समाचारं

hiace 05dm-i इत्यस्य मूल्यं ११२,८०० तः आरभ्यते, प्रति १०० किलोमीटर् यावत् ईंधनस्य उपभोगः ३.७९l इत्येव न्यूनः अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार २३ सितम्बर् दिनाङ्के byd ocean network इत्यस्य hiace 05dm-i इत्यस्य आधिकारिकरूपेण प्रक्षेपणं जातम्, यत्र कुलम् ४ मॉडल् प्रक्षेपणं कृतम्, यस्य मूल्यपरिधिः ११२,८००-१४२,८०० युआन् आसीत् । अन्यः byd ocean network उत्पादः इति नाम्ना यत् राष्ट्रिय suv अनुभवं ताजगं करोति, hiace 05dm-i एकस्य संकुचितस्य suv इत्यस्य रूपेण स्थितम् अस्ति, तस्य रूपं "समुद्री सौन्दर्यशास्त्रम्" डिजाइन अवधारणाम् अङ्गीकुर्वति, तथा च कारस्य पृष्ठभागे "build your dream" अस्ति "byd" इति परिवर्तितम् । तस्मिन् एव काले नूतनकारः byd इत्यस्य पञ्चमपीढीयाः dm प्लग-इन् संकरप्रणाल्याः सुसज्जितः अस्ति, यस्य अधिकतमं व्यापकं क्रूजिंग्-परिधिः १४०० कि.मी., nedc-इन्धनस्य उपभोगः च प्रति १०० किलोमीटर् केवलं ३.७९l भवति

रूपस्य दृष्ट्या hiace 05dm-i byd इत्यस्य "समुद्री सौन्दर्यशास्त्रम्" डिजाइन अवधारणाम् अङ्गीकुर्वति, समग्ररूपरेखा च तुल्यकालिकरूपेण पूर्णा, फैशनयुक्ता, गतिशीलता च अस्ति अग्रमुखं बैनर-शैल्यां सीमारहितं वायुसेवनजालं स्वीकुर्वति, यत्र अधिकानि क्रोम-अलंकार-तत्त्वानि योजिताः सन्ति, तथा च किञ्चित् वर्गाकार-एलईडी-हेडलाइट्-सेट्-सहितं युग्मितम् अस्ति, यस्य दृश्य-प्रभावः प्रबलः भवति कृष्णवर्णीयः अग्रभागः रजतस्य छटाभिः अलङ्कृतः अस्ति, वामदक्षिणयोः पार्श्वे वायुमार्गदर्शकस्य डिजाइनः कारस्य क्रीडावातावरणं वर्धयति

शरीरस्य पार्श्वे नूतनं कारं द्विगुणकटिरेखायाः डिजाइनं स्वीकुर्वति, यत्र स्निग्धाः तनावपूर्णाः च रेखाः सन्ति, येन कारस्य त्रिविमात्मकं भावः वर्धते फास्टबैक् आकारः, न्यूनसामानस्थानकं च कारस्य कृते स्पोर्टी सौन्दर्यं निर्माति । खिडकयः कृष्णाः भवन्ति, चक्रभ्रूषु कृष्णवर्णैः ट्रिम-पटलैः सह युग्मिताः, बहु-स्पोक्-बृहत्-आकारस्य क्रीडाचक्राणि च सन्ति, येन कारस्य क्रीडा-भावः अधिकं वर्धते शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७१०/१८८०/१७२०, चक्रस्य आधारः २७१२मि.मी.

कारस्य पृष्ठभागे थ्रू-टाइप् टेललाइट् ग्रुप् आकारः कारस्य दृश्यविस्तारं प्रसारयति, येन प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यते । छतस्य उपरि स्पोइलर-डिजाइनः, पृष्ठीय-एप्रोन्-अधः कृष्णवर्णीय-ट्रिम्-पैनल-क्रोम-ट्रिम्-पट्टिकाभिः सह मिलित्वा, कारस्य पृष्ठभागे दृढं दृश्य-स्तरं आनयति तदतिरिक्तं पूर्वं "build your dream" इति डिजाइनं अपि नूतनकारस्य पृष्ठभागे रद्दं कृत्वा तस्य स्थाने "byd" इति आङ्ग्लाक्षराणि स्थापितानि ।

आन्तरिकस्य दृष्ट्या नूतनं कारं तानरेखाभिः सह आवरणं कृत्वा काकपिट्, अन्धकारमयं आन्तरिकं च स्वीकरोति, येन समग्रं अधिकं वायुमण्डलीयं दृश्यते निलम्बितयन्त्रं तथा 15.6-इञ्च् अनुकूली घूर्णननिलम्बितकेन्द्रीयनियन्त्रणपर्दे, केन्द्रीयनियन्त्रणक्षेत्रे स्फटिकगियरलीवरेन सह मिलित्वा, न केवलं प्रौद्योगिक्याः उत्तमं भावम् आनयति, अपितु विलासितायाः भावः अपि वर्धयति भौतिकबटनाः परितः स्थापिताः सन्ति crystal gear lever, including start , volume adjustment, air conditioning control and other generally used function buttons, येन उच्च-आवृत्ति-कार्यस्य उपयोगस्य सुविधायां सुधारः भवति

विन्यासस्य दृष्ट्या नूतनकारः वायु-शीतलन-ताप-विसर्जनेन सह 50w मोबाईल-फोन-वायरलेस्-चार्जिंग-पैड्, पूर्ण-परिदृश्य-डिजिटल-कुंजी, 8-स्पीकर-श्रव्य-प्रणाली, नव-उन्नत-डिपायलट्-इंटेलिजेण्ट्-सहायक-चालन-प्रणाली च सुसज्जिता अस्ति

शक्तिस्य दृष्ट्या नूतनकारस्य पञ्चमपीढीयाः डीएम-प्रणाल्याः उपयोगः भवति यत् प्लग-इन्-संकर-विशिष्ट-१.५एल-इञ्जिन्, ईएचएस-विद्युत्-संकर-प्रणाली, प्लग-इन्-संकर-विशिष्ट-शक्ति-ब्लेड-बैटरी च अस्ति शक्तिः ७४kw भवति तथा च विद्युत्मोटरस्य अधिकतमशक्तिः १२०kw भवति । बैटरी तथा रेन्जस्य दृष्ट्या नूतनं कारं byd इत्यस्य लिथियम आयरन फॉस्फेट् ब्लेड बैटरी इत्यनेन सुसज्जितम् अस्ति, यत् 75km तथा 115km इत्यस्य शुद्धविद्युत्परिधिं कृत्वा द्वयोः संस्करणयोः उपलभ्यते nedc ईंधनस्य उपभोगः प्रति १०० किलोमीटर् केवलं ३.७९l अस्ति

(फोटो/वेन झुओलु)