समाचारं

मर्सिडीज-बेन्ज् l3 स्तरस्य स्वायत्तवाहनचालन उन्नयनस्य घोषणां करोति: जर्मनराजमार्गेषु सर्वाधिकं द्रुतगतिः 95km/h अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news 23 सितम्बर् दिनाङ्के मर्सिडीज-बेन्ज-अधिकारिणां मते मर्सिडीज-बेन्ज-ड्राइव पायलट्-ड्राइविंग-पायलट्-प्रणाल्याः नूतनं संस्करणं उन्नयनं कृतम् अस्ति, जर्मन-राजमार्गेषु अधिकतम-वेगेन ९५ कि.मी./घण्टां चालयितुं शक्नोति, येन एतत् भवति विश्वस्य प्रथमः चालकः ।

समाचारानुसारं, जामयुक्तराजमार्गखण्डेषु पूर्वप्रयोगं धारयितुं अतिरिक्तं, drive pilot इत्यस्य नूतनसंस्करणं राजमार्गस्य दक्षिणमार्गे विशिष्टयातायातस्थितौ अग्रे वाहनस्य स्वयमेव अनुसरणं समर्थयति, येन सुनिश्चितं भवति यत् वाहनम् अद्यापि तस्मिन् कार्यं कर्तुं शक्नोति चरमपरिस्थितौ प्रणालीविफलतायाः घटना एकः अनावश्यकप्रणालीवास्तुकला यः सम्यक् कार्यं करोति तथा च चालकं सुरक्षिततया वाहनस्य अधिग्रहणं कर्तुं शक्नोति, तथा च"सेन्टीमीटर-स्तरस्य स्थितिः" ।उच्च-सटीक-स्थापन-प्रणाली drive pilot चालन-सञ्चार-प्रणालीं वास्तविकसमये वाहनस्य स्थितिं निर्धारयितुं शक्नोति ।

अधिकारिणः अवदन् यत् drive pilot driving navigation system इत्यस्य नूतनं संस्करणं २०२५ तमस्य वर्षस्य आरम्भे जर्मनीदेशे वितरितं भविष्यति। मर्सिडीज-बेन्जः निरन्तरं द्रुततरं वाहनचालनवेगं दीर्घतरं अधिग्रहणसमयं च प्रति गच्छति, यस्य लक्ष्यं भवति यत् २०३० तः पूर्वं सुरक्षां सुनिश्चित्य १३० कि.मी./घण्टापर्यन्तं सशर्तस्वायत्तवाहनचालनं क्रमेण प्राप्तुं शक्यते