समाचारं

पुनर्प्राप्तिः कठिना तृप्तिः, जापानस्य अर्थव्यवस्था कुत्र गमिष्यति ?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सेप्टेम्बर् दिनाङ्के अमेरिकी-डॉलरस्य मूल्यं जापानी-येन्-रूप्यकाणां विरुद्धं प्रायः ०.५३% वर्धमानं १४३.०३ इति अभवत् । येन विनिमयदरस्य अवमूल्यनं जापानी आर्थिकदत्तांशेषु महत्त्वपूर्णसुधारस्य अभावेन सह निकटतया सम्बद्धम् अस्ति ।

जापानस्य वित्तमन्त्रालयेन १८ दिनाङ्के प्रकाशितानां प्रारम्भिकानां आँकडानां अनुसारं अगस्तमासे जापानस्य व्यापारघातः ६९५.३ अरब येन इति अभवत्, येन व्यापारघातस्य द्वितीयः मासः अभवत् अगस्तमासे जापानस्य निर्यातवृद्धेः दरः अपेक्षितापेक्षया बहु न्यूनः आसीत्, निर्यातस्य वृद्धिः वर्षे वर्षे ५.६% अभवत्, यत् पूर्वमासे १०.२% आसीत् अयं परिणामः अर्थशास्त्रज्ञानाम् एकमतात् १०.६% इति अपेक्षया अपि न्यूनः अभवत् । मुख्यकारणं आसीत् यत् वाहननिर्यातस्य ९.९% न्यूनता अभवत्, निर्माणस्य, खननयन्त्राणां प्रेषणस्य अपि न्यूनता अभवत् । तेषु विगतत्रिषु वर्षेषु प्रथमवारं अमेरिकादेशं प्रति जापानदेशस्य निर्यातः न्यूनः अभवत्, यूरोपदेशं प्रति निर्यातः ८.१% न्यूनः अभवत् । तत् सूचयति यत् वैश्विकमाङ्गस्य मन्दता जापानस्य नाजुक-आर्थिक-पुनरुत्थानस्य उपरि भारं जनयति। तस्मिन् एव काले विगतत्रिमासेषु अमेरिकी-डॉलरस्य विरुद्धं जापानी-येन्-रूप्यकस्य विनिमयदरस्य १३% निरन्तरवृद्ध्या अपि एतत् सम्बद्धम् अस्ति यदा जापानस्य बैंकेन जुलैमासे व्याजदराणि वर्धितानि तदा जापानी येन् विनिमयदरः प्रति अमेरिकी डॉलरं १६० येन् तः १४० येन् प्रति अमेरिकी डॉलरं यावत् वर्धितः अस्ति । निर्यातस्य न्यूनतायाः कारणेन जापानीनिर्मातृणां आर्थिकापेक्षाः पुनः न्यूनाः अभवन् । जापानस्य बृहत्तमेषु निर्मातृषु व्यापारिकविश्वासः सितम्बरमासे सप्तमासस्य न्यूनतमं स्तरं प्राप्तवान् इति नवीनतममासिकसर्वक्षणेन ज्ञातं यत् अर्थव्यवस्थायाः नाजुकतायाः लक्षणम् अस्ति।

तदतिरिक्तं द्वितीयत्रिमासे जापानस्य सकलघरेलुउत्पादस्य (जीडीपी) सद्यः प्रकाशितस्य संशोधितमूल्येन ज्ञातं यत् मूल्यपरिवर्तनं विहाय वास्तविकजीडीपी मासे मासे ०.७% वर्धिता, वार्षिकवृद्धिदरः २.९% आसीत्, यत् अगस्त १५ दिनाङ्के प्रकाशितस्य प्रारम्भिकसांख्यिकीयपरिणामानां अपेक्षया अधिकं आसीत् किञ्चित् न्यूनीकृतम्। पूर्वप्रारम्भिकसांख्यिकीयपरिणामेषु ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे जापानस्य वास्तविकजीडीपी मासे मासे ०.८% वर्धिता, वार्षिकवृद्धिदरः च ३.१% आसीत् महङ्गानि अपि विपण्यप्रत्याशायाः अपेक्षया शीघ्रं वर्धितानि । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे टोक्योनगरस्य सीपीआई वर्षे वर्षे २.६% वर्धिता, यत् पूर्वमूल्येन २.२% अपेक्षया अधिकम् अस्ति तथा च ताजां खाद्यं विहाय टोक्योनगरस्य मूलसीपीआइयां अगस्तमासे वर्षे वर्षे २.४% वृद्धिः अभवत्; .

