समाचारं

नूतनस्य केन्द्रीय-उद्यमस्य स्थापनायाः समये चीन-संसाधन-पुनःप्रयोगसमूहः अत्र अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियविकाससुधारआयोगेन २३ सितम्बर् दिनाङ्के विशेषपत्रसम्मेलनं कृत्वा बृहत्परिमाणेन उपकरणानां अद्यतनीकरणस्य समग्रप्रगतेः प्रभावशीलतायाश्च परिचयः कृतः तथा च उपभोक्तृवस्तूनाम् व्यापारनीतिः। पार्टी नेतृत्वसमूहस्य सदस्यः राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः च झाओ चेन्क्सिन् इत्यनेन सभायां उक्तं यत् चीनसंसाधनपुनःप्रयोगसमूहस्य सज्जता वर्तते।

"अग्रे चरणे पुनःप्रयोगं प्रवर्धयितुं विशिष्टानि उपायानि" इति विषये प्रश्नस्य उत्तरं दत्त्वा झाओ चेन्क्सिन् इत्यनेन उक्तं यत् राष्ट्रियविकाससुधारआयोगः सर्वक्षेत्राणि, लिङ्कानि च आच्छादयन् अपशिष्टपुनःप्रयोगव्यवस्थायाः निर्माणं शीघ्रं कर्तुं सम्बन्धितपक्षैः सह कार्यं करिष्यति, निरन्तरं संसाधनपुनःप्रयोगशृङ्खलां सुस्पष्टं कुर्वन्तु, "पुनःप्रयोगनिवृत्तिशृङ्खला" इत्यस्य साक्षात्कारं च प्रवर्धयन्तु प्रथमं "प्रतिस्थापन + पुनःप्रयोगः" रसदव्यवस्थायाः नूतनप्रतिरूपस्य च विकासं त्वरयितुं, अपशिष्टपदार्थस्य उपकरणानां च पुनःप्रयोगजालस्य अधिकं सुधारं कर्तुं च द्वितीयं उत्पादकदायित्वस्य विस्तारं सुदृढं कर्तुं, अपशिष्टपदार्थानाम् पुनःप्रयोगाय विपरीतरसदव्यवस्थायाः निर्माणे उद्यमानाम् समर्थनं कर्तुं, निष्क्रियपवनशक्तिः, प्रकाशविद्युत्, विद्युत्बैटरी इत्यादीनां कुशलप्रयोगं प्रवर्धयितुं च तस्मिन् एव काले चीनसंसाधनपुनःप्रयोगसमूहस्य स्थापनायाः समर्थनं कुर्वन्तु तथा च राष्ट्रियस्य कार्यात्मकस्य च संसाधनपुनःप्रयोगमञ्चस्य स्थापनां प्रवर्धयन्तु। तृतीयं द्वितीयहस्तकारव्यवहारस्य पञ्जीकरणप्रबन्धनस्य अनुकूलनं, प्रासंगिकसंसाधनआयातमानकानां नीतीनां च सुधारः, बृहत्तरस्य अन्तर्राष्ट्रीयपुनःप्रयोगव्यवस्थायाः निर्माणं च अस्ति

चीन-प्रमुखस्य संसाधनपुनःप्रयोगसमूहस्य स्थापनायाः प्रगतेः प्रथमं आधिकारिकं प्रकटीकरणं एतत् अस्ति ।

चाइना सिक्योरिटीज जर्नल् इत्यनेन सितम्बरमासस्य मध्यभागे ज्ञापितं यत् चीन रिसोर्सेज रीसाइक्लिंग ग्रुप् इत्यस्य स्थापनायाः सज्जता अस्ति यत् चाइना बाओवु इत्यस्य स्क्रैप स्टील रिसोर्स रीसाइक्लिंग व्यवसायः नूतने केन्द्रीय उद्यमे एकीकृतः भविष्यति येन पुनःप्रयोगस्य अनन्तरं भौतिकसमर्थनं प्रदातुं शक्यते। विशेषज्ञाः अवदन् यत् केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् पुनर्गठनस्य एकीकरणस्य च एषः दौरः त्वरितः अभवत्, यत् द्रुतगतिः, स्थिरतालः, उच्चतीव्रता च प्रतिबिम्बयति, राज्यस्वामित्वयुक्तपुञ्जस्य विन्यासस्य अनुकूलनं, व्यावसायिकसमायोजनं प्रवर्धयितुं, लक्ष्यं प्राप्तुं च केन्द्रीकृत्य राज्यस्वामित्वस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य।

अन्येषां बाजारस्रोतानां अनुसारं, अयं "राष्ट्रीयदल" दिग्गजः चीनपेट्रोलियम-रासायनिकनिगमः, चीनबाओवु इस्पातसमूहकम्पनी, लिमिटेड्, चीनस्य एल्युमिनियमनिगमः, चीनस्य मिनमेटल्सनिगमः, चीनराष्ट्रीयनिर्माणसामग्रीसमूहकम्पनी च सन्ति , ltd. , china resources (group) co., ltd. तथा अन्ये बहवः केन्द्रीय उद्यमाः संयुक्तरूपेण तस्य वित्तपोषणं कृत्वा स्थापितवन्तः ।

