समाचारं

राष्ट्रियचिकित्साबीमाब्यूरो वुसी होङ्गकियाओ-अस्पताले प्रविष्टः अस्ति, तस्य पृष्ठतः निवेशसमूहः एकदा "पुटियनसमूहेन" नियन्त्रितः आसीत् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के चाइना बिजनेस न्यूज इत्यस्य संवाददाता प्रासंगिकस्रोताभ्यां पुष्टिं कृतवान् यत् जनसुरक्षाविभागेन वुसी होङ्गकियाओ-अस्पताले विरुद्धं बीमा-धोखाधड़ी-संदिग्धस्य आपराधिक-प्रकरणं उद्घाटितम्, चिकित्सालयस्य प्रासंगिकाः कर्मचारिणः च नियन्त्रणे सन्ति

सीसीटीवी-रिपोर्ट्-अनुसारं सम्प्रति वुसी-नगरीय-चिकित्सा-बीमा-ब्यूरो-संस्थायाः सम्झौते-प्रबन्धन-विनियमानाम् अनुसारं वुसी-होङ्गकियाओ-अस्पतालेन सह चिकित्सा-बीमा-सेवा-समझौता समाप्तः अस्ति

तस्मिन् एव दिने राष्ट्रियचिकित्साबीमाप्रशासनस्य आधिकारिकवेचैट्-सन्देशे उक्तं यत् वुक्सी होङ्गकियाओ-अस्पताले बीमा-धोखाधड़ी-संदिग्धस्य हाले ऑनलाइन-रिपोर्ट्-प्रतिक्रियारूपेण राष्ट्रिय-चिकित्सा-बीमा-प्रशासनेन तस्मिन् प्रातःकाले विशेष-उड्डयन-सञ्चालनार्थं उड्डयन-निरीक्षण-दलं चिकित्सालये प्रेषितम् निरीक्षणम् । तस्मिन् एव काले राष्ट्रियचिकित्साबीमाप्रशासनेन जियाङ्गसुप्रान्तीयचिकित्साबीमाब्यूरो इत्यस्य मार्गदर्शनं कृतम् यत् सः वुक्सीनगरस्य अधिकारक्षेत्रे सर्वेषु जिल्हेषु काउण्टीषु च २० निरीक्षणदलानि प्रेषयित्वा १०० तः अधिकानां निर्दिष्टानां चिकित्सासंस्थानां व्यापकनिरीक्षणं कर्तुं शक्नोति।

चीन बिजनेस न्यूजस्य संवाददाता ज्ञातवान् यत् राष्ट्रियचिकित्साबीमाप्रशासनेन कृतं एतत् अघोषितं निरीक्षणं मुख्यतया वुसीनगरस्य स्थानीयनिजीचिकित्सालयेषु लक्ष्यं करिष्यति। सार्वजनिक-अनलाईन-सूचनायाः आँकडानुसारं चीन-व्यापार-समाचार-पत्रकारैः ज्ञातं यत् वुशी-नगरे ३०० तः अधिकाः निजी-चिकित्सा-संस्थाः प्रचलन्ति ।

परन्तु वुक्सी-नगरस्य स्थानीयचिकित्सालयानां निरीक्षणं समस्यायाः पूर्णविस्तारं प्रतिबिम्बयितुं पर्याप्तं न भवेत् । अस्मिन् प्रकरणे सम्बद्धः wuxi hongqiao hospital इत्यस्य प्रमुखः भागधारकः shanghai media hospital investment group अस्ति, यः shanghai, hangzhou, shenzhen, wenzhou इत्यादिषु स्थानेषु न्यूनातिन्यूनं 9 अस्पतालेषु निवेशं कृतवान् अस्ति।

वुक्सी होङ्गकियाओ-चिकित्सालये सूचना प्राप्तस्य अनन्तरं बहवः जनाः अनुमानं कृतवन्तः यत् पुटिया-निवेशकाः चिकित्सालयस्य पृष्ठतः सन्ति इति । चाइना बिजनेस न्यूजस्य संवाददातारः सार्वजनिकसूचनाः परीक्ष्य ज्ञातवन्तः यत् मीडिया हॉस्पिटल इन्वेस्टमेण्ट् ग्रुप् वास्तवमेव पुटियनस्य चतुर्णां प्रमुखपरिवारेषु अन्यतमस्य चेन् परिवारस्य भ्रातृभिः चेन् गुओक्सिङ्ग्, चेन् गुओक्सिओङ्ग् च नियन्त्रणे अस्ति।

चेन् गुओक्सिङ्ग्, चेन् गुओक्सिओङ्ग च क्रमशः २०२०, २०१७ तमे वर्षे निवृत्तौ । २०२० तमे वर्षे वाङ्ग वेइमिन् अध्यक्षत्वेन, कानूनीव्यक्तित्वेन च कार्यभारं स्वीकृतवान् । चीन बिजनेस न्यूजस्य संवाददातारः सम्प्रति वाङ्ग वेइमिन् चेन् भ्रातृयोः सम्बन्धस्य पुष्टिं कर्तुं असमर्थाः सन्ति।

चाइना बिजनेस न्यूज इत्यस्य एकः संवाददाता सार्वजनिकसूचनाः परीक्ष्य ज्ञातवान् यत् कुन्शान् होङ्गकियाओ हॉस्पिटलः, यः मीडिया हॉस्पिटल इन्वेस्टमेण्ट् ग्रुप् इत्यस्य अपि भागः अस्ति, तस्य अन्वेषणं बहुकालपूर्वं न कृतम् अस्ति। अस्मिन् वर्षे अगस्तमासे कुंशाननगरस्वास्थ्यआयोगेन स्थितिप्रतिवेदनं जारीकृतं यत् चिकित्सालये अवैधकार्यस्य सूचनां दत्तवान् इति कारणेन आधिकारिकतया जनविरुद्धं प्रकरणं दाखिलम्।

पूर्वं केचन नेटिजनाः सार्वजनिकरूपेण घोषितवन्तः यत् कुन्शान् होङ्गकियाओ-अस्पताले कर्मचारिणः वैद्यान् रोगिणः ७,००० युआन् यावत् व्यययितुम् आह। कुंशाननगरस्वास्थ्यआयोगस्य अधिसूचनानुसारं आधिकारिकतया १२ अगस्तदिनाङ्के प्रकरणं दाखिलम्, तथा च अन्वेषणं प्रमाणसङ्ग्रहः, विचारः, वैधानिकतासमीक्षा, "प्रशासनिकदण्डपूर्वसूचना" इत्यादीनि प्रक्रियाः सम्पन्नाः भविष्यन्ति प्रासंगिककायदानानुसारं आरोपितं भवेत् निर्णयं कुरुत।

एकेन निजीचिकित्सालयेन सह सम्बद्धः एकः व्यक्तिः चीन बिजनेस न्यूज इत्यस्मै शोकं कृतवान् यत् "पुटियनविभागेन सम्पूर्णस्य निजीचिकित्सालयस्य प्रतिष्ठा नष्टा अभवत्। निजीचिकित्सालयानां वर्तमानस्थितिः पूर्वमेव अतीव कठिना अस्ति, तेषां कृते च सुधारस्य अधिकगम्भीरचक्रस्य सामना कर्तुं शक्यते भविष्य।"