समाचारं

बीजिंगः - बहुबालानां परिवाराणां कृते आवासं, परिवहनं, शिक्षां च अन्यसमर्थनं सुदृढं कुर्वन्तु

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[बीजिंग: बहुबालानां परिवाराणां कृते आवासं, परिवहनं, शिक्षां च अन्यसमर्थनं सुदृढं कुर्वन्तु] वित्तीयसमाचारसंस्था, सितम्बर् २० दिनाङ्के, अद्यैव चीनस्य साम्यवादीपक्षस्य बीजिंगनगरसमित्या "केन्द्रीयसमितेः निर्णयस्य" कार्यान्वयनमतानि कार्यान्वितानि the communist party of china on further comprehensively deepening reform and promoting chinese-style modernization" इति विज्ञप्तिः । जनसंख्यानीतिषु सेवाव्यवस्थासु च सुधारः भविष्यति इति स्पष्टतया उक्तम् अस्ति । प्रसूतिसमर्थननीतिषु सुधारं कर्तुं, प्रसूतिसहायताव्यवस्थां स्थापयितुं, प्रसूतिभत्तासु अवकाशव्यवस्थासु च सुधारं कर्तुं, बहुबालानां परिवाराणां कृते आवासं, परिवहनं, शिक्षां च अन्यसमर्थनं सुदृढं कर्तुं, मातृशिशुस्वास्थ्यसेवासु अनुकूलनं च। "लघु बाल" परिचर्यासेवानीतिं सुधारयितुम्, मुख्यचैनलरूपेण सार्वजनिकबालवाटिकाभिः सह समावेशी बालसंरक्षणसेवाप्रणाल्याः निर्माणं सुधारयितुम्, बालसंरक्षणसंस्थाः समुदाय-आधारित-एम्बेडेड-देखभालं च महत्त्वपूर्णसमर्थनरूपेण, तथा च यूनिट-सञ्चालित-परिचर्यायाः प्रभावी पूरकरूपेण, तथा सामुदायिकप्रबन्धनस्य अन्तर्गतं बालसंरक्षणस्य लाभस्य अन्वेषणं कुर्वन्ति परिवारस्य तथा आसपासस्य परस्परसहायतां परिचर्यायां च। विभेदितजनसंख्यानियन्त्रणतन्त्रे सुधारः, उच्चगुणवत्तायुक्तजनसंख्याविकासाय भौतिकपरीक्षामूल्यांकनतन्त्रं स्थापयति, जनसंख्यापरिवर्तनेन सह सङ्गतं लोकसेवानिरीक्षणमूल्यांकनप्रदायतन्त्रं सुधारयितुम्, जनानां अनुसरणं कर्तुं प्रासंगिकसार्वजनिकसेवानां प्रवर्धनं, स्थानिकवितरणस्य अनुकूलनं च जनसंख्यायाः प्रतिमानम् ।
प्रतिवेदन/प्रतिक्रिया