समाचारं

“हरित” गत्वा “कार्बनस्य” भविष्याय “नवीन” प्रति प्रयत्नाः कुर्वन्तु ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनविकाससंजालस्य संवाददाता ली होङ्ग्वेइ इत्यनेन ज्ञापितम् २२ सितम्बर् दिनाङ्के “डबलकार्बन” लक्ष्यस्य चतुर्थवर्षगांठे चाइना ग्रीन डेवलपमेण्ट् इन्वेस्टमेण्ट् ग्रुप् कम्पनी लिमिटेड् (अतः परं “चीन ग्रीन डेवलपमेण्ट्” इति उच्यते) इत्यनेन ९२२ ब्राण्ड् सम्मेलनं “कम निर्माणम्” इति विषये आयोजितम् -कार्बन स्मार्ट फ्यूचर”, नवीन उत्पादकशक्तयः विकसितुं, नूतनं औद्योगिकं प्रतिरूपं निर्मातुं, हरित, न्यूनकार्बन-उच्चगुणवत्तायुक्तविकासस्य नवीनपरिणामान् विमोचयितुं, भविष्यविकासाय नूतनं खाका निर्मातुं भागिनैः सह कार्यं कर्तुं च केन्द्रीकृत्य।
वैज्ञानिकं प्रौद्योगिकी च नवीनता नूतनानां उत्पादकशक्तीनां संवर्धनं करोति, सुदृढां च करोति
चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः याङ्ग-युशेङ्गः स्वभाषणे अवदत् यत् यथा यथा वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च नूतनः दौरः गभीरः भवति तथा तथा हरितः, न्यून-कार्बन-युक्तः, डिजिटल-बुद्धिः, स्थायि-विकासः च तत्कालस्य विषयाः अभवन् . चीन हरितविकासनिगमः उद्योगस्य उच्चस्तरीयं, बुद्धिमान्, हरित उन्नयनं च प्रवर्तयितुं नवीनविद्युत्प्रणालीं, नवीन ऊर्जाभण्डारणं, कृत्रिमबुद्धिः, नवीनशक्तिः अन्यक्षेत्राणि च सक्रियरूपेण अन्वेषयति, येन केन्द्रीय उद्यमानाम् उत्तरदायित्वस्य मिशनस्य च भावः प्रदर्श्यते।
रिपोर्ट्-अनुसारं, अन्तिमेषु वर्षेषु चीन-हरित-विकास-केन्द्रं हरित-विकासस्य विषये केन्द्रितं, उदयमान-उद्योगेषु निवेश-विन्यासं सशक्ततया कृतवान्, पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च व्यापकरूपेण प्रवर्धितवान्, आधुनिक-नवीन-राज्यस्य निर्माणाय च प्रतिबद्धः अस्ति- सामरिक उदयमान उद्योगानां नेतृत्वे स्वामित्वयुक्तः उद्यमः। राष्ट्रीयरणनीत्याः सेवां कर्तुं पालनं कुर्वन्तु, राष्ट्रीयनवाचारप्रतिमानस्य गहनतया एकीकृत्य, नवीनगुणवत्तायुक्तस्य उत्पादकतायां त्वरितसंवर्धनं विकासं च प्रवर्धयन्तु, नवीन ऊर्जायाः नवीनसामग्रीणां च क्षेत्रेषु मौलिकं विघटनकारीं च प्रमुखकोरप्रौद्योगिकीसंशोधनं निरन्तरं सुदृढं कुर्वन्ति, नवीनतां विन्यस्यन्ति औद्योगिकशृङ्खलायाः परितः श्रृङ्खला, तथा च मूलभूतनवाचारं औद्योगिकविकासं च वर्धयन्ति नवीननिवेशप्रयत्नाः नूतनान् उद्योगान्, नूतनान् आदर्शान्, नूतनान् चालकशक्तयः च जनयन्ति।
