समाचारं

वाङ्ग लीहोम, हुआङ्ग ज़ियाओमिंग् च क्षियाओ झानस्य प्रत्यक्षं छायाचित्रं स्थापितवन्तौ यत् सः स्वयमेव "भ्राता झान्" इति कथयति: सम्पूर्णः अन्तर्जालः मम मोबाईल-फोने चित्राणि याचते।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के सायं मकाऊ-नगरे "बे एरिया राइजिंग् मून्" २०२४ ग्रेटर बे एरिया चलच्चित्रं संगीतं च गाला आयोजितम् । यदा कलाकारः जिओ झान् मञ्चे प्रदर्शनं कृतवान् तदा प्रेक्षकाणां मध्ये हुआङ्ग् ज़ियाओमिङ्ग्, वाङ्ग लीहोम् च स्वस्य मोबाईलफोनम् उत्थापितवन्तौ यत् ते विडियो गृहीतवन्तः ।

पश्चात् हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन स्वस्य व्यक्तिगतसामाजिकखाते गृहीतं भिडियो साझां कृतवान् यत् "एकस्य अनुजस्य प्रत्यक्षं शॉट् साझां कृत्वा क्षियाओ झान् टिप्पणीक्षेत्रे स्वस्य कृतज्ञतां प्रकटितवान्, हुआङ्ग् ज़ियाओमिङ्ग् च मजाकं कृतवान् यत् "त्वं झान् भ्राता, असि," इति । अहं च स्टेशनस्य अग्रजः अस्मि।"

२३ सेप्टेम्बर् दिनाङ्के वाङ्ग लीहोम् इत्यनेन क्षियाओ झान् इत्यस्य प्रदर्शनस्य एकं भिडियो अपि साझां कृतम् यत् सः गृहीतवान् तथा च अवदत् यत् "इदं अनुभूयते यत् सम्पूर्णः अन्तर्जालः मम दूरभाषे चित्राणि याचते। भवतः द्वितीयः भ्राता सर्वदा अनुरोधानाम् प्रतिक्रियां दत्तवान्।

जिओ झान् उत्तरितवान् यत् - "धन्यवादः, भ्राता लीहोम्, कॅमेरा-आन्दोलनस्य कृते।"

जिओ झान् इत्यस्य प्रदर्शनं वाङ्ग लीहोम् इत्यनेन शूटिंग् कृतम्

तस्याः रात्रौ प्रदर्शने हुआङ्ग ज़ियाओमिंग्, टोङ्ग लिया, जू जिंग्युन्, हे यूजुन्, चेन् पीटर इत्यादयः लुओ दयोउ इत्यनेन रचितं "होम् (iii)" इति गीतं गायन्ति स्म तथा च मोक् वेनवेइ इत्यनेन "विश्वस्य एतावन्तः जनाः" अपि आनयन्ति स्म "the past follows the wind" इति गायितवान् वाङ्ग लीहोम "अस्माकं गीतं" गायतु ।

सार्वजनिकसूचनाः दर्शयन्ति यत् १९९१ तमे वर्षे जन्म प्राप्य क्षियाओ झान् अभिनेता गायकः च अस्ति । २०१५ तमे वर्षे सः झेजिआङ्ग सैटेलाइट् टीवी इत्यस्य प्रतिभाप्रदर्शने "बर्निङ्ग् बॉय" इत्यस्मिन् प्रतियोगीरूपेण भागं गृहीतवान् ।२०१६ तमे वर्षे सः एक्स जिउ ​​बॉय इत्यस्य मुख्यगायकरूपेण आधिकारिकरूपेण पदार्पणं कृतवान् । सः "douluo dalu", "ace force", "the sea in dreams", "the sun is with me" इत्यादिषु टीवी-मालायां अभिनयं कृतवान् अस्ति ।

१९७७ तमे वर्षे जन्मनः हुआङ्ग् ज़ियाओमिङ्ग्, अभिनेता, पॉप् गायकः च । सः "एम्परर् आफ् हान डायनेस्टी", "द लेजेण्ड् आफ् द कोण्डर् हीरोस्", "न्यू शाङ्घाई बीच", "द विण्ड् राइज्स् इन द फायर" इत्यादिषु अभिनयम् अकरोत् ।२००७ तमे वर्षे सः प्रथमं एल्बम् "इट्स् मिङ्ग्" इति प्रकाशितवान्

१९७६ तमे वर्षे जन्म प्राप्य लीहोम वाङ्गः पॉप् गायकः, संगीतकारः, चलच्चित्र-दूरदर्शन-अभिनेता, निर्देशकः च अस्ति .

[स्रोतः जिउपाई न्यूज व्यापक]

प्रतिवेदन/प्रतिक्रिया