समाचारं

bally 2025 वसन्त तथा ग्रीष्मकालीन श्रृङ्खला "प्रतिबिम्ब 3" प्रतिबिम्ब 3

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बल्ली २०२५ तमे वर्षे वसन्त-ग्रीष्मकालीन-श्रृङ्खलां "काउण्टरपॉइंट ३" प्रस्तुतं करोति २० शताब्द्यां ज्यूरिच् । भावाः, मनोवृत्तयः, पात्राणि च एकं विनोदपूर्णं कोलाजं निर्मान्ति, यत् बल्ली इत्यस्य शास्त्रीयविरासतां मुक्ततया निर्बाधशैल्यां पुनः पश्यन्ति । प्रकृतेः मानवनिर्मितस्य च संवादः भवति, इतिहासः आधुनिकता च परस्परं संघर्षं कुर्वन्ति, सामूहिकचेतनायां प्रतीकानाम् विनिर्माणं पुनर्गठनं च कृतम्, अस्मिन् क्षणे कलात्मकप्रवृत्तयः अपि उद्भवन्ति। अग्रणीक्रियाः, अवान्ट-गार्डे-विचाराः च लालफीताशाहं विध्वंसयन्ति, येन सृष्टयः स्वस्य उत्तमतत्त्वं गुप्तकामनाश्च प्रकाशयितुं शक्नुवन्ति ।

कविः ह्यूगो बाल् एकदा कोकूनाकारं अवतल इस्पातस्य गाउनं धारयति स्म यत् निम्न-कट-सिल्हूट्-मध्ये ओपेरा-स्पर्शं योजयति स्म । अमूर्त-विद्रोही-इशारैः प्रेरितः अस्मिन् ऋतौ पल्लव-सदृशाः रफल्-सदृशाः, गोल-आस्तीनाः, प्लीटेड्-ड्रेप्ड्-तफेटा अथवा सरासर-रेशम-इत्येतत् दृश्यन्ते मूर्तिकला-त्रिविम-सिलाई-निर्माणे ग्रीष्मकालीन-ट्विल्-वस्त्राणां, सूक्ष्म-बल्ली-चर्मस्य च उपयोगः भवति, यत् कटि-रूपरेखां ददाति वा जानुपर्यन्तं पतति, स्वच्छानि सरल-रेखाः प्रस्तुतं करोति उज्ज्वलं तकनीकी बाह्यवस्त्रं आरामदायकसिलाईन सह रक्षणं संयोजयति, प्लीटेड् बेल् स्कर्ट्स् तथा ट्यूल् ड्रेस्स् वसन्तपर्वतपुष्पाणां सदृशाः सन्ति, तथा च कश्मीरी बुनाई तथा वाट्-बैक् टॉप्स् च फीका गुलाबस्य मुद्रणं दर्शयति नवीनसङ्ग्रहाः दादावादस्य माध्यमेन सार्टोरियलसङ्केतानां प्रश्नं कुर्वन्ति, शास्त्रीयआर्केटाइप्स् सूक्ष्मरूपेण पुनः आकारं दातुं स्तरितप्रभावानाम् उपयोगं कुर्वन्ति ।

बल्ली इत्यस्य २०२५ तमस्य वर्षस्य वसन्त-ग्रीष्मकालीन-श्रृङ्खला अपि विविध-नवीन-जूतानां प्रारम्भं करोति, यत्र ब्राण्डस्य क्लासिक-जूतानां व्याख्या वास्तुशैल्या सह सजावटी-सौन्दर्यशास्त्रेण च भवति अस्मिन् ऋतौ नवीनाः टुकडयः स्विस-शिल्पं शैलीं च निरन्तरं कुर्वन्ति: ग्लेण्डेल-श्रृङ्खलायां नवीन-टुकडयः सुडौल-एड़ि-युक्ताः सन्ति; ब्रोग् डर्बी, छिद्रयुक्ताः ब्रोग् मैरी जेन्स् च चतुराईपूर्वकं चञ्चलकाठी-स्टड्-इत्यनेन अलङ्कृताः सन्ति, यदा तु मुक्त-चप्पलः सर्वत्र पङ्क्-शैल्याः स्पाइक-इत्यनेन अलङ्कृताः सन्ति अतिप्रमाणस्य बेकेट्-पुटं स्निग्ध-लचील-चर्मणा निर्मितम् अस्ति, यदा तु ट्रेपेज़ोइडल्, घण्टा-आकारस्य च वैद्य-पुटस्य अस्य ऋतुस्य आल्पाइन-पुष्प-स्वरस्य शीर्ष-सिलाई-प्रदर्शनं दृश्यते उत्कीर्णः मेखलाबकसः हस्तपुटः च विंटेज-मुद्गरयुक्तानां जूताशृङ्गानाम् डिजाइनस्य सन्दर्भं ददाति, तथा च एकोर्न्, घण्टा, मशरूम-प्रतिमानाः यादृच्छिकरूपेण विकीर्णाः सन्ति, येन सनकीभावः दृश्यते