अस्य आयोजनस्य कालखण्डे चीनस्य हरितविकाससमूहः तथा चीनीयविज्ञानस्य अकादमीयाः भौतिकशास्त्रस्य रसायनशास्त्रस्य च प्रौद्योगिकीसंस्थायाः सह ८ इकाइभिः चीनतरलवायु ऊर्जाभण्डारणउद्योगगठबन्धनस्य स्थापना कृता किङ्घाई ६०,००० किलोवाट/६००,००० किलोवाटघण्टा तरलवायु ऊर्जा भण्डारणप्रदर्शनपरियोजना सफलतया साकारवती विपरीतशक्तिसंचरणं कृत्वा द्रववायुऊर्जाभण्डारणप्रणालीनां तकनीकीविनिर्देशानां कृते प्रथमं घरेलु ए समूहमानकं विमोचितवान् । देशस्य प्रथमा सर्व-कार्बन-लिथियम-आयन-संधारित्र-उत्पाद-पङ्क्तिः सफलतया उत्पादनं कृतवती अस्ति तथा च अल्पकालिक-उच्च-आवृत्ति-ऊर्जा-भण्डारणम्, नवीन-ऊर्जा-वाहनेषु, रेल-पारगमने, राष्ट्रिय-रक्षा-सैन्य-उद्योगेषु च व्यापक-अनुप्रयोग-संभावनाः सन्ति स्व-समकालिक-वोल्टेज-स्रोत-अनुकूल-जाल-संयोजन-प्रौद्योगिक्याः प्रथमा प्रदर्शन-परियोजना विशेषज्ञ-मूल्यांकनं समीक्षां च पारितवती अस्ति, तथा च शक्ति-पक्षं प्रदातुं स्व-समकालिक-वोल्टेज-स्रोत-अनुकूल-जाल-संयोजन-प्रौद्योगिकी-उत्पादः श्वेतपत्रं समूह-मानकानि च विमोचिताः सन्ति नवीनविद्युत्प्रणालीनां समाधानम्।
नूतन औद्योगिकप्रतिमानस्य निर्माणं त्वरितुं सहकार्यं सहकार्यं च कुर्वन्तु
अङ्कीकरणं हरितीकरणं च परस्परं एकीकृत्य प्रचारयति, हरितविकासस्य महत्त्वपूर्णः विषयः च अभवत् । चीन ग्रीन डेवलपमेंट ग्रुप् इत्यनेन "एम्ब्रेस् एआई एण्ड् सेट् सेल् फॉर द फ्यूचर" इत्यस्य विशेषकार्याणि प्रारब्धा, तथा च iflytek इत्यनेन सह संयुक्तरूपेण बीजिंग चाइना ग्रीन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्थापना कृता, यत् "ai+ परिदृश्यानां" लाभं पूर्णं क्रीडां दास्यति, गभीररूपेण राष्ट्रीय-नवाचार-प्रणाल्यां एकीकरणं, तथा च राष्ट्रिय-स्तरीय-नवाचार-कार्यं कर्तुं सक्रियरूपेण भागं गृह्णाति परियोजना-अनुसन्धानं उच्च-स्तरीय-अनुसन्धान-विकास-मञ्चनिर्माणं च, संयुक्तरूपेण हरित-उद्योगानाम् कृते व्यापक-कृत्रिम-बुद्धि-समाधानं विकसयति, उद्योग-मापदण्ड-प्रदर्शनानि च निर्माति
चीनस्य हरितविकासस्य एआइ मुख्यालयस्य दृश्यनिर्माणस्य उत्पादस्य वास्तुकला सम्मेलने विमोचितवती अस्ति तथा च केन्द्रीय उद्यममुख्यालयस्य "4+1" अनुप्रयोगप्रणालीं समर्थयितुं बुद्धिमान् एजेण्ट्-माध्यमेन केन्द्रीय-उद्यम-मुख्यालयस्य विद्यमान-आँकडा-अनुप्रयोग-प्रणालीं संयोजयति तथा केन्द्रीय उद्यमानाम् प्रबन्धनक्षमतानां साक्षात्कारे सहायकं भवति।
सामरिकविन्यासे व्यावसायिकविकासे च केन्द्रीकृत्य चीनहरितविकाससमूहः सरकारीसंस्थाभिः सुप्रसिद्धैः उद्यमैः च सह आदानप्रदानं सहकार्यं च गहनं कुर्वन् अस्ति, तथा च ज्वालामुखी इञ्जिन, टेनसेण्ट् क्लाउड्, सीट्रिप्, किङ्ग्सॉफ्ट् कार्यालयं, पुटियन ज़ियुयुमण्डलम् इत्यादिभिः भागिनेयैः सह हस्तेन हस्तेन कार्यं करोति , इत्यादि हरित, न्यूनकार्बनयुक्तं स्थायित्वं च निर्मातुं विकासाय उज्ज्वलं भविष्यम्।
हरितं उज्ज्वलं च भविष्यं निर्मातुं जनान् प्रथमस्थाने स्थापयित्वा
जनानां उत्तमजीवनस्य आकांक्षायां केन्द्रीकृत्य चीनहरितविकाससमूहः सक्रियरूपेण हरितपरिवर्तनस्य मार्गस्य अन्वेषणं करोति तथा च एकं सुन्दरं गृहं निर्मातुं प्रतिबद्धः अस्ति यत्र मनुष्यः प्रकृतिश्च सामञ्जस्यपूर्वकं सह-अस्तित्वं कुर्वतः। उदाहरणार्थं, वयं नगरनवीकरणं, किफायती आवासनिर्माणं च स्थिरतया व्यवस्थिततया च करिष्यामः, अचलसम्पत्विकासस्य नूतनानां प्रतिमानानाम् सक्रियरूपेण अन्वेषणं करिष्यामः, शङ्घाई, ज़ियोङ्गान् इत्यादिषु स्थानेषु उद्योग-प्रदर्शन-उत्पादानाम् निर्माणं करिष्यामः |.
स्वास्थ्यसेवायाः नवीनानाम् आवश्यकतानां अनुरूपं वयं वृद्धानां परिचर्यासेवानां नवीनमाडलानाम् अन्वेषणं कुर्मः तथा च वृद्धानां कृते उपयुक्तं जीवितुं योग्यं वातावरणं व्यापकरूपेण सुधारयितुम् तथा च सुरक्षायाः परिचर्यायाः च भावः प्राप्तुं च चीन-हरितसौन्दर्यस्य जिनान हुआमेई वरिष्ठपरिचर्याकेन्द्रस्य उत्पादानाम् आरम्भं कुर्मः वृद्धानां कृते।
सुन्दरस्य झिंजियांगस्य अद्वितीयसांस्कृतिकपर्यटनसंसाधनानाम् उपरि निर्भरं कृत्वा चीनस्य हरितविकाससमूहेन उच्चगुणवत्तायुक्तानां सांस्कृतिकपर्यटनउत्पादानाम् आपूर्तिः वर्धिता, "चीनीशैल्याः झिंजियांगविशेषताश्च" सह अन्तर्राष्ट्रीयपर्यटनस्य अवकाशस्य च समूहस्य स्थापनां त्वरितम् अभवत्, इति प्रकाशितम् झिन्जियाङ्गस्य भव्यरिसोर्ट्-स्थानानां समग्रनियोजनयोजना, तथा च एक-स्थान-अवकाशं निर्मितवान् जीवनस्य नवीनदृश्यानि।
चीनस्य हरितविकासस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् ते नेतृत्वस्य, नवीनतायाः, विजय-विजयस्य च मूलनिगममूल्यानां निरन्तरं समर्थनं करिष्यन्ति, तथा च पारिस्थितिकपर्यावरणस्य स्मार्टशासनस्य संयुक्तरूपेण प्रवर्धनार्थं, प्रचारार्थं सहकारिभिः सह हस्तेन सह कार्यं करिष्यन्ति हरितस्य स्मार्टस्य च डिजिटलपारिस्थितिकीसभ्यतायाः निर्माणं, तथा च डिजिटलपारिस्थितिकीसभ्यतायाः निर्माणं आर्थिकसामाजिकविकासस्य व्यापकहरितरूपान्तरणस्य प्रवर्धनं, तथा च मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य आधुनिकीकरणे अधिकं योगदानं दातुं।
प्रतिवेदन/प्रतिक्रिया