समाचारं

झेङ्ग पेइपेइ इत्यस्य मृत्योः अनन्तरं तस्याः पुत्री स्वभगिनीनां हाले एव छायाचित्रं स्थापितवती ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्याः पीढीयाः प्रसिद्धा युद्धकला-अभिनेत्री झेङ्ग पेइपेइ इत्यस्याः ७८ वर्षे अमेरिकादेशे निधनम् अभवत् । चेङ्ग पेइपेई स्वजीवने अधिकतया अमेरिकादेशे मुख्यभूमिदेशे च निवसति स्म, हाङ्गकाङ्ग-नगरे च दुर्लभतया एव तिष्ठति स्म । मातुः मृत्योः अनन्तरं एटॉमिक किङ्ग् इत्यनेन स्वस्य उत्तरवर्षेषु झेङ्ग पेइपेइ इत्यस्य बहवः छायाचित्राः साझाः कृताः, अपि च तस्याः मातुः प्रस्थानं तस्याः कृते दुःस्वप्नम् इति अपि अवदत् कालः (२२ तमे) एटॉमिक स्टार इत्यनेन स्वभगिन्या युआन् हेझेन् इत्यनेन सह तस्याः मित्रैः सह सुखदसमागमस्य भिडियो प्रकाशितः इति भाति यत् सा स्वमातुः हानिः इति दुःखं अतिक्रान्तवती, स्वजीवनं च अग्रे सारयितुं निवसति।

कालः (२२ तमे) एटम् ह्युन् स्वभगिन्या युआन् हेझेन् इत्यनेन सह तेषां मित्रैः सह संगीतसङ्गीतं दृष्ट्वा एकं भिडियो स्थापितवान्, आङ्ग्लभाषायां च सन्देशं त्यक्तवान् यत् "अन्ततः अहं मम सुमित्रैः, मम भगिनीभिः, मया च सह हसितुं शक्नोमि। हब्बी, एतादृशम् आसीत् a fun night together thank you jokoy for making me so hard मया चिन्तितम् यत् मम काजलः मम मुखं दागं कर्तुं गच्छति इति सत्यमेव ग्रीष्मकालस्य समाप्तेः सर्वोत्तमः उपायः अस्ति, एशियाई कलाकारस्य समर्थनार्थं एतावत् उत्साहितः! भवतः शो मध्ये आगच्छन् अहं भवन्तं मिलित्वा अतीव प्रसन्नः अस्मि!

भिडियो मध्ये दृश्यते यत् आओन् टोङ्गः नीलवर्णीयं पुष्पवेषं धारयति सा सम्पूर्णे प्रक्रियायां उज्ज्वलतया स्मितं करोति, अतीव उत्साहेन च परिभ्रमति , तस्याः पतिः मित्राणि च प्रदर्शनं द्रष्टुं नृत्यं कृत्वा सङ्गीतस्य लयेन सह डुलन्, तथा च कॅमेरा सह सक्रियरूपेण अन्तरक्रियां कुर्वन् द्रष्टुं शक्यते यत् एटोमिक किङ्ग् इदानीं स्वमातुः हानिः इति गुरुवेदनां अतिक्रान्तवान् पूर्वं च स्वस्य उत्तमरूपं प्रति प्रत्यागन्तुं सज्जः अस्ति।