अन्यत् महत्त्वपूर्णं अवलोकनं यत् जापानदेशस्य वृद्धजनसंख्या अधिका भवति । जापानदेशस्य वित्तमन्त्रालयेन देशस्य ६५ वर्षाणि अपि च अधिकवयसः वृद्धजनसङ्ख्यायाः नवीनतमाः अनुमानिताः आँकडा: जापानस्य वार्षिकस्य “वृद्धानां दिवसस्य सम्मानस्य” अवसरे १६ सितम्बर् दिनाङ्के प्रकाशिताः। परिणामेषु ज्ञायते यत् १५ सितम्बर् दिनाङ्कपर्यन्तं जापानदेशे वृद्धजनसंख्या ३६.२५ मिलियनं आसीत्, यत् गतवर्षात् २०,००० वृद्धिः अस्ति, कुलजनसंख्यायाः २९.३% भागः, ०.२ प्रतिशताङ्कस्य वृद्धिः, उभयम् अपि यतः १९५० तमे वर्षे तुलनीयदत्तांशः उपलब्धः आसीत् . प्रायः ३०% वृद्धावस्थायाः दरेन जापानदेशः पुनः विश्वस्य सर्वाधिकं वृद्धः देशः अभवत् । संयुक्तराष्ट्रसङ्घस्य आँकडानुसारं इटली (२४.१%), फिन्लैण्ड् (२३%) च वृद्धावस्थायाः दृष्ट्या द्वितीयं तृतीयं च स्थानं प्राप्नुवन्ति । जापानस्य वित्तमन्त्रालयेन पूर्वं प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनपर्यन्तं जापानदेशे निवसतां विदेशिनां विहाय जापानस्य कुलजनसंख्या प्रायः १२० मिलियनं भवति, यत् पूर्ववर्षस्य अपेक्षया प्रायः ८६०,००० न्यूनता अस्ति, यत् १५ तमे वर्षे क्रमशः न्यूनता अभवत् वृद्धावस्थायाः आर्थिकविकासे नकारात्मकः प्रभावः भवति इति सर्वविदितम् अस्ति ।

अपेक्षितापेक्षया दुर्बलतर-आर्थिक-आँकडानां पृष्ठभूमितः २० दिनाङ्के समाप्त-समागमे जापान-बैङ्कः मौद्रिकनीतिं स्थिरं करिष्यति इति मार्केट् अपेक्षां करोति, परन्तु भविष्ये व्याज-दर-वृद्धेः सम्भावनां न निराकरोति |. २० सितम्बर् दिनाङ्के जापानस्य बैंकस्य बैठकेन सर्वसम्मत्या ९:० वादने नवीनतमं व्याजदरसंकल्पं स्वीकृतम्, सामान्यव्याजदरस्तरं ०.१५%-०.२५% अपरिवर्तितं कृत्वा, यत् अपि विपण्यप्रत्याशायाः अनुरूपम् अस्ति

पूर्वं जापान आर्थिकसंशोधनकेन्द्रेण सर्वेक्षणं कृतेषु ३६ अर्थशास्त्रज्ञेषु १९ जनाः भविष्यवाणीं कृतवन्तः यत् जापानस्य बैंकः डिसेम्बरमासे पुनः व्याजदराणि वर्धयिष्यति इति । ब्लूमबर्गस्य वरिष्ठः अर्थशास्त्री तारो किमुरा इत्यस्य मतं यत् जापानस्य बैंकः सितम्बरमासे व्याजदरनिर्णये व्याजदराणि स्थिरं करिष्यति तथा च अस्मिन् वर्षे पुनः व्याजदराणि वर्धयितुं शर्ताः सन्ति वा इति चर्चां करिष्यति। अस्मिन् वसन्तऋतौ जापानदेशस्य श्रमवार्तालापेषु प्राप्तस्य वेतनवृद्धेः सम्झौतेः कारणात् अधिकजनानाम् वेतनवृद्धिः अभवत्, द्रुतवेतनवृद्धेः समर्थनेन च महङ्गानि तीव्रवृद्धिं स्थापितवन्तः। स्वस्य मार्गदर्शनस्य अनुरूपं भवितुं बीओजे अक्टोबर् मासे व्याजदराणि वर्धयितुं प्रवृत्ताः भविष्यन्ति, यदा सः स्वस्य महङ्गानि पूर्वानुमानं अद्यतनं करिष्यति। सः भविष्यवाणीं करोति यत् जापानस्य बैंकः अक्टोबर्-मासस्य व्याजदरसभायां व्याजदराणि २५ आधारबिन्दुभिः ०.५०% यावत् वर्धयिष्यति। तदतिरिक्तं जापानस्य फुकुओका वित्तीयसमूहस्य रणनीतिकारः रुई सासाकी इत्यनेन सूचितं यत् "जापानस्य वास्तविकव्याजदराणि अद्यापि नकारात्मकपरिधिषु भ्रमन्ति। भुगतानसन्तुलनस्य दृष्ट्या पूंजीबहिः प्रवाहः अद्यापि निरन्तरं वर्तते, येनस्य मूल्याङ्कनस्य कक्षः च अस्ति सीमितम्" इति ।

परन्तु जापानीमन्त्रिमण्डलकार्यालयेन १८ दिनाङ्के प्रकाशितेन सेप्टेम्बरमासस्य आर्थिकप्रतिवेदनेन ज्ञातं यत् जापानीसर्वकारः अद्यापि मन्यते यत् अर्थव्यवस्था यद्यपि किञ्चित् दुर्बलं तथापि मध्यमगत्या पुनः स्वस्थतां प्राप्नोति।

■ संवाददाता लु हांग

प्रतिवेदन/प्रतिक्रिया