समाचारं

यान् ज़ुएजिङ्ग् - स्वहस्तेन आक्सीजन-नलिकां बहिः आकृष्य अन्येषां अपेक्षां विना सौतेया माता अभवत्, ४५ वर्षे गर्भवती अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा यान् ज़ुएजिंग् स्वस्य करियरस्य चरमसीमायां आसीत् तदा सा एकं निर्णयं कृतवती यत् तस्याः जीवनस्य प्रक्षेपवक्रं परिवर्तयति स्म - सुन्दरी माता भवितुम् । एषः निर्णयः न केवलं तस्याः विद्यमानस्य करियर-योजनायाः पूर्णतया विरुद्धः आसीत्, अपितु बन्धुजनानाम्, मित्राणां, विस्तृतजनमतस्य अपि महती दबावे अपि स्थापयति स्म एतादृशस्य कुटिलविकल्पस्य सम्मुखे यान् ज़ुएजिंग् इत्यस्य हृदयं विरोधाभासैः, संघर्षैः च परिपूर्णम् आसीत् ।

यदा तस्याः करियरस्य चरमस्थाने आसीत् तदा एव सा लिन् युए इत्यनेन सह मिलितवती । लिन् यू इत्यस्य सरलं इमान्दारं च चरित्रं तस्याः विश्वासं कर्तुं शक्नोति स्म, आजीवनं च तया सह स्थातुं शक्नोति इति पुरुषं दृष्टवती । अस्य विकल्पस्य अर्थः अपि नूतनं अपरिचितं च पारिवारिकं भूमिकां - सौतेयमाता, या जीवनस्य विषये तस्याः दृष्टिकोणं आव्हानं करोति ।

यदा सा प्रथमवारं लिन् आओक्स्यू इत्यनेन सह मिलितवती तदा सा सहजतया तस्याः बालिकायाः ​​विषये गभीरं दयां अनुभवति स्म । सा जानाति यत् बालकाः निर्दोषाः सन्ति, तेषां मातापितृविवाहस्य भङ्गेन अवशिष्टं गुरुभारं न वहितव्यम्। लिन् आओक्स्यू इत्यनेन सह मिलित्वा निवसन्ती तस्याः निस्वार्थपरिचर्यायाः धैर्यस्य च कारणेन मूलतः "एकलमातापितृ" इति अयं परिवारः क्रमेण गृहस्य उष्णतां, सामञ्जस्यं च अनुभवति स्म

यद्यपि बाह्यजगत् तस्याः आलोचनां संशयं च कदापि न त्यक्तवान् तथापि यान् ज़ुएजिङ्ग् इत्यनेन तस्याः वास्तविककर्मणां माध्यमेन शक्तिशालिनी प्रतिक्रिया दत्ता । सा लिन् आओक्स्यू इत्यस्याः स्वकन्यायाः इव व्यवहारं कृतवती, सुक्ष्मतया, साधारणमातुः उत्तरदायित्वस्य व्याप्तेः अपि परं च । तस्याः दृढनिश्चयः निस्वार्थसमर्पणं च अन्ततः लिन् यू-परिवारस्य स्वीकृतिं सम्मानं च अर्जितवान् ।

अस्मिन् मार्गे यान् ज़ुएजिङ्ग् इत्यस्य एकः अद्वितीयः परिवर्तनः अभवत् - कर्मठकार्यरतायाः महिलायाः कृते स्वपरिवारस्य चिन्तां कुर्वती मातुः यावत् । सा निःश्वस्य अवदत् यत् व्यस्तकार्य्ये जीवने सन्तुलनं प्राप्य ततः पारिवारिकजीवनस्य मञ्चे विविधाः भूमिकाः तेजस्वीरूपेण निर्वहणं सुलभं न भवति! परन्तु तस्याः दृढता, परिश्रमः च व्यर्थं न अभवत्, ते तस्याः करियर-सफलतां प्राप्तवन्तः, गृहे अपि तस्याः परिवारस्य प्रेम्णः सम्मानं च प्राप्तवन्तः ।

