समाचारं

वियतनाम अर्धचालकक्षेत्रे अग्रणीदेशः भवितुम् इच्छति! विद्युत्-अभावः महत् बाधकं भवितुम् अर्हति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन २३ सितम्बर् दिनाङ्के मीडिया-रिपोर्ट्-अनुसारं वियतनाम-सर्वकारेण वियतनामस्य अर्धचालक-उद्योग-विकास-रणनीत्याः (अल्पकालीन-२०३० पर्यन्तं दीर्घकालीन-दृष्टिकोणः च २०५० पर्यन्तं) प्रचारस्य विषये निर्णयः संख्या १०१८ जारीकृतः

रणनीत्याः अर्धचालक-इलेक्ट्रॉनिक्स-उद्योगे वियतनाम-देशः विश्वस्य प्रमुखेषु देशेषु अन्यतमः इति लक्ष्यं कृत्वा त्रिचरणीयविकासलक्ष्याणां योजनां करोति

रिपोर्ट्-अनुसारं वियतनाम-देशः प्रथमं विदेशीयनिवेशं आकर्षयितुं, अर्धचालक-उद्योगस्य मूलभूत-क्षमतासु, मानव-संसाधन-परिमाणे च सुधारं कर्तुं, क्रमेण वैश्विक-अर्धचालक-इलेक्ट्रॉनिक्स-उद्योगस्य केन्द्रेषु अन्यतमं भवितुं योजनां करोति

अन्ततः २०४० तः २०५० पर्यन्तं अर्धचालक-इलेक्ट्रॉनिक्स-उद्योगेषु विश्वस्य प्रमुखेषु देशेषु अन्यतमः भविष्यति, अर्धचालक-इलेक्ट्रॉनिक्स-क्षेत्रेषु अनुसन्धान-विकास-विधिषु च निपुणता भविष्यति

परन्तु विद्युत्-अभावः अस्य लक्ष्यस्य बाधकं भवितुम् अर्हति इति २०२३ तमस्य वर्षस्य मे-जून-मासेषु वियतनाम-देशस्य उत्तर-प्रान्तेषु औद्योगिक-उद्यानेषु रोल-आउट् अभवत्, येन फॉक्सकॉन्-सैमसंग-सहित-निर्मातृणां सामान्य-कार्यक्रमः प्रभावितः अभवत्

विद्युत्-अभावस्य प्रतिक्रियारूपेण वियतनाम-सर्वकारेण वीथि-प्रकाशानां निष्क्रियीकरणं, कारखानानां कार्य-घण्टानां समायोजनं, विद्युत्-उपभोगं न्यूनीकर्तुं ११,००० तः अधिकानां कम्पनीनां प्रोत्साहनं च इत्यादीनां उपायानां श्रृङ्खला कृता अस्ति

यद्यपि वियतनाम-सर्वकारः अङ्गारस्य आयातं वर्धयित्वा आधारभूतसंरचनायाः उन्नयनं कृत्वा विद्युत्समस्यायाः समाधानार्थं बहु परिश्रमं कुर्वन् अस्ति तथापि सम्प्रति एतत् दृश्यते यत् एते उपायाः तस्य अर्धचालक-उद्योगस्य द्रुतविकासस्य समर्थनाय पर्याप्ताः न भवेयुः