अस्मिन् वर्षे आरम्भात् एव राष्ट्रियस्तरेन संसाधनपुनःप्रयोगस्य महत्त्वं बोधयन्तः हरित-निम्न-कार्बन-सम्बद्धाः नीतिदस्तावेजाः निर्गताः अस्मिन् वर्षे मार्चमासे राज्यपरिषद्द्वारा जारीकृता "बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं च कार्ययोजना" प्रस्ताविता यत् पुनःप्रयोगक्रियासु प्रयुक्त-उत्पादानाम् उपकरणानां च पुनःप्रयोगजालस्य सुधारः, द्वितीय-हस्त-वस्तूनाम् परिसञ्चरण-व्यवहारस्य समर्थनं च अन्तर्भवति , पुनर्निर्माणं तथा एशेलोन् उपयोगं व्यवस्थितरूपेण प्रवर्धयति, तथा च क्षैतिजपुनःप्रयोगं अन्ये च उपायान् प्रवर्धयति। मेमासे राज्यपरिषद् "२०२४-२०२५ ऊर्जाबचना तथा कार्बननिवृत्तिकार्ययोजना" जारीकृतवती, यत्र अपशिष्टसामग्रीणां पुनःप्रयोगव्यवस्थायाः निर्माणं त्वरितुं प्रस्तावः कृतः तथा च अपशिष्टपदार्थानाम् पुनःप्रयोगस्य निष्कासनस्य च आपूर्तिमाङ्गयोः सम्बन्धं सुदृढं कर्तुं च उपकरणानि निगमीयपुनःप्रयोगलक्ष्यदायित्वप्रणालीं सुदृढां कुर्वन्ति, पवनशक्तिं, प्रकाशविद्युत्, विद्युत्बैटरी इत्यादीनां पुनःप्रयोगं, नवीकरणीयकच्चानां उपभोगस्य मूलभूतदत्तांशकोशं स्थापयन्ति; सामग्रीः ।

झाओ चेन्क्सिन् इत्यनेन पूर्वोक्ते पत्रकारसम्मेलने परिचयः कृतः यत् अपशिष्टसम्पदां न्यूनगुणवत्तायुक्तपुनःप्रयोगः इत्यादीनां समस्यानां प्रतिक्रियारूपेण राष्ट्रियविकाससुधारआयोगेन राष्ट्रिय"शहरीखनिज"प्रदर्शनाधार इत्यादीनि गहनपरियोजनानि कृतानि, ६० प्रमुखनगराणि कृते अपशिष्टसामग्रीणां पुनःप्रयोगः, तथा च थोकघनअपशिष्टस्य व्यापकप्रयोगाय १०० प्रदर्शनपरियोजनानि तथा नवीकरणीयसंसाधनप्रसंस्करणस्य उपयोगस्य च उद्योगस्य अग्रे समुच्चयस्य बृहत्परिमाणस्य विकासस्य च मार्गदर्शनं कुर्वन्ति। अधुना यावत् राष्ट्रव्यापिरूपेण बल्क ठोस अपशिष्टस्य व्यापकः उपयोगस्य दरः ५९% यावत् अभवत्, स्क्रैप इस्पातस्य, गैर-लौहधातुः इत्यादीनां १० प्रमुखानां नवीकरणीयसंसाधनानाम् उपयोगः प्रतिवर्षं महत्त्वपूर्णतया वर्धितः अस्ति टन ।

करस्य कटौतीं न्यूनीकर्तुं च उद्यमानाम् कठिनतानां प्रतिक्रियारूपेण राष्ट्रियविकाससुधारआयोगः संसाधनपुनःप्रयोगोद्यमानां प्रचारं निरन्तरं कुर्वन् अस्ति यत् ते स्क्रैप्-उत्पादानाम् विक्रेतृभ्यः “चालानविपर्ययम्” कुर्वन्ति, येन पुनःप्रयोग-उद्यमानां परिचालनव्ययः न्यूनीकरोति अनेकवर्षेभ्यः उद्योगं व्याकुलं भूमिप्रयोगसमस्यायाः प्रतिक्रियारूपेण राष्ट्रियविकाससुधारआयोगेन पुनर्प्रयोगाय भूमिसमर्थनं प्रदातुं नगरपालिका-काउण्टी-भूमि-अन्तरिक्ष-योजनायां अपशिष्ट-पुनःप्रयोग-सुविधाः समावेशयितुं विविध-स्थानीयानां मार्गदर्शनं कृतम् अस्ति अनियमितलघुकार्यशालाभिः उत्पद्यमानस्य पर्यावरणप्रदूषणस्य समस्यायाः प्रतिक्रियारूपेण अस्माभिः निष्क्रियविद्युत् बैटरीणां व्यापकप्रयोगाय मानकीकृतशर्ताः सम्यक् कार्यान्वितव्याः, सुरागप्रतिवेदनचैनलान् सशक्ततया अनब्लॉक् कर्तुं, पर्यावरणनिरीक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यं, "कार्यशाला- style recycling and dismantling" इत्यादीनि पर्यावरणस्य उल्लङ्घनानि च।