समाचारं

महता सम्मानेन प्रत्यागच्छ ! शाण्डोङ्गस्य "००-वर्षेभ्यः परं" बालकः कौशलेन विश्वस्य सर्वोच्चमञ्चे आरोहति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:32
qilu.com·lightning news इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् ४७ तमे विश्वकौशलप्रतियोगितायाः मोटरवाहनप्रौद्योगिकीस्पर्धायां स्वर्णपदकविजेता शाण्डोङ्ग-इञ्जिनीयरिङ्ग-तकनीशियन-महाविद्यालयस्य छात्रः च याङ्ग-शाओहुई शाडोङ्ग-नगरं प्रत्यागत्य वाङ्ग-फेङ्गलेइ-इत्यस्य अभिवादनार्थं ग्वाङ्गझौ-बैयुन्-विमानस्थानकं गतः , महाविद्यालयस्य दलसमितेः सचिवः, यः तस्मिन् एव विमानेन जिनानविमानस्थानकं प्राप्तवान् । प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य व्यावसायिकक्षमतानिर्माणविभागस्य निदेशकः लियू हाइपेङ्गः तथा च विभागस्य अन्ये उत्तरदायी सहचराः, तथैव पार्टीसमितेः सदस्याः, महाविद्यालयस्य उपाध्यक्षाः च चेन् ज़िन्, लियू झेन्यु च गतवन्तौ विश्वचैम्पियनशिपविजेतायाः पुनः सम्मानेन स्वागतार्थं विमानस्थानकं प्रति गतः।
लायन्-नगरे ४ दिवसानां १५ घण्टानां च परिश्रमस्य स्थिरप्रदर्शनस्य च अनन्तरं याङ्ग शाओहुई अन्ततः सर्वोच्चमञ्चे स्थित्वा विश्वकौशलप्रतियोगितायाः वाहनप्रौद्योगिकीस्पर्धायां चीनस्य प्रथमं स्वर्णपदकं प्राप्तवान्, यस्मिन् शाण्डोङ्गकौशलक्रीडकानां प्रतिस्पर्धात्मकतां पूर्णतया प्रदर्शितवती .स्तरं यौवनशैली च। शाण्डोङ्ग अभियांत्रिकी तकनीशियन महाविद्यालयः विश्वचैम्पियनशिपस्वर्णपदकसंस्थानां कृते आदर्शरूपेण अग्रणीभूमिकां निर्वहति तथा च अधिकउच्चकुशलप्रतिभानां, कुशलशिल्पिनां, महान् देशशिल्पिनां च संवर्धनं त्वरितरूपेण कर्तुं योगदानं करिष्यति।
याङ्ग शाओहुई इत्यस्य मते वाहनप्रौद्योगिकीपरियोजनायाः प्रशिक्षणस्य वर्षद्वयस्य कालखण्डे प्रतिदिनं ६ वादने उत्थाय परदिने प्रातःकाले यावत् प्रशिक्षणं कर्तुं सामान्यम् आसीत् विश्वकौशलप्रतियोगितायाः मञ्चे मानसिकतायाः मूलभूतकौशलस्य च परीक्षा अधिका भवति । सामान्यप्रशिक्षणं शिक्षणं च चिन्तयन् अहं केवलं परीक्षायाः समये शान्तः भवितुम् अर्हति, तत् अनुकरणरूपेण व्यवहारं कर्तुं शक्नोमि, शनैः शनैः स्वं शान्तं कर्तुं शक्नोमि, कष्टानि अतिक्रान्तुं, निरन्तरं प्रगतिम् कर्तुं च शक्नोमि, अन्ते च एतत् गुरुं स्वर्णपदकं प्राप्तुं शक्नोमि। तदनन्तरं अहं आरक्षणं विना मम सहछात्रैः सह प्रतियोगितायां भागं गृहीतुं मम कौशलवृद्धि-अनुभवं अनुभवं च अन्वेषणं च साझां करिष्यामि, येन ते कौशलं प्रेम्णा, कौशलं शिक्षितुं, कौशलस्य माध्यमेन प्रतिभा भवितुं, देशस्य सेवां कर्तुं च प्रेरिताः भवेयुः | कौशलेन सह।
लाइटनिंग न्यूजस्य संवाददाता सु जिया इत्यनेन ज्ञापितम्
प्रतिवेदन/प्रतिक्रिया