यदा तस्याः करियरस्य चरमस्थानं प्राप्नोति तदा तस्याः जीवने अप्रत्याशितविघ्नाः भवन्ति । कलात्मकजीवने तस्याः स्वामिना झाओ बेन्शान् इत्यनेन सह अतीव निकटसम्बन्धः आसीत्, परन्तु यथा यथा समयः गच्छति स्म तथा तथा तयोः सम्बन्धः किञ्चित् सूक्ष्मः भवितुम् आरब्धवान् स्वामि-शिक्षुयोः मध्ये एषा विच्छेदः तस्याः करियर-क्षेत्रे अपूर्व-आव्हानानि आनयत् ।

स्वस्य करियरस्य चरमसमये यान् ज़ुएजिङ्ग् स्वस्य तत्कालीन उपलब्धिभिः सन्तुष्टा नासीत्, परन्तु अधिकस्वतन्त्रतायाः, विकल्पानां च प्रतीक्षां कृतवती । परन्तु नित्यं निजीकार्यस्य, कार्याभावस्य च कारणेन तस्याः स्वामिना सह सम्बन्धः क्रमेण शीतः अभवत् । एषः परिवर्तनः न केवलं कार्यविरोधः, अपितु भावनात्मकः दरारः अपि अस्ति । तस्याः हृदयं विरोधाभासैः संघर्षैः च परिपूर्णम् आसीत् सा स्वस्य करियरं त्यक्तुम् इच्छति स्म, न च स्वामिनः विश्वासं समर्थनं च नष्टं कर्तुम् इच्छति स्म ।

एतादृशे परिस्थितौ तस्याः विवाहजीवनमपि प्रभावितम् अभवत् । लिन् युए स्वपत्न्याः व्यस्तकार्यं सहितुं न शक्तवान्, तयोः सम्बन्धे दारणानि प्रादुर्भवितुं आरब्धानि । एतस्याः दुविधायाः सम्मुखे यान् ज़ुएजिङ्ग् इत्यनेन तलाकस्य वास्तविकतायाः साहसेन सामना कर्तुं चितम् । यद्यपि तस्याः हृदयं दुःखपूर्णम् आसीत् तथापि सा जानाति स्म यत् जीवनं गमिष्यति, अतः तस्याः बलवन्तः भवितुम् अर्हन्ति ।

यथा सा स्वभावं समायोजयितुं प्रयतमाना आसीत्, पुनः शक्तिं प्राप्तुं नूतनजीवनस्य शुल्कं च योजनां कुर्वती आसीत्, तथैव पुनः तस्याः परिवारे दुर्वार्ता आगता । तस्याः पितुः अन्तिम-कर्क्कट-रोगः निरूपितः इति निष्पन्नम्, एषा वार्ता निर्मल-आकाशात् वज्रवत् तां अगाध-गतिम् अवाप्तवती । पितरं रोगजन्य यातनाम् सहते इति पश्यन्ती यान् ज़ुएजिङ्ग् अपूर्वं असहायतां निराशां च अनुभवति स्म । सा स्वपरिवारस्य अतिशयेन उपेक्षां कृतवती वा इति चिन्तयितुं आरब्धा, तस्याः हृदयं अपराधबोधेन, पश्चात्तापेन च परिपूर्णम् आसीत् ।

यदा तस्याः पितुः जीवनस्य अन्तिमाः कतिचन निमेषाः आगताः तदा यान् ज़ुएजिङ्ग् इत्यनेन कठिनः निर्णयः कृतः । सा स्वयमेव स्वपितुः आक्सीजन-मास्कं उद्धृतवती यत् सः शान्तिपूर्वकम् अस्मात् जगत् त्यक्तुम् अर्हति । यद्यपि एषः निर्णयः दुःखेन, असहायतायाः च परिपूर्णः आसीत् तथापि तस्याः पितुः प्रति गहनप्रेमस्य, सम्मानस्य च प्रतिबिम्बम् आसीत् । एषा घटना तस्याः हृदयात् कदापि मेटयितुं न शक्यते इति छाया अभवत्, अपि च सा जीवनपर्यन्तं मुक्तुं न शक्नोति इति पश्चातापं ऋणं च अभवत्

एतेषां क्रमिकप्रहारानाम् परीक्षणानां च अनन्तरं यान् ज़ुएजिङ्ग् स्वजीवनस्य पुनः परीक्षणं कर्तुं आरब्धा । सा अवगच्छति यत् तस्याः करियरं कियत् अपि सफलं भवतु, परिवारः, स्नेहः च जीवनस्य बहुमूल्यं सम्पत्तिः अस्ति । फलतः सा स्वपरिवारेण सह व्यतीतसमयं अधिकं पोषयितुं आरब्धा, पूर्वप्रमादस्य पूर्तिं कर्तुं परिश्रमं कृतवती, प्रत्येकस्य बन्धुजनस्य हृदयं तापयितुं च स्वप्रेमस्य उपयोगं कृतवती

जीवनस्य गर्तस्य अनुभवं कृत्वा यान् ज़ुएजिंग् पश्चात्तापं न कृतवती अपितु सा दृढतर-इच्छया जीवनस्य आव्हानानां सामनां कृतवती । तलाकस्य अनन्तरं सा पूर्ववेदनायां न निवसति स्म, अपितु स्वस्य सुखस्य अनुसरणार्थं वीरतया पदानि स्वीकृतवती । यद्यपि तस्याः यथार्थप्रेमस्य मा मिंगडोङ्गस्य अतीतः अपूर्णः आसीत् तथापि सः तस्याः मनःशान्तिं, उष्णतां च दत्तवान् यत् सा पूर्वं कदापि न अनुभवति स्म ।

यस्मिन् काले सा लाओ मा इत्यस्य परिचयं प्राप्तवती तस्मिन् काले यान् भगिनी प्रेम्णः अवगमनस्य च दुर्लभं भावम् यथार्थतया अनुभवति स्म । अस्मिन् सम्बन्धे किमपि अलङ्कारः रोमान्टिकः अलङ्कारः वा नास्ति, परन्तु अस्य व्यावहारिकं दृढं च परिचर्या, समर्थनं च अस्ति । एतेन उष्णतायाः उष्णतायाः आर्द्रतां प्राप्ता यान् भगिनी आध्यात्मिकं आरामं अनुभवति स्म, क्रमेण प्रेम्णा सुखीजीवने च आत्मविश्वासं पुनः प्राप्तवती ।

परन्तु जीवनं, यदा भवन्तः न लक्षयन्ति तदा सर्वदा केचन अप्रत्याशित "उपहाराः" ददाति। पञ्चचत्वारिंशत् वर्षे, यत् वयसि सर्वेषां मनसि यौवनं नास्ति, यान् भगिनी गर्भवती आसीत् । तस्याः कृते एषा वार्ता सुसमाचारः इति वक्तुं शक्यते, परन्तु महती आव्हानरूपेण अपि गणनीया ।

अस्मिन् समये तस्याः बहुमूल्यौ बालकौ लिन् आओक्सुए, लिन् आओफेइ च तस्याः कृते सर्वाधिकं ठोससमर्थनं दत्तवन्तौ । ते मम्मते दृढतया वदन्ति यत् भवान् किमपि निर्णयं न करोतु, वयं आरक्षणं विना भवतः पार्श्वे तिष्ठामः। बालकानां कृते अयं प्रेम्णः भगिनी यान् अतुलनीयं उष्णतां, बलं च अनुभवति स्म ।

सा अद्यापि एतस्य आकस्मिकस्य "उपहारस्य" साहसेन सामना कर्तुं चितवती । तस्याः हृदये प्रत्येकं जीवनम् एतावत् बहुमूल्यं अस्ति, अस्माकं सम्मानं, परिचर्या च अर्हति। पुत्रीं जनयित्वा यान् भगिन्याः जीवनं अधिकं रङ्गिणं सुखदं च अभवत् । सा स्वस्य व्यावहारिककर्मणां उपयोगेन सर्वेभ्यः दर्शयति स्म यत् सा कियत् अपि वयसि अस्ति चेदपि यावत् तस्याः हृदये प्रेम वर्तते तावत् तस्याः नूतनजीवनस्य स्वागतस्य साहसं सर्वदा भविष्यति।