समाचारं

ifixit: apple iphone 16 इत्येतत् अद्यपर्यन्तं मरम्मतं कर्तुं सर्वाधिकं सुलभं iphone अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् ifixit-दलेन नवीनतमं iphone 16 इत्येतत् विच्छेदनं कृत्वा “अधुना यावत् iphone इत्यस्य मरम्मतं सर्वाधिकं सुलभम्” इति उक्तम् । एतत् मुख्यतया एप्पल्-संस्थायाः यन्त्रस्य आन्तरिकसंरचनायाः सुधारस्य श्रृङ्खलायाः कारणम् अस्ति, यत्र बैटरी-सुरक्षायै नूतन-चिपकणस्य उपयोगः अपि अस्ति

वर्षाणां यावत् ifixit इत्यनेन एप्पल् इत्यस्य उपकरणानां मरम्मतं कठिनम् इति आलोचना कृता अस्ति । आन्तरिकघटकानाम् प्रतिस्थापनं कर्तुं समर्थः अपि भागयुग्मीकरणस्य समस्यानां अर्थः अस्ति यत् ते सम्यक् कार्यं न कुर्वन्ति । परन्तु iphone 16 इत्यस्य विमोचनेन एप्पल् स्वस्य उपकरणानां मरम्मतं सुलभं कर्तुं कार्यं कुर्वन् दृश्यते।

ifixit दलेन आविष्कृतं यत् iphone 16 इत्यस्मिन् बैटरी स्थाने धारयितुं नूतनं "sticky glue" इत्यस्य उपयोगः भवति ।अयं विशेषः गोंदः यदा अल्पं विद्युत् गतं भवति तदा विलम्बं करोति, ifixit दलं सहजतया बैटरी निष्कासयितुं शक्नोति। एषा पद्धतिः पूर्वं apple इत्यनेन प्रयुक्तस्य pull-tab adhesive इत्यस्य अपेक्षया बहु उत्तमं कार्यं करोति, येन बैटरी प्रतिस्थापनं शीघ्रं सुलभं च भवति ।

ifixit इत्यस्य iphone 16 teardown इत्यनेन अपि ज्ञातं यत् apple a18 चिप् इत्यस्य कृते उत्तमं तापविसर्जनं प्रदातुं लोहस्य हीट् सिन्कस्य उपयोगं करोति। रोचकं तत् अस्ति यत् एतत् केवलं soc इत्यस्य आर्धं भागं कवरं करोति, यत् क्षेत्रं कथितं यत् neural engine इत्यस्य निवासः अस्ति ।

नूतनस्य कॅमेरा-नियन्त्रण-बटनस्य विषये ifixit-दलेन आविष्कृतं यत् एतत् दूरभाषस्य फ्रेम-मध्ये लेजर-वेल्ड्ड्-कृतम् अस्ति । अतः यदि बटनं भग्नं भवति तर्हि दूरभाषस्य फ्रेमं प्रतिस्थापनीयम् । it house इत्यनेन अवलोकितं यत् ifixit इत्यनेन एप्पल् इत्यनेन लिखितस्य मरम्मतपुस्तिकायाः ​​अपि प्रशंसा कृता ।

एतेषां सर्वेषां परिवर्तनानां कारणात् ।iphone 16 इत्यस्य मरम्मतक्षमता 10 मध्ये 7 इति स्कोरः प्राप्तः, iphone 15 इत्यस्य ४ बिन्दुभ्यः बहु अधिकम् । दलेन दूरभाषस्य द्वयप्रवेशविन्यासः, बहुघटकानाम् सुलभप्रवेशः, द्रुतसुलभमरम्मतार्थं बैटरीपर्यन्तं स्वतन्त्रप्रवेशः च प्रकाशितः

एप्पल् पूर्वापेक्षया स्वस्य उपकरणानां मरम्मतं सुलभं कर्तुं कार्यं कुर्वन् दृश्यते, सम्भवतः नियामकदबावस्य कारणात्, परन्तु अन्ततः उपभोक्तारः एव लाभं प्राप्नुवन्ति।