समाचारं

पान गोङ्गशेङ्गः - चीनस्य अर्थव्यवस्था निरन्तरं वर्धमाना अस्ति तथा च केन्द्रीयबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः पालनं निरन्तरं करिष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के मकाओ-विशेषप्रशासनिकक्षेत्रे द्वितीयं चीन-पुर्तगालीभाषिणां देशानाम् केन्द्रीयबैङ्कानां वित्तदातृणां च सम्मेलनम् अभवत् । चीनस्य जनबैङ्कस्य राज्यपालः पान गोङ्गशेङ्गः सभायां उपस्थितः भूत्वा भाषणं कृतवान् ।

पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् चीनस्य अर्थव्यवस्था निरन्तरं वर्धमाना अस्ति, चीनस्य जनबैङ्कः च समर्थकमौद्रिकनीतिवृत्तेः पालनं करिष्यति, मौद्रिकनीतिविनियमनस्य तीव्रताम् वर्धयिष्यति, मौद्रिकनीतिविनियमनस्य सटीकतायां सुधारं करिष्यति, उत्तमं मौद्रिकवित्तीयञ्च सृजति चीनस्य स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्तायुक्तविकासाय च वातावरणम् .

मकाओ-देशस्य पुर्तगालीभाषिभिः देशैः सह निकटसम्बन्धः अस्ति चीनस्य जनबैङ्कः चीनस्य पुर्तगालीभाषिणां देशानां च मध्ये वित्तीयसहकार्यस्य मञ्चस्य निर्माणार्थं, विभिन्नक्षेत्रेषु सहकार्यं गभीरं कर्तुं, प्राप्तुं च स्वस्य अद्वितीयलाभानां लाभं ग्रहीतुं भूमिकां च सेतुबन्धने च समर्थनं निरन्तरं करिष्यति परस्परं लाभं विजय-विजय-परिणामं च।

सभायां भागं गृहीतवन्तः पुर्तगालीभाषिदेशानां केन्द्रीयबैङ्कानां राज्यपालाः चीनस्य पुर्तगालीभाषिदेशानां च वित्तीयसहकार्यं, आर्थिकविकासस्य वित्तीयस्थिरतायाः च समर्थने केन्द्रीयबैङ्कानां भूमिका, वित्तीयप्रौद्योगिक्याः अन्येषु विषयेषु च विचाराणां आदानप्रदानं कृतवन्तः।