समाचारं

"मम पितामह" इति चलच्चित्रस्य रोड् शो, प्रीमियरं च सफलतया आयोजितम्: उष्णता, स्पर्शप्रदः च अनुनादः प्रतिध्वनितवान्, तस्य च प्रशंसितसमीक्षाः प्राप्ताः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"माय ग्रैण्डपा" इति चलच्चित्रं, यत्र गुओ हाओयुः निर्माता मुख्यनिर्माता च आसीत्, यस्य निर्देशनं झेङ्ग चुन्यु इत्यनेन कृतम्, यस्मिन् सिमोन यम्, लू यिक्सियाओ च अभिनयम् अकरोत्, आधिकारिकतया राष्ट्रव्यापिरूपेण सिनेमागृहेषु प्रदर्शितम् अधुना एव अस्य चलच्चित्रस्य बीजिंग-नगरे, जिनान्-नगरे, शाण्डोङ्ग-नगरे च रोड्शो-प्रीमियर-प्रदर्शनं सफलतया च आयोजितम्, येन व्यापकं ध्यानं, सहभागिता च आकृष्टा अयं चलच्चित्रः त्रयाणां पीढीनां मध्ये गहनभावनाः मुख्यरेखारूपेण गृह्णाति, तथा च दिग्गजः कोङ्ग वानशान् (सिमोन याम् इत्यनेन अभिनीतः) यः कार्यं परिवर्त्य पर्वतवाहकः भवति, तस्य सम्बन्धं च नर्तकेन ​​वाङ्ग लिकुइ (लू यिक्सियाओ इत्यनेन अभिनीतः) इत्यनेन सह तस्य सम्बन्धं सुकुमारतया चित्रयति ) यस्य करियरं कुण्ठितं जातम् अस्ति तथा च परित्यक्तः शिशुः जिओशान् मार्मिकः कथा। अनेकानाम् आव्हानानां मध्ये ते परस्परं समर्थनं कृत्वा वृद्धेः मोचनस्य च प्रक्रियां एकत्र अनुभवन्ति स्म ।
बीजिंग-मार्गप्रदर्शनं हर्षेण भावेन च परिपूर्णम् आसीत्, पारिवारिकप्रतिध्वनिः च अस्मान् समीपं नीतवान्
२० सितम्बर् दिनाङ्के बीजिंगनगरे आयोजिते रोडशो-कार्यक्रमे चलच्चित्रनिर्माता गाओ जुन्, निर्देशकः झेङ्ग चुन्यु, सिमोन याम्, झाङ्ग यिकाई च अभिनीतः, यः जिओ शान् इत्यस्य भूमिकां निर्वहति, सः आश्चर्यजनकरूपेण उपस्थितः अभवत्, प्रेक्षकैः सह निकटतया च संवादं कृतवान् सर्वोत्तम-अभिनेता सिमोन यमस्य महती हास्य-भावः आसीत् न केवलं सः स्वस्य शाण्डोङ्ग-भाषां स्थले एव प्रदर्शितवान्, अपितु सः अपि अवदत् यत् तस्य रक्ते हरितप्याजाः सन्ति, सः भूमिकां जितुम् स्वस्य "शाण्डोङ्ग-जीन्स्" इत्यस्य उपरि अवलम्बितवान् इति मजाकं कृतवान् of kong wanshan. युवानटेन सह संवादं कुर्वन् सिमोन यमः तं "भ्राता जिओशान्" इति अपि स्नेहेन स्वयमेव "भ्राता हुआ" इति आह्वयति स्म, यत् तस्य सामान्यस्य विशालस्य शॉट् इत्यस्य प्रतिबिम्बस्य तीक्ष्णविपरीतरूपेण प्रेक्षकाणां मध्ये हास्यं जनयति स्म निर्माता गाओ जुन् इत्यनेन चलच्चित्रस्य मूल-अभिप्रायस्य संक्षेपेण सशक्ततया च सारांशः कृतः, "लघु-जनाः, सकारात्मक-ऊर्जा, बृहत्-भावना च" इति सामान्यजनानाम् .
प्रेक्षकाः सक्रियरूपेण प्रश्नान् पृष्टवन्तः, निर्मातृभिः सह चलच्चित्रस्य विविधविवरणानां विषये चर्चां च कृतवन्तः । दर्शकानां बहूनां प्रतिक्रियाणां मध्ये चलच्चित्रस्य भावात्मकगहनता, कलात्मकव्यञ्जना च सर्वसम्मत्या प्रशंसिता अस्ति । एकः महिला दर्शकः अवदत्- ""मम पितामहः" इति चलच्चित्रं जनानां हृदयं स्पृशति, प्रतिध्वनितुं च शक्नोति। पर्वतवाहकानां दृढता वा पारिवारिकस्नेहस्य उष्णता वा, एतत् मम जीवनस्य दीर्घकालं यावत् नष्टं बलं, उष्णतां च अनुभवति। ." अभिनेतानां प्रदर्शनस्य विषये वदन्तः प्रेक्षकाः अपि उच्चप्रशंसाम् अकरोत्, "अत्यन्तं संक्रामकं, प्रबलं भावात्मकं अनुनादं च उद्दीपयति" इति पात्राणां निर्माणं कृत्वा प्रमुखनटद्वयस्य प्रशंसाम् अकरोत्
जिनानस्य प्रीमियरं उष्णं प्रत्यक्षं च आसीत्, गुणवत्तापूर्णैः चलच्चित्रैः सजीवपात्राणि निर्मिताः
बीजिंग-मार्गप्रदर्शनस्य सफलसमाप्तेः अनन्तरं २१ सितम्बर् दिनाङ्के "माय ग्रैण्डपा" इति चलच्चित्रस्य भव्यं प्रीमियरं शाण्डोङ्ग-नगरस्य जिनान्-नगरे अभवत् । यथा चलच्चित्रस्य कथा यत्र भवति तत्र शाण्डोङ्ग-प्रान्तः न केवलं चलच्चित्रस्य भावनात्मकपृष्ठभूमिं वहति, अपितु प्रीमियर-प्रदर्शने विशेषं अर्थं अपि योजयति प्रीमियर-समारोहे अभिनेतारः सिमोन याम्, ली जिंग्, झाङ्ग यिकाई, झाओ वेन्हाओ, निर्देशकः झेङ्ग चुन्यु च एकत्रिताः आसन् । "मम दादा" इति चलच्चित्रस्य निर्माता तथा चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य शाण्डोङ्गप्रान्तीयसमितेः स्थायीसमितेः सदस्यः हू झीरोङ्गः, शाण्डोङ्गप्रान्तीयदलसमितेः प्रचारविभागस्य उपनिदेशकः शाण्डोङ्गस्य निदेशकः च चेङ्गशौटियनः प्रान्तीयचलच्चित्रब्यूरो, आयोजने उपस्थितः भूत्वा भाषणं दत्तवान्, चलच्चित्रस्य उच्चैः वदन्। ते "मम दादा" इत्यस्य प्रशंसाम् अकरोत् यत् एतत् "यथार्थवादस्य भावनात्मकशक्तिं च सम्यक् संयोजयति इति कृतिः" इति प्रसिद्धः सुलेखकः चित्रकारः च जिओ सिवु विशेषतया चलच्चित्रस्य सृजनात्मकदलस्य समक्षं त्रीणि उत्तमसुलेखकार्यं प्रस्तुतवान्, यस्य शीर्षकं "स्कन्धेषु ताई दाई", "वसन्तपुष्पाणि शरदतथ्यानि च", "सीमाहीनकलासागरः" च इति एतासां कृतीनां गहनार्थाः सन्ति, न केवलं धैर्यस्य, युद्धस्य साहसस्य च प्रतीकाः, अपितु कलात्मकसृष्टौ नूतनानां ऊर्ध्वतां प्राप्तुं उत्कृष्टतायाः, वीरतायाः च निरन्तरताया: शुभकामना: अपि प्रकटयन्ति।
मर्मस्पर्शी कृतित्वेन "मम पितामहः" इत्यत्र बहुविधाः दृष्टिकोणाः सन्ति । अभिनेता सिमोन याम्, देवी च लू यिक्सियाओ च स्वस्य पूर्वपर्दे चित्राणि परिवर्त्य सरलं किन्तु शक्तिशालिनः लघुपात्राणां व्याख्यां कृतवन्तौ । द्वयोः शक्तिशालिनयोः अभिनेतृयोः अद्भुतसहकार्यं प्रबलभावनास्फुलिङ्गं सृजति स्म, प्रेक्षकाणां अपेक्षाः प्रज्वलितवन्तः च । द्वितीयं, रक्तरेखाः व्याप्नुवन्त्याः पूर्वजानां पौत्राणां च मैत्रीद्वारा, चलच्चित्रं वास्तविकजीवनस्य उष्णतां सौन्दर्यं च रूपरेखां दर्शयितुं स्वस्य अद्वितीयदृष्टिकोणस्य गहनमानवतावादीनां च परिचर्यायाः उपयोगं करोति, येन प्रेक्षकाः जनानां मध्ये भावानाम् बहुमूल्यं भावविह्वलतां पोषयितुं च शक्नुवन्ति तत्सह, एतत् चलच्चित्रं पर्वतोत्थानकर्मचारिणां भावनां प्रवर्धयितुं अपि प्रयतते, चीनराष्ट्रस्य दृढतया अविश्वासपूर्णं च युद्धभावनाम् प्रतिकूलेषु प्रदर्शयति, जनान् गभीरं प्रेरयति, प्रेरयति च
"मेरा दादा" चलचित्रस्य निर्माणं जू सिलो चलचित्रं दूरदर्शन संस्कृतिसञ्चार (किंग्डाओ) कं, लिमिटेड, बीजिंग kaixinrong चलचित्र तथा दूरदर्शन संस्कृति मीडिया कं, लिमिटेड, qiyi अनन्त चित्र (शेन्ज़ेन) कं, लिमिटेड, तथा बीजिंग ज़िनिंगलियान पिक्चर्स कं, लिमिटेड चीन फिल्म वितरण कं, लिमिटेड तथा बीजिंग निषिद्ध शहर सैनलियन फिल्म तथा दूरदर्शन वितरण कं, लिमिटेड द्वारा संयुक्तरूपेण वितरितं, सम्प्रति राष्ट्रव्यापी प्रदर्शनं क्रियते।
प्रतिवेदन/प्रतिक्रिया