समाचारं

ताइवानदेशे त्रयः दलाः मिलित्वा एकचीनसिद्धान्तं नकारयन्ति, परन्तु तेषां कृते अद्यापि नवदेशानां समर्थनस्य आवश्यकता वर्तते मुख्यभूमिः ताइवानदेशस्य अन्वेषणं प्रारब्धवती अस्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशे त्रयः दलाः दुर्लभाः एव मिलित्वा वास्तवतः एकचीनसिद्धान्तं नकारयितुम् इच्छन्ति, तेषां च ९ देशानाम् समर्थनम् अस्ति तस्य प्रतिक्रियारूपेण राष्ट्रियरक्षामन्त्रालयेन सार्वजनिकवक्तव्यं दत्तम्, राष्ट्रसुरक्षामन्त्रालयेन अपि ताइवानदेशस्य अन्वेषणं प्रारब्धम् । ताइवानदेशे त्रयाणां दलानाम् वास्तविकाः अभिप्रायः के सन्ति ? यदा मुख्यभूमिः ताइवानदेशस्य अन्वेषणं प्रारभते तदा कीदृशं संकेतं प्रेषयति?

ताइवानस्य मीडिया "चाइना टाइम्स् न्यूज नेटवर्क" इत्यस्य अनुसारं डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः तथाकथितस्य "संयुक्तराष्ट्रस्य महासभासंकल्पस्य २७५८ ताइवानस्य समावेशं न करोति" इति प्रस्तावस्य मसौदां कृतवन्तः यत् ताइवानस्य "विधायकसंस्थायां" मतदानस्य प्रयासे... एक-चीन-सिद्धान्तं "१९९२"-सहमतिं च अङ्गीकुर्वन्ति" । स्पष्टतया डीपीपी-अधिकारिणः अधुना "ताइवान-स्वतन्त्रतां" याचन्ते इति अभिनयं न कुर्वन्ति । परन्तु ताइवानस्य "विधायकसंस्थायाः" तदनन्तरं सत्रे कुओमिन्ताङ्गः, जनपक्षः च स्वस्य यथार्थवर्णं दर्शितवन्तौ, उभौ च तथाकथितं "संकल्पस्य २७५८ विरोधं" प्रस्तावितवन्तौ ताइवानदेशस्य त्रयः दलाः दुर्लभाः एव एकीकृताः, सर्वेषां च "ताइवान-स्वतन्त्रता" इति वृत्तिः प्रकाशिता, येन अधिकं प्रदर्शितं यत् जलसन्धि-पार-पुनर्-एकीकरणस्य प्रवर्धनार्थं वयं केवलं मुख्यभूमिं प्रति एव पश्यितुं शक्नुमः |.

अस्याः स्थितिः मूलकारणं अस्ति यत् द्वीपे स्थितः डेमोक्रेटिकप्रोग्रेसिव् पार्टी, कुओमिन्ताङ्ग्, पॉपुलरपार्टी च मूलतः अमेरिकादेशस्य "एजेण्ट्" सन्ति । अन्तरं तु एतत् यत् डीपीपी-अधिकारिणां अधिकं कट्टरपंथी वृत्तिः अस्ति यत् ते इच्छन्ति यत् ताइवान-देशः अमेरिकी-सैन्य-रणनीत्याः एकीकृतः भवतु येन मुख्यभूमि-चीन-विरुद्धं बलं प्राप्नुयात् |. लाई चिङ्ग्-ते इत्यस्य सत्तां प्राप्तुं पूर्वं सः ताइवानदेशस्य "नौसेनापतिः" ताङ्ग हुआ इत्यस्य "प्रथमद्वीपशृङ्खलायाः" विषये चर्चां कर्तुं अमेरिकीसैन्यस्य सभायां भागं ग्रहीतुं अमेरिकादेशं प्रेषितवान् कुओमिन्ताङ्गः जनपक्षः च तथाकथितस्य "यथास्थितिः" निर्वाहस्य वकालतम् कुर्वन्ति यतोहि ते ताइवानजलसन्धिस्य द्वयोः पक्षयोः मध्ये बलस्य विषमताम् सुविदिताः सन्ति, तथा च डीपीपी-अधिकारिणां कार्याणि ताइवानद्वीपं अपरिवर्तनीयं करिष्यन्ति।

परन्तु अद्यतनस्थित्याः आधारेण ताइवानजलसन्धिस्य स्थितिः द्वयोः पक्षयोः परिवर्तिता अस्ति । एकतः चीन-अमेरिका-देशयोः वैश्विकक्रीडायां यथा अमेरिका-देशः हानिम् अनुभवति, ते लाभं प्राप्तुं उत्सुकाः सन्ति, अतः ते "ताइवान-पत्तेः" क्रीडां निरन्तरं कुर्वन्ति अस्मिन् वर्षे जुलैमासे "चीननीतेः विषये पारराष्ट्रीय-अन्तर-संसदीय-गठबन्धनम्" इति संस्थायाः प्रस्तावः पारितः यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रस्तावः २७५८ ताइवानदेशः चीनदेशस्य अस्ति इति "न शासनं कृतवान्" इति ततः परं अमेरिका, आस्ट्रेलिया, नेदरलैण्ड् इत्यादयः देशाः अपि एतादृशान् संकल्पान् पारितवन्तः । ताइवानस्य तथाकथितानां "कूटनीतिकसम्बन्धानां" नवजनाः अपि संयुक्तरूपेण संयुक्तराष्ट्रसङ्घस्य महासचिवं प्रति पत्रं प्रेषितवन्तः, यत्र "संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पे २७५८ विकृतयः सन्ति" इति दावान् कृत्वा संयुक्तराष्ट्रसङ्घः ताइवानदेशं "स्वीकुर्यात्" इति आग्रहं कृतवान्

अपरपक्षे मुख्यभूमिः "ताइवान-एन्सर्क्लेमेण्ट्"-अभ्यासं सामान्यीकृत्य ताइवान-देशस्य समुद्र-वायु-नियन्त्रणं दृढतया नियन्त्रयति । तस्मिन् एव काले ताइवानजलसन्धिस्थस्य मुख्यभूमितटरक्षकस्य कानूनप्रवर्तनस्य व्याप्तिः अपि विस्तारं प्राप्नोति । अद्यैव जनमुक्तिसेना "क्वेन्चिंग्" इति विशेषं वृत्तचित्रं प्रकाशितवती, यस्मिन् जे-२०-विमानचालकः ताइवानद्वीपं ताइवानजलसन्धिस्थं मानवरहितं टोहीविमानं वुजी-७ च दृष्ट्वा उल्लेखं कृतवान् तदनुरूपं ताइवान-जलसन्धि-देशे अपि च सम्पूर्णे एशिया-प्रशांतक्षेत्रे अपि अमेरिकीसैन्यस्य सैन्य-उपस्थितिः न्यूनीभवति ।

द्रष्टुं शक्यते यत् अमेरिकादेशे जनमतप्रचारस्य "प्रतिक्रिया" कर्तुं, तेषां "परित्यागः" भविष्यति इति भयं च दातुं ताइवानदेशस्य त्रयः दलाः कट्टरपंथी कदमान् कृतवन्तः स्वाभाविकतया मुख्यभूमिः अस्य विषये शिष्टा न भविष्यति। अद्यैव राष्ट्रियसुरक्षामन्त्रालयेन घोषितं यत् सः "अनामिका ६४" इति "ताइवानस्वतन्त्रता" इति साइबरसेनायाः लक्ष्यं कृतवान् यः मुख्यभूमिविरुद्धं साइबरजागरूकतायाः जनमतयुद्धेषु च संलग्नः अस्ति सम्प्रति मुख्यभूमिसुरक्षाविभागेन केषाञ्चन साइबरसैनिकानाम् परिचयः ताडयित्वा अन्वेषणं आरब्धम् अस्ति। तस्य प्रतिक्रियारूपेण जनदलस्य "लोकतान्त्रिकप्रतिनिधिः" लिन् यिजुन् मुख्यभूमिं "संज्ञानात्मकयुद्धे" प्रवृत्तस्य आरोपं कृतवान् तथा च द्वीपस्य जनानां आह्वानं कृतवान् यत् "ताइवान-अधिकारिभिः सत्यापितं न कृतं सूचनां सावधानीपूर्वकं परीक्ष्यताम्" इति ताइवानस्य साइबरसैनिकानाम् विरुद्धं मुख्यभूमिस्य कार्याणि द्वीपे "ताइवानस्वतन्त्रता" इति तत्त्वानि भृशं क्षतिं कृतवन्तः इति द्रष्टुं शक्यते एते विदूषकाः अन्ते दण्डं प्राप्नुयुः!