समाचारं

महोदयाः, पुरातनं चलच्चित्रं "yamaha fish stalls" इति निःशुल्कं पश्यन्तु!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्वः रात्रौ (सेप्टेम्बर् २४) १९:०० वादने गुआङ्गझौ-वीथिं प्रति आगच्छन्तु, यत् पुरातन-नगरे गुआङ्गझौ-नगरस्य सूक्ष्म-नवीनीकरणस्य नूतनं सांस्कृतिकं स्थलं वर्तते, तथा च पुरातन-चलच्चित्रेषु उष्णतां, स्वादं च अनुभवितुं एकत्र चलच्चित्रं दृष्टवन्तः जनानां सह मिलन्तु !
"यामाहा मत्स्य-स्तम्भः" निःशुल्कं उद्घाटितः अस्ति
"यामाहा मत्स्य स्टॉल" चलच्चित्रसैलून आयोजनं "गुआंगझौ आगच्छन्तु चलच्चित्रं च पश्यन्तु" इति गुआंगझौ चलच्चित्रउद्योगस्य एक्स्पो आयोजकसमित्या ग्वाङ्गझौ दैनिकपत्रसमूहेन च सह-आयोजितः आसीत् अस्य चलच्चित्रप्रशंसायाः अनुवर्तनम् अस्ति "विदेशेषु निर्दोषता" सितम्बर् १८ दिनाङ्के मुक्तवर्गस्य अनन्तरं अन्यत् प्रकाशछायानियुक्तिः ग्वाङ्गझौ-नगरस्य नागरिकेभ्यः समर्पिता आसीत् ।
वीथिं पारं प्रसारयन्
longzhu street, lianxiang भवन, fangcun मत्स्य बार, xihao नाइट मार्केट, taotaoju, dashanyuan रेस्तरां, ouzhuang आदान-प्रदान, zhongshan 5 वी रोड, shangxiajiu रोड ... यह रंगीन "गुआंगझौ शहर शैली चित्रकला", द कैंटोनीज़ क्लासिक फिल्म "यामाहा मत्स्य स्टाल" सह ", यत् ४० वर्षपूर्वं देशे सर्वत्र लोकप्रियम् आसीत्, तत् प्रेक्षकाणां सम्मुखे प्रदर्शितम् आसीत् । "यामाहा फिश स्टॉल" निजी अर्थव्यवस्थायाः विषये प्रथमं घरेलुचलच्चित्रम् अस्ति तथा च "गुआंगडोङ्गस्य सुधारस्य उद्घाटनस्य च प्रथमं उज्ज्वलं व्यापारपत्रम्" तथा "समकालीनगुआङ्गझौ-देशे किङ्ग्मिङ्ग्-नद्याः पार्श्वे दृश्यम्" इति प्रसिद्धम् अस्ति
"यामाहा मत्स्य स्तम्भ" पोस्टर
तस्मिन् रात्रौ "यामाहा फिश स्टाल्स्" इति चलच्चित्रस्य निर्माता पर्ल् रिवर फिल्म् ग्रुप् इत्यस्य प्रतिनिधिः अपि गुआङ्गझौ विश्वविद्यालयस्य शिक्षकैः सह मिलित्वा प्रेक्षकैः सह संवादं कर्तुं आयोजने आगमिष्यन्ति ये लिंग्नान् चलच्चित्रस्य इतिहासस्य अध्ययनं कुर्वन्ति। भाग्यशालिनः दर्शकाः उत्कृष्टचलच्चित्रप्रदर्शनस्य निःशुल्कचलच्चित्रटिकटमपि प्राप्नुयुः।
अस्मिन् सप्ताहान्ते गुआङ्गझौ चलच्चित्रप्रदर्शने भवन्तं पश्यामः
"ग्वाङ्गझौ-नगरम् आगत्य चलच्चित्रं पश्यन्तु" इति विषयगतः प्रदर्शन-कार्यक्रमः गुआङ्गझौ-चलच्चित्र-उद्योगस्य एक्स्पो-व्यापारमेला-क्रियाकलापानाम् एकः श्रृङ्खला अस्ति कथ्यते यत् ग्वाङ्गझौ-चलच्चित्र-उद्योग-प्रदर्शन-व्यापारमेला ("गुआङ्गझौ-चलच्चित्र-प्रदर्शनी" इति उच्यते) २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं, कैण्टन्-मेलायां हॉल ४.२ तथा हॉल ५.२, एरिया ए इत्यत्र भविष्यति
ग्वाङ्गझौ-चलच्चित्र-प्रदर्शनी मुख्यतया गुआङ्गझौ-नगरस्य स्वस्य लाभानाम् आधारेण भवति, यत्र चलच्चित्र-उद्योगस्य विकास-परिणामानां प्रदर्शनं, शीर्ष-घरेलु-विदेशीय-संसाधनानाम् संयोजनं, चलच्चित्र-उद्योगस्य विपण्यस्य निर्माणस्य प्रचारः च केन्द्रितः अस्ति , चलचित्रसाधनं तथा चलच्चित्रप्रौद्योगिकी उत्पादप्रदर्शनी, तथा च चलच्चित्रप्रदर्शनी, चलच्चित्रप्रचारः प्रदर्शनं च, चलच्चित्रप्रतिलिपिधर्मव्यवहारः, चलचित्रउद्योगनिवेशः वित्तपोषणं च डॉकिंग्, चलचित्रउद्योगस्य आदानप्रदानं प्रशिक्षणं च, चलच्चित्रसांस्कृतिकपर्यटनस्य उपभोगसमर्थनक्रियाकलापाः, चलच्चित्रविषयप्रदर्शनभवनानि च .
पाठ/गुआंगझौ दैनिक सिन्हुआचेन्ग संवाददाता: हुआंग एन, मोस्किगे
गुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: ली यानी
प्रतिवेदन/प्रतिक्रिया