समाचारं

"aerial f1" प्रतियोगिता आगच्छति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमा चोङ्गकिङ्ग् ड्रोन् रेसिंग प्रतियोगिता २६ सितम्बर् दिनाङ्के चोङ्गकिङ्ग् नेशनल् एक्स्पो सेण्टर् इत्यस्य नॉर्थ आउटडोर प्लाजा इत्यत्र आरभ्यते। २३ दिनाङ्के प्रतियोगितायाः आयोजकसमित्या परिचयः कृतः यत् सिचुआन्-चोङ्गकिंग-नगरयोः ६० विमानचालकाः चोङ्गकिंग्-नगरस्य न्यून-उच्चतायाः "गति-राजा" इति उपाधिं प्राप्तुं स्पर्धां कर्तुं गति-अनुरागस्य हवाई-संस्करणं मञ्चयिष्यन्ति १०,००० युआन् ।
इयं प्रतियोगिता चोङ्गकिङ्ग्-नगरे प्रथमा आधिकारिकतया आयोजिता यूएवी-दौड-प्रतियोगिता अस्ति और chongqing zongshen बिजली मशीनरी कं, लि.
प्रतियोगितायाः उद्देश्यं सिचुआन-चोङ्गकिंग-नगरयोः यूएवी-विमानचालकानाम् कृते प्रतिस्पर्धां कर्तुं स्वकौशलस्य प्रदर्शनार्थं च एकं मञ्चं प्रदातुं, यूएवी-प्रतियोगितानां कृते सशक्तं सांस्कृतिकं वातावरणं निर्मातुं, चोङ्गकिंगस्य “निम्न-उच्चता-उड्डयन-प्रतियोगिता-राजधानी”-व्यापारपत्रस्य संवर्धनं, निर्माणं च, चोङ्गकिंग-नगरस्य न्यून- ऊर्ध्वता अर्थव्यवस्था अधिकविविधविकासः भवतु।
अस्याः स्पर्धायाः मुख्यः स्पर्धाक्षेत्रं प्रायः ७,१४० वर्गमीटर् क्षेत्रं व्याप्नोति, यत्र कुलम् १५ बाधाबिन्दवः सन्ति ।
तस्मिन् समये ६० विमानचालकाः द्वयोः चरणयोः स्पर्धां करिष्यन्ति : प्रारम्भिक (६० १६ मध्ये प्रवेशं करिष्यन्ति) अन्तिमपक्षे (१० १० मध्ये प्रवेशं करिष्यन्ति), अन्ते च प्रथम-द्वितीय-तृतीय-पुरस्कारेषु स्पर्धां करिष्यन्ति
विजेता चोङ्गकिंग् विमाननक्रीडासङ्घेन निर्गतं प्रमाणपत्रं प्राप्स्यति तथा च १०,००० युआन्, ५,००० युआन्, ३,००० युआन्, २,००० युआन् च यावत् बोनसः प्राप्स्यति
प्रतियोगितास्थले रेफरीक्षेत्रं, परिचालनक्षेत्रं, उड्डयनक्षेत्रं, दृश्यक्षेत्रं च अस्ति, ड्रोन्-उत्साहिणः नागरिकाः च एतत् क्रीडां निकटतया द्रष्टुं शक्नुवन्ति, तथा च नियन्त्रणकौशलं, इच्छाशक्तिं च परीक्षते हवाई f1" प्रतियोगिता।
ड्रोन् रेसिंग् एकः उच्चप्रौद्योगिकीयुक्तः क्रीडा अस्ति यस्य उच्चप्रौद्योगिक्याः, अलङ्कारिकस्य, रोमाञ्चकारी, मनोरञ्जकस्य च स्वभावस्य कारणेन व्यापकं ध्यानं प्राप्तम् अस्ति ।
अन्तर्राष्ट्रीयवायुपरिवहनसङ्घस्य f9u विमाननक्रीडाश्रृङ्खलायां अन्तर्भवति प्रतियोगितायां प्रयुक्तः fpv रेसिंग ड्रोन् अधिकतमं उड्डयनवेगं प्रतिघण्टां २०० किलोमीटर् अधिकं प्राप्तुं शक्नोति, तस्य नाम "f1 in the air" इति प्रतियोगिनः स्वशिरसि स्थितस्य "उड्डयनचक्षुषः" हस्ते स्थितस्य दूरनियन्त्रणस्य च उपयोगं कृत्वा ड्रोनस्य प्रथमदृष्ट्या अग्रे मार्गस्य बाधानां च वास्तविकसमये अवलोकनं कर्तुं, ड्रोनस्य उच्चवेगेन उड्डयनार्थं नियन्त्रणं कर्तुं, बाधां परिहरितुं, अन्ते च कर्तुं शक्नुवन्ति विहितं पटलं न्यूनातिन्यूनम् एव सम्पन्नं कुर्वन्तु यः विजयते।
अपस्ट्रीम न्यूज रिपोर्टर यान वेई
प्रतिवेदन/प्रतिक्रिया