकपरमाणुशक्तिउद्योगे विशेषतः पाश्चात्यदेशेषु परमाणुशक्तिउद्योगे "वेदनाम्" आनयिष्यति।


ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति वृत्तपत्रेण दर्शितं यत् रूस-देशेन समृद्ध-यूरेनियम-विक्रये यत्किमपि प्रतिबन्धं भवति तत् पाश्चात्य-परमाणुशक्ति-उद्योगं प्रभावितं कर्तुं शक्नोति । सम्प्रति अधिकांशः यूरोपीय-अमेरिकन-परमाणुविद्युत्संस्थानसञ्चालकाः रूस-देशेन सह दीर्घकालीन-यूरेनियम-आपूर्ति-अनुबन्धं कृतवन्तः ।


रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य अमेरिका-देशस्य नेतृत्वे पाश्चात्त्यदेशाः रूस-विरुद्धं प्रतिबन्धं निरन्तरं वर्धयन्ति । प्रारम्भे रूसीतैलं अङ्गारं च लक्ष्यं कृत्वा ततः प्राकृतिकवायुः खनिजधातुः च यावत् विस्तारं कृतवान् । अस्मिन् वर्षे अगस्तमासस्य ११ दिनाङ्के अमेरिकी- "रूसी-यूरेनियम-आयात-निषेध-अधिनियमः" आधिकारिकतया प्रवर्तते स्म , तथा छूटव्यवस्था स्थापिता ।


ज्ञातव्यं यत् अमेरिकीप्रतिभूतिविनिमयआयोगाय प्रदत्तदस्तावेजे अमेरिकीकम्पनी सेन्ट्रस् एनर्जी इत्यनेन उक्तं यत् २०२४ तमे वर्षे २०२५ तमे वर्षे च रूसीसमृद्धस्य यूरेनियमस्य आयातार्थं मे २७ दिनाङ्के अमेरिकी ऊर्जाविभागाय प्रथमं छूटानुरोधं प्रदत्तम् .अमेरिकनग्राहकेभ्यः अनुबन्धितपदार्थानाम् वितरणम्।


उद्योगस्य मतं यत् रूसीयूरेनियमस्य उपरि अमेरिकादेशेन स्थापिताः प्रतिबन्धाः "बृहत् गरजः किन्तु अल्पवृष्टिः" भवितुम् अर्हन्ति, परन्तु यदि रूसः यूरेनियमनिर्यातप्रतिबन्धान् स्वीकुर्वति तर्हि पश्चिमैः सह विद्यमानः यूरेनियमआपूर्तिसन्धिः तत्क्षणमेव "अमान्यः" भवितुम् अर्हति


पाश्चात्य-यूरेनियम-आपूर्ति-स्रोतेषु गुप्ताः संकटाः सन्ति


कजाकिस्तानस्य राष्ट्रियपरमाणुऊर्जाकम्पनी अद्यैव चेतावनीम् अयच्छत् यत् रूस-युक्रेनयोः मध्ये द्वन्द्वेन रूसविरुद्धं पाश्चात्य-प्रतिबन्धाः आरब्धाः, पाश्चात्य-उपयोगिता-कम्पनीनां यूरेनियम-प्रवेशः प्रभावितः च अस्ति कजाकिस्तानस्य राज्यपरमाणुऊर्जाकम्पन्योः मुख्यकार्यकारी मेर्झान युसुपोवः अवदत् यत्, प्रतिबन्धाः पश्चिमस्य कृते यूरेनियमस्य आपूर्तिं स्वयमेव प्राप्तुं बाधां जनयन्ति।


वैश्विकस्य यूरेनियमस्य उत्पादनस्य ४३% भागः कजाकिस्तानदेशे अस्ति इति अवगम्यते । गतवर्षे कजाकिस्तानस्य राष्ट्रियपरमाणुऊर्जाकम्पनीद्वारा उत्पादितस्य यूरेनियमस्य ३२% भागः यूरोपदेशाय, १९% भागः अमेरिकादेशाय विक्रीतवान् । कजाकिस्तानस्य १४ खानिषु पञ्चसु रोसाटोम् इत्यस्य भागः अस्ति । अस्य आधारेण रोसाटोम् २०% उत्पादनस्य भागं भागं ग्रहीतुं शक्नोति ।


सम्प्रति कजाकिस्तानस्य राष्ट्रियपरमाणुऊर्जाकम्पनी बुड्नोविक्ची-यूरेनियमखानस्य द्वितीयचरणस्य विकासं कुर्वती अस्ति, यत् विश्वस्य बृहत्तमेषु ज्ञातेषु यूरेनियमखानेषु अन्यतमम् अस्ति, यस्य कुलभण्डारः २८०,००० टनतः अधिकः अस्ति तथा च वर्तमानवार्षिकं उत्पादनं २,०८१ टनम् अस्ति, यस्य ४% भागः अस्ति विश्वस्य कुलम् उत्पादनम् । रोसाटोम् अप्रत्यक्षरूपेण स्वस्य सहायकसंस्थायाः फर्स्ट् यूरेनियमस्य माध्यमेन द्नोवेक्ची यूरेनियमखाने ४९% भागं धारयति ।


प्रिज्म-राजनैतिक-जोखिम-प्रबन्धन-संस्थायाः साझेदारा केटी-मलिन्सन-महोदयेन उक्तं यत् कजाकिस्तानस्य यूरेनियम-उत्पादने रूसस्य वर्धितायाः भाग्यस्य कारणेन पाश्चात्य-देशानां कृते दीर्घकालं यावत् यूरेनियम-आपूर्तिं निर्वाहयितुं जोखिमः वर्धते।

मूलशीर्षकम् : रूसः यूरेनियमस्य अन्येषां च सामरिककच्चामालस्य निर्यातं प्रतिबन्धयितुं विचारयति

पाठ丨अस्माकं संवाददाता वाङ्ग लिन्

प्रतिवेदन/प्रतिक